Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śuka uvāca / (1.1) Par.?
yad idaṃ vedavacanaṃ kuru karma tyajeti ca / (1.2) Par.?
kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā // (1.3) Par.?
etad vai śrotum icchāmi tad bhavān prabravītu me / (2.1) Par.?
etat tvanyonyavairūpye vartate pratikūlataḥ // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam / (3.2) Par.?
karmavidyāmayāvetau vyākhyāsyāmi kṣarākṣarau // (3.3) Par.?
yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā / (4.1) Par.?
śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram // (4.2) Par.?
asti dharma iti proktaṃ nāstītyatraiva yo vadet / (5.1) Par.?
tasya pakṣasya sadṛśam idaṃ mama bhaved atha // (5.2) Par.?
dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ / (6.1) Par.?
pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ // (6.2) Par.?
karmaṇā badhyate jantur vidyayā tu pramucyate / (7.1) Par.?
tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ // (7.2) Par.?
karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ / (8.1) Par.?
vidyayā jāyate nityam avyayo hyavyayātmakaḥ // (8.2) Par.?
karma tveke praśaṃsanti svalpabuddhitarā narāḥ / (9.1) Par.?
tena te dehajālāni ramayanta upāsate // (9.2) Par.?
ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ / (10.1) Par.?
na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva // (10.2) Par.?
karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau / (11.1) Par.?
vidyayā tad avāpnoti yatra gatvā na śocati // (11.2) Par.?
yatra gatvā na mriyate yatra gatvā na jāyate / (12.1) Par.?
na jīryate yatra gatvā yatra gatvā na vardhate // (12.2) Par.?
yatra tad brahma paramam avyaktam ajaraṃ dhruvam / (13.1) Par.?
avyāhatam anāyāsam amṛtaṃ cāviyogi ca // (13.2) Par.?
dvaṃdvair yatra na bādhyante mānasena ca karmaṇā / (14.1) Par.?
samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ // (14.2) Par.?
vidyāmayo 'nyaḥ puruṣastāta karmamayo 'paraḥ / (15.1) Par.?
viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam // (15.2) Par.?
tad etad ṛṣiṇā proktaṃ vistareṇānumīyate / (16.1) Par.?
navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare // (16.2) Par.?
ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ / (17.1) Par.?
mūrtimān iti taṃ viddhi tāta karmaguṇātmakam // (17.2) Par.?
devo yaḥ saṃśritastasminn abbindur iva puṣkare / (18.1) Par.?
kṣetrajñaṃ taṃ vijānīyānnityaṃ tyāgajitātmakam // (18.2) Par.?
tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān / (19.1) Par.?
jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ // (19.2) Par.?
sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam / (20.1) Par.?
tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta // (20.2) Par.?
Duration=0.067394971847534 secs.