UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6252
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā / (1.2)
Par.?
sarvathā kāryadurge 'smin bhavānnaḥ paramo guruḥ // (1.3)
Par.?
bhīṣma uvāca / (2.1)
Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2)
Par.?
cirakārestu yat pūrvaṃ vṛttam āṅgirase kule // (2.3)
Par.?
cirakārika bhadraṃ te bhadraṃ te cirakārika / (3.1)
Par.?
cirakārī hi medhāvī nāparādhyati karmasu // (3.2)
Par.?
cirakārī mahāprājño gautamasyābhavat sutaḥ / (4.1)
Par.?
ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate // (4.2)
Par.?
ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan / (5.1)
Par.?
cirakāryābhisampatteś cirakārī tathocyate // (5.2)
Par.?
alasagrahaṇaṃ prāpto durmedhāvī tathocyate / (6.1)
Par.?
buddhilāghavayuktena janenādīrghadarśinā // (6.2)
Par.?
vyabhicāre tu kasmiṃścid vyatikramyāparān sutān / (7.1)
Par.?
pitroktaḥ kupitenātha jahīmāṃ jananīm iti // (7.2)
Par.?
sa tatheti cireṇoktvā svabhāvāccirakārikaḥ / (8.1)
Par.?
vimṛśya cirakāritvāccintayāmāsa vai ciram // (8.2)
Par.?
pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham / (9.1)
Par.?
kathaṃ dharmacchale nāsminnimajjeyam asādhuvat // (9.2)
Par.?
pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam / (10.1)
Par.?
asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet // (10.2)
Par.?
striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet / (11.1)
Par.?
pitaraṃ cāpyavajñāya kaḥ pratiṣṭhām avāpnuyāt // (11.2)
Par.?
anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam / (12.1)
Par.?
yuktakṣamāvubhāvetau nātivartetemāṃ katham // (12.2)
Par.?
pitā hyātmānam ādhatte jāyāyāṃ
jajñiyām iti / (13.1)
Par.?
śīlacāritragotrasya dhāraṇārthaṃ kulasya ca // (13.2)
Par.?
so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ / (14.1)
Par.?
vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam // (14.2)
Par.?
jātakarmaṇi yat prāha pitā yaccopakarmaṇi / (15.1)
Par.?
paryāptaḥ sa dṛḍhīkāraḥ pitur gauravaniścaye // (15.2)
Par.?
gurur agryaḥ paro dharmaḥ poṣaṇādhyayanāddhitaḥ / (16.1)
Par.?
pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ // (16.2)
Par.?
prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā / (17.1)
Par.?
śarīrādīni deyāni pitā tvekaḥ prayacchati // (17.2)
Par.?
tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana / (18.1)
Par.?
pātakānyapi pūyante pitur vacanakāriṇaḥ // (18.2)
Par.?
bhoge bhāgye prasavane sarvalokanidarśane / (19.1)
Par.?
bhartrā caiva samāyoge sīmantonnayane tathā // (19.2)
Par.?
pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ / (20.1)
Par.?
pitari prītim āpanne sarvāḥ prīyanti devatāḥ // (20.2)
Par.?
āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā / (21.1)
Par.?
niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati // (21.2)
Par.?
mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate / (22.1)
Par.?
kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati // (22.2)
Par.?
etad vicintitaṃ tāvat putrasya pitṛgauravam / (23.1)
Par.?
pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram // (23.2)
Par.?
yo hyayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ / (24.1)
Par.?
asya me jananī hetuḥ pāvakasya yathāraṇiḥ / (24.2)
Par.?
mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ // (24.3)
Par.?
na ca śocati nāpyenaṃ sthāviryam apakarṣati / (25.1)
Par.?
śriyā hīno 'pi yo gehe ambeti pratipadyate // (25.2)
Par.?
putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ / (26.1)
Par.?
api varṣaśatasyānte sa dvihāyanavaccaret // (26.2)
Par.?
samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā / (27.1)
Par.?
rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ // (27.2)
Par.?
tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ / (28.1)
Par.?
tadā śūnyaṃ jagat tasya yadā mātrā viyujyate // (28.2)
Par.?
nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ / (29.1)
Par.?
nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā // (29.2)
Par.?
kukṣisaṃdhāraṇād dhātrī jananājjananī smṛtā / (30.1)
Par.?
aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ // (30.2)
Par.?
śiśoḥ śuśrūṣaṇācchuśrūr mātā deham anantaram / (31.1)
Par.?
cetanāvānnaro hanyād yasya nāsuṣiraṃ śiraḥ // (31.2)
Par.?
dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila / (32.1)
Par.?
taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ // (32.2)
Par.?
mātā jānāti yad gotraṃ mātā jānāti yasya saḥ / (33.1)
Par.?
mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ // (33.2)
Par.?
pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca / (34.1)
Par.?
yadi
yāpyanti puruṣāḥ striyo nārhanti yāpyatām // (34.2)
Par.?
bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ / (35.1)
Par.?
guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ // (35.2)
Par.?
evaṃ strī nāparādhnoti nara evāparādhyati / (36.1)
Par.?
vyuccaraṃśca mahādoṣaṃ nara evāparādhyati // (36.2)
Par.?
striyā hi paramo bhartā daivataṃ paramaṃ smṛtam / (37.1)
Par.?
tasyātmanā tu sadṛśam ātmānaṃ paramaṃ dadau / (37.2)
Par.?
sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ // (37.3)
Par.?
yaśca nokto hi nirdeśaḥ striyā maithunatṛptaye / (38.1)
Par.?
tasya smārayato vyaktam adharmo nātra saṃśayaḥ // (38.2)
Par.?
yāvannārīṃ mātaraṃ ca gaurave cādhike sthitām / (39.1)
Par.?
avadhyāṃ tu vijānīyuḥ paśavo 'pyavicakṣaṇāḥ // (39.2)
Par.?
devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ / (40.1)
Par.?
martyānāṃ devatānāṃ ca snehād abhyeti mātaram // (40.2) Par.?
evaṃ vimṛśatastasya cirakāritayā bahu / (41.1)
Par.?
dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā // (41.2)
Par.?
medhātithir mahāprājño gautamastapasi sthitaḥ / (42.1)
Par.?
vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam // (42.2)
Par.?
so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan / (43.1)
Par.?
śrutadhairyaprasādena paścāttāpam upāgataḥ // (43.2)
Par.?
āśramaṃ mama samprāptastrilokeśaḥ puraṃdaraḥ / (44.1)
Par.?
atithivratam āsthāya brāhmaṇaṃ rūpam āsthitaḥ // (44.2)
Par.?
samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ / (45.1)
Par.?
arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ // (45.2)
Par.?
paravatyasmi cāpyuktaḥ praṇayiṣye nayena ca / (46.1)
Par.?
atra cākuśale jāte striyo nāsti vyatikramaḥ // (46.2)
Par.?
evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ / (47.1)
Par.?
aparādhyati dharmasya pramādastvaparādhyati // (47.2)
Par.?
īrṣyājaṃ vyasanaṃ prāhustena caivordhvaretasaḥ / (48.1)
Par.?
īrṣyayā tvaham ākṣipto magno duṣkṛtasāgare // (48.2)
Par.?
hatvā sādhvīṃ ca nārīṃ ca vyasanitvācca śāsitām / (49.1)
Par.?
bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati // (49.2)
Par.?
antareṇa mayājñaptaścirakārī hyudāradhīḥ / (50.1)
Par.?
yadyadya cirakārī syāt sa māṃ trāyeta pātakāt // (50.2)
Par.?
cirakārika bhadraṃ te bhadraṃ te cirakārika / (51.1)
Par.?
yadyadya cirakārī tvaṃ tato 'si cirakārikaḥ // (51.2)
Par.?
trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā / (52.1)
Par.?
ātmānaṃ pātakebhyaśca bhavādya cirakārikaḥ // (52.2)
Par.?
sahajaṃ cirakāritvaṃ ciraprājñatayā tava / (53.1)
Par.?
saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ // (53.2)
Par.?
ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ / (54.1)
Par.?
saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika // (54.2)
Par.?
cirāyate ca saṃtāpācciraṃ svapiti vāritaḥ / (55.1)
Par.?
āvayościrasaṃtāpād avekṣya cirakārika // (55.2)
Par.?
evaṃ sa duḥkhito rājanmaharṣir gautamastadā / (56.1)
Par.?
cirakāriṃ dadarśātha putraṃ sthitam athāntike // (56.2)
Par.?
cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ / (57.1)
Par.?
śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame // (57.2)
Par.?
gautamastu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi / (58.1)
Par.?
patnīṃ caiva nirākārāṃ parām abhyagamanmudam // (58.2)
Par.?
na hi sā tena saṃbhedaṃ patnī nītā mahātmanā / (59.1)
Par.?
vijane cāśramasthena putraścāpi samāhitaḥ // (59.2)
Par.?
hanyāt tvanapavādena śastrapāṇau sute sthite / (60.1)
Par.?
vinītaṃ praśnayitvā ca vyavasyed ātmakarmasu // (60.2)
Par.?
buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam / (61.1)
Par.?
śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti // (61.2)
Par.?
tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani / (62.1)
Par.?
ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ // (62.2)
Par.?
evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ / (63.1)
Par.?
abhinandya mahāprājña idaṃ vacanam abravīt // (63.2)
Par.?
cirakārika bhadraṃ te cirakārī ciraṃ bhava / (64.1)
Par.?
cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ // (64.2)
Par.?
gāthāścāpyabravīd vidvān gautamo munisattamaḥ / (65.1)
Par.?
cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt // (65.2)
Par.?
cireṇa mitraṃ badhnīyāccireṇa ca kṛtaṃ tyajet / (66.1)
Par.?
cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati // (66.2)
Par.?
rāge darpe ca māne ca drohe pāpe ca karmaṇi / (67.1)
Par.?
apriye caiva kartavye cirakārī praśasyate // (67.2)
Par.?
bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca / (68.1)
Par.?
avyakteṣvaparādheṣu cirakārī praśasyate // (68.2)
Par.?
evaṃ sa gautamastasya prītaḥ putrasya bhārata / (69.1)
Par.?
karmaṇā tena kauravya cirakāritayā tayā // (69.2)
Par.?
evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ / (70.1)
Par.?
cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate // (70.2)
Par.?
ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati / (71.1)
Par.?
paścāttāpakaraṃ karma na kiṃcid upapadyate // (71.2)
Par.?
ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet / (72.1)
Par.?
ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram // (72.2)
Par.?
ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca / (73.1)
Par.?
ciraṃ vinīya cātmānaṃ ciraṃ yātyanavajñatām // (73.2)
Par.?
bruvataśca parasyāpi vākyaṃ dharmopasaṃhitam / (74.1)
Par.?
ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate // (74.2)
Par.?
upāsya bahulāstasminn āśrame sumahātapāḥ / (75.1)
Par.?
samāḥ svargaṃ gato vipraḥ putreṇa sahitastadā // (75.2)
Par.?
Duration=0.99895405769348 secs.