Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca / (1.2) Par.?
tānyevāgre pralīyante bhūmitvam upayānti ca // (1.3) Par.?
tataḥ pralīne sarvasmin sthāvare jaṅgame tathā / (2.1) Par.?
akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat // (2.2) Par.?
bhūmer api guṇaṃ gandham āpa ādadate yadā / (3.1) Par.?
āttagandhā tadā bhūmiḥ pralayatvāya kalpate // (3.2) Par.?
āpastataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ / (4.1) Par.?
sarvam evedam āpūrya tiṣṭhanti ca caranti ca // (4.2) Par.?
apām api guṇāṃstāta jyotir ādadate yadā / (5.1) Par.?
āpastadā āttaguṇā jyotiṣyuparamanti ca // (5.2) Par.?
yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ / (6.1) Par.?
sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ // (6.2) Par.?
jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā / (7.1) Par.?
praśāmyati tadā jyotir vāyur dodhūyate mahān // (7.2) Par.?
tatastu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ / (8.1) Par.?
adhaścordhvaṃ ca tiryak ca dodhavīti diśo daśa // (8.2) Par.?
vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā / (9.1) Par.?
praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat // (9.2) Par.?
ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ / (10.1) Par.?
manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ // (10.2) Par.?
tadātmaguṇam āviśya mano grasati candramāḥ / (11.1) Par.?
manasyuparate 'dhyātmā candramasyavatiṣṭhate // (11.2) Par.?
taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe / (12.1) Par.?
cittaṃ grasati saṃkalpastacca jñānam anuttamam // (12.2) Par.?
kālo girati vijñānaṃ kālo balam iti śrutiḥ / (13.1) Par.?
balaṃ kālo grasati tu taṃ vidvān kurute vaśe // (13.2) Par.?
ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani / (14.1) Par.?
tad avyaktaṃ paraṃ brahma tacchāśvatam anuttamam / (14.2) Par.?
evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ // (14.3) Par.?
yathāvat kīrtitaṃ samyag evam etad asaṃśayam / (15.1) Par.?
bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ // (15.2) Par.?
evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ / (16.1) Par.?
yugasāhasrayor ādāvahno rātryāstathaiva ca // (16.2) Par.?
Duration=0.068233013153076 secs.