Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śuka uvāca / (1.1) Par.?
kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca / (1.2) Par.?
buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham // (1.3) Par.?
bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm / (2.1) Par.?
yayā santaḥ pravartante tad icchāmyanuvarṇitam // (2.2) Par.?
vede vacanam uktaṃ tu kuru karma tyajeti ca / (3.1) Par.?
katham etad vijānīyāṃ tacca vyākhyātum arhasi // (3.2) Par.?
lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt / (4.1) Par.?
kṛtvā buddhiṃ viyuktātmā tyakṣyāmyātmānam avyathaḥ // (4.2) Par.?
vyāsa uvāca / (5.1) Par.?
yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam / (5.2) Par.?
eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ // (5.3) Par.?
brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ / (6.1) Par.?
ātmanaśca hṛdi śreyastvanviccha manasātmani // (6.2) Par.?
vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ / (7.1) Par.?
puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ // (7.2) Par.?
vidhūme sannamusale vānaprasthapratiśraye / (8.1) Par.?
kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase // (8.2) Par.?
niḥstutir nirnamaskāraḥ parityajya śubhāśubhe / (9.1) Par.?
araṇye vicaraikākī yena kenacid āśitaḥ // (9.2) Par.?
śuka uvāca / (10.1) Par.?
yad idaṃ vedavacanaṃ lokavāde virudhyate / (10.2) Par.?
pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ // (10.3) Par.?
ityetacchrotum icchāmi bhagavān prabravītu me / (11.1) Par.?
karmaṇām avirodhena katham etat pravartate // (11.2) Par.?
bhīṣma uvāca / (12.1) Par.?
ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam / (12.2) Par.?
ṛṣistat pūjayan vākyaṃ putrasyāmitatejasaḥ // (12.3) Par.?
gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ / (13.1) Par.?
yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim // (13.2) Par.?
eko ya āśramān etān anutiṣṭhed yathāvidhi / (14.1) Par.?
akāmadveṣasaṃyuktaḥ sa paratra mahīyate // (14.2) Par.?
catuṣpadī hi niḥśreṇī brahmaṇyeṣā pratiṣṭhitā / (15.1) Par.?
etām āśritya niḥśreṇīṃ brahmaloke mahīyate // (15.2) Par.?
āyuṣastu caturbhāgaṃ brahmacāryanasūyakaḥ / (16.1) Par.?
gurau vā guruputre vā vased dharmārthakovidaḥ // (16.2) Par.?
karmātirekeṇa guror adhyetavyaṃ bubhūṣatā / (17.1) Par.?
dakṣiṇo nāpavādī syād āhūto gurum āśrayet // (17.2) Par.?
jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani / (18.1) Par.?
yacca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ // (18.2) Par.?
kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ / (19.1) Par.?
kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ // (19.2) Par.?
śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ / (20.1) Par.?
cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ // (20.2) Par.?
nābhuktavati cāśnīyād apītavati no pibet / (21.1) Par.?
na tiṣṭhati tathāsīta nāsupte prasvapeta ca // (21.2) Par.?
uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet / (22.1) Par.?
dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet // (22.2) Par.?
abhivādya guruṃ brūyād adhīṣva bhagavann iti / (23.1) Par.?
idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā // (23.2) Par.?
iti sarvam anujñāpya nivedya gurave dhanam / (24.1) Par.?
kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ // (24.2) Par.?
yāṃstu gandhān rasān vāpi brahmacārī na sevate / (25.1) Par.?
seveta tān samāvṛtta iti dharmeṣu niścayaḥ // (25.2) Par.?
ye kecid vistareṇoktā niyamā brahmacāriṇaḥ / (26.1) Par.?
tān sarvān anugṛhṇīyād bhaveccānapago guroḥ // (26.2) Par.?
sa evaṃ gurave prītim upahṛtya yathābalam / (27.1) Par.?
āśrameṣvāśrameṣvevaṃ śiṣyo varteta karmaṇā // (27.2) Par.?
vedavratopavāsena caturthe cāyuṣo gate / (28.1) Par.?
gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi // (28.2) Par.?
dharmalabdhair yuto dārair agnīn utpādya dharmataḥ / (29.1) Par.?
dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet // (29.2) Par.?
Duration=0.14810299873352 secs.