Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ / (1.2) Par.?
ṛksāmavarṇākṣarato yajuṣo 'tharvaṇastathā // (1.3) Par.?
vedavādeṣu kuśalā hyadhyātmakuśalāśca ye / (2.1) Par.?
sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau // (2.2) Par.?
evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret / (3.1) Par.?
asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ // (3.2) Par.?
sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ / (4.1) Par.?
svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ // (4.2) Par.?
tiṣṭhatyeteṣu gṛhavān ṣaṭsu karmasu sa dvijaḥ / (5.1) Par.?
pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca // (5.2) Par.?
dhṛtimān apramattaśca dānto dharmavid ātmavān / (6.1) Par.?
vītaharṣabhayakrodho brāhmaṇo nāvasīdati // (6.2) Par.?
dānam adhyayanaṃ yajñastapo hrīr ārjavaṃ damaḥ / (7.1) Par.?
etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati // (7.2) Par.?
dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ / (8.1) Par.?
kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam // (8.2) Par.?
agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca / (9.1) Par.?
varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām // (9.2) Par.?
eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate / (10.1) Par.?
jñānāgamena karmāṇi kurvan karmasu sidhyati // (10.2) Par.?
pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām / (11.1) Par.?
manyupaṅkām anādhṛṣyāṃ nadīṃ tarati buddhimān // (11.2) Par.?
kāmamanyūddhataṃ yat syānnityam atyantamohitam / (12.1) Par.?
mahatā vidhidṛṣṭena balenāpratighātinā / (12.2) Par.?
svabhāvasrotasā vṛttam uhyate satataṃ jagat // (12.3) Par.?
kālodakena mahatā varṣāvartena saṃtatam / (13.1) Par.?
māsormiṇartuvegena pakṣolapatṛṇena ca // (13.2) Par.?
nimeṣonmeṣaphenena ahorātrajavena ca / (14.1) Par.?
kāmagrāheṇa ghoreṇa vedayajñaplavena ca // (14.2) Par.?
dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca / (15.1) Par.?
ṛtasopānatīreṇa vihiṃsātaruvāhinā // (15.2) Par.?
yugahradaughamadhyena brahmaprāyabhavena ca / (16.1) Par.?
dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam // (16.2) Par.?
etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ / (17.1) Par.?
plavair aplavavanto hi kiṃ kariṣyantyacetasaḥ // (17.2) Par.?
upapannaṃ hi yat prājño nistarennetaro janaḥ / (18.1) Par.?
dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati // (18.2) Par.?
saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ / (19.1) Par.?
aprājño na taratyeva yo hyāste na sa gacchati // (19.2) Par.?
aplavo hi mahādoṣam uhyamāno 'dhigacchati / (20.1) Par.?
kāmagrāhagṛhītasya jñānam apyasya na plavaḥ // (20.2) Par.?
tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ / (21.1) Par.?
etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet // (21.2) Par.?
tryavadāte kule jātastrisaṃdehastrikarmakṛt / (22.1) Par.?
tasmād unmajjanastiṣṭhennistaret prajñayā yathā // (22.2) Par.?
saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ / (23.1) Par.?
prājñasyānantarā siddhir iha loke paratra ca // (23.2) Par.?
vartate teṣu gṛhavān akrudhyann anasūyakaḥ / (24.1) Par.?
pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca // (24.2) Par.?
satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret / (25.1) Par.?
asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām // (25.2) Par.?
śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ / (26.1) Par.?
svadharmeṇa kriyāvāṃśca karmaṇā so 'pyasaṃkaraḥ // (26.2) Par.?
kriyāvāñ śraddadhānaśca dātā prājño 'nasūyakaḥ / (27.1) Par.?
dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram // (27.2) Par.?
dhṛtimān apramattaśca dānto dharmavid ātmavān / (28.1) Par.?
vītaharṣabhayakrodho brāhmaṇo nāvasīdati // (28.2) Par.?
eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate / (29.1) Par.?
jñānavittvena karmāṇi kurvan sarvatra sidhyati // (29.2) Par.?
adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ / (30.1) Par.?
dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ // (30.2) Par.?
dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam / (31.1) Par.?
ubhe bālaḥ karmaṇī na prajānan sa jāyate mriyate cāpi dehī // (31.2) Par.?
Duration=0.14246892929077 secs.