UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3386
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saṃśodhanasaṃśamanīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi / (3.1)
Par.?
tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni // (3.2)
Par.?
vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi / (4.1)
Par.?
tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti // (4.2)
Par.?
koṣātakī saptalā śaṅkhinī devadālī kāravellikā cetyubhayatobhāgaharāṇi / (5.1)
Par.?
eṣāṃ svarasā iti // (5.2)
Par.?
pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni / (6.1)
Par.?
tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti // (6.2)
Par.?
saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ // (7.1)
Par.?
candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarṅgundrāśaivalakahlārakumudotpalakandalīdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādir añjanādir utpalādir nyagrodhādis tṛṇapañcamūlam iti samāsena pittasaṃśamano vargaḥ // (8.1)
Par.?
kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ // (9.1)
Par.?
tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt / (10.1)
Par.?
tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati / (10.2)
Par.?
hīnamebhyo dattamakiṃcitkaraṃ bhavati / (10.3)
Par.?
tasmāt samam eva vidadhyāt // (10.4)
Par.?
bhavanti cātra / (11.1)
Par.?
roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ / (11.2) Par.?
tasmai dadyādbhiṣak prājño doṣapracyāvanaṃ mṛdu // (11.3)
Par.?
cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām / (12.1)
Par.?
avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet // (12.2)
Par.?
svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam / (13.1)
Par.?
bhavedalpabalasyāpi prayuktaṃ vyādhināśanam // (13.2)
Par.?
vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate / (14.1)
Par.?
biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃmitaḥ // (14.2)
Par.?
Duration=0.11999797821045 secs.