Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
priyaḥ sarvasya lokasya sarvasattvābhinanditā / (1.2) Par.?
guṇaiḥ sarvair upetaśca ko nvasti bhuvi mānavaḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te vartayiṣyāmi pṛcchato bharatarṣabha / (2.2) Par.?
ugrasenasya saṃvādaṃ nārade keśavasya ca // (2.3) Par.?
ugrasena uvāca / (3.1) Par.?
paśya saṃkalpate loko nāradasya prakīrtane / (3.2) Par.?
manye sa guṇasampanno brūhi tanmama pṛcchataḥ // (3.3) Par.?
vāsudeva uvāca / (4.1) Par.?
kukurādhipa yānmanye śṛṇu tānme vivakṣataḥ / (4.2) Par.?
nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa // (4.3) Par.?
na cāritranimitto 'syāhaṃkāro dehapātanaḥ / (5.1) Par.?
abhinnaśrutacāritrastasmāt sarvatra pūjitaḥ // (5.2) Par.?
tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ / (6.1) Par.?
kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ // (6.2) Par.?
adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ / (7.1) Par.?
ṛjuśca satyavādī ca tasmāt sarvatra pūjitaḥ // (7.2) Par.?
tejasā yaśasā buddhyā nayena vinayena ca / (8.1) Par.?
janmanā tapasā vṛddhastasmāt sarvatra pūjitaḥ // (8.2) Par.?
sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ / (9.1) Par.?
suvākyaścāpyanīrṣyaśca tasmāt sarvatra pūjitaḥ // (9.2) Par.?
kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate / (10.1) Par.?
na prīyate parān arthaistasmāt sarvatra pūjitaḥ // (10.2) Par.?
vedaśrutibhir ākhyānair arthān abhijigīṣate / (11.1) Par.?
titikṣur anavajñaśca tasmāt sarvatra pūjitaḥ // (11.2) Par.?
samatvāddhi priyo nāsti nāpriyaśca kathaṃcana / (12.1) Par.?
mano'nukūlavādī ca tasmāt sarvatra pūjitaḥ // (12.2) Par.?
bahuśrutaścaitrakathaḥ paṇḍito 'nalaso 'śaṭhaḥ / (13.1) Par.?
adīno 'krodhano 'lubdhastasmāt sarvatra pūjitaḥ // (13.2) Par.?
nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ / (14.1) Par.?
doṣāścāsya samucchinnāstasmāt sarvatra pūjitaḥ // (14.2) Par.?
dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān / (15.1) Par.?
vītasaṃmohadoṣaśca tasmāt sarvatra pūjitaḥ // (15.2) Par.?
asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate / (16.1) Par.?
adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ // (16.2) Par.?
samādhir nāsya mānārthe nātmānaṃ stauti karhicit / (17.1) Par.?
anīrṣyur dṛḍhasaṃbhāṣastasmāt sarvatra pūjitaḥ // (17.2) Par.?
lokasya vividhaṃ vṛttaṃ prakṛteścāpyakutsayan / (18.1) Par.?
saṃsargavidyākuśalastasmāt sarvatra pūjitaḥ // (18.2) Par.?
nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati / (19.1) Par.?
avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ // (19.2) Par.?
kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ / (20.1) Par.?
niyamastho 'pramattaśca tasmāt sarvatra pūjitaḥ // (20.2) Par.?
sāpatrapaśca yuktaśca suneyaḥ śreyase paraiḥ / (21.1) Par.?
abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ // (21.2) Par.?
na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi / (22.1) Par.?
sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ // (22.2) Par.?
taṃ sarvaguṇasampannaṃ dakṣaṃ śucim akātaram / (23.1) Par.?
kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati // (23.2) Par.?
Duration=0.14839601516724 secs.