Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
pṛcchatastava satputra yathāvad iha tattvataḥ / (1.2) Par.?
sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā // (1.3) Par.?
yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tacchṛṇu / (2.1) Par.?
ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ / (2.2) Par.?
ātmano dhyāyinastāta jñānam etad anuttamam // (2.3) Par.?
tad etad upaśāntena dāntenādhyātmaśīlinā / (3.1) Par.?
ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā // (3.2) Par.?
yogadoṣān samucchidya pañca yān kavayo viduḥ / (4.1) Par.?
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam // (4.2) Par.?
krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt / (5.1) Par.?
sattvasaṃsevanād dhīro nidrām ucchettum arhati // (5.2) Par.?
dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā / (6.1) Par.?
cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā // (6.2) Par.?
apramādād bhayaṃ jahyāllobhaṃ prājñopasevanāt / (7.1) Par.?
evam etān yogadoṣāñjayennityam atandritaḥ // (7.2) Par.?
agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca / (8.1) Par.?
varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām // (8.2) Par.?
brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ / (9.1) Par.?
ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam // (9.2) Par.?
dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā / (10.1) Par.?
śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ // (10.2) Par.?
etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati / (11.1) Par.?
sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate // (11.2) Par.?
samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan / (12.1) Par.?
dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ / (12.2) Par.?
kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam // (12.3) Par.?
manasaścendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ / (13.1) Par.?
prāg rātrāpararātreṣu dhārayenmana ātmanā // (13.2) Par.?
jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam / (14.1) Par.?
tato 'sya sravati prajñā dṛteḥ pādād ivodakam // (14.2) Par.?
manastu pūrvam ādadyāt kumīnān iva matsyahā / (15.1) Par.?
tataḥ śrotraṃ tataścakṣur jihvāṃ ghrāṇaṃ ca yogavit // (15.2) Par.?
tata etāni saṃyamya manasi sthāpayed yatiḥ / (16.1) Par.?
tathaivāpohya saṃkalpānmano hyātmani dhārayet // (16.2) Par.?
pañca jñānena saṃdhāya manasi sthāpayed yatiḥ / (17.1) Par.?
yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani / (17.2) Par.?
prasīdanti ca saṃsthāya tadā brahma prakāśate // (17.3) Par.?
vidhūma iva dīptārcir āditya iva dīptimān / (18.1) Par.?
vaidyuto 'gnir ivākāśe paśyatyātmānam ātmanā / (18.2) Par.?
sarvaṃ ca tatra sarvatra vyāpakatvācca dṛśyate // (18.3) Par.?
taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ / (19.1) Par.?
dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ // (19.2) Par.?
evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ / (20.1) Par.?
āsīno hi rahasyeko gacched akṣarasātmyatām // (20.2) Par.?
pramoho bhrama āvarto ghrāṇaśravaṇadarśane / (21.1) Par.?
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ // (21.2) Par.?
pratibhām upasargāṃścāpyupasaṃgṛhya yogataḥ / (22.1) Par.?
tāṃstattvavid anādṛtya svātmanaiva nivartayet // (22.2) Par.?
kuryāt paricayaṃ yoge traikālyaṃ niyato muniḥ / (23.1) Par.?
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet // (23.2) Par.?
saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva / (24.1) Par.?
ekāgraścintayennityaṃ yogānnodvejayenmanaḥ // (24.2) Par.?
yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ / (25.1) Par.?
taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ // (25.2) Par.?
śūnyā giriguhāścaiva devatāyatanāni ca / (26.1) Par.?
śūnyāgārāṇi caikāgro nivāsārtham upakramet // (26.2) Par.?
nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā / (27.1) Par.?
upekṣako yatāhāro labdhālabdhe samo bhavet // (27.2) Par.?
yaścainam abhinandeta yaścainam apavādayet / (28.1) Par.?
samastayoścāpyubhayor nābhidhyāyecchubhāśubham // (28.2) Par.?
na prahṛṣyeta lābheṣu nālābheṣu ca cintayet / (29.1) Par.?
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ // (29.2) Par.?
evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ / (30.1) Par.?
ṣaṇmāsānnityayuktasya śabdabrahmātivartate // (30.2) Par.?
vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ / (31.1) Par.?
etasminnirato mārge viramenna vimohitaḥ // (31.2) Par.?
api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī / (32.1) Par.?
tāvapyetena mārgeṇa gacchetāṃ paramāṃ gatim // (32.2) Par.?
ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ / (33.1) Par.?
aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān // (33.2) Par.?
idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca / (34.1) Par.?
avekṣya ceyāt parameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ // (34.2) Par.?
Duration=0.1181321144104 secs.