UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6232
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
prakṛtestu vikārā ye kṣetrajñastaiḥ pariśritaḥ / (1.2)
Par.?
te cainaṃ na prajānanti sa tu jānāti tān api // (1.3)
Par.?
taiścaiṣa kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ / (2.1)
Par.?
sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ // (2.2)
Par.?
indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ / (3.1)
Par.?
manasastu parā buddhir buddher ātmā mahān paraḥ // (3.2) Par.?
mahataḥ param avyaktam avyaktāt parato 'mṛtam / (4.1)
Par.?
amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // (4.2)
Par.?
evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate / (5.1)
Par.?
dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ // (5.2)
Par.?
antarātmani saṃlīya manaḥṣaṣṭhāni medhayā / (6.1)
Par.?
indriyāṇīndriyārthāṃśca bahu cintyam acintayan // (6.2)
Par.?
dhyānoparamaṇaṃ kṛtvā vidyāsampāditaṃ manaḥ / (7.1)
Par.?
anīśvaraḥ praśāntātmā tato 'rchatyamṛtaṃ padam // (7.2)
Par.?
indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ / (8.1)
Par.?
ātmanaḥ saṃpradānena martyo mṛtyum upāśnute // (8.2)
Par.?
hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet / (9.1)
Par.?
sattve cittaṃ samāveśya tataḥ kālañjaro bhavet // (9.2)
Par.?
cittaprasādena yatir jahāti hi śubhāśubham / (10.1)
Par.?
prasannātmātmani sthitvā sukham ānantyam aśnute // (10.2)
Par.?
lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet / (11.1)
Par.?
nivāte vā yathā dīpo dīpyamāno na kampate // (11.2)
Par.?
evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā / (12.1)
Par.?
sattvāhāraviśuddhātmā paśyatyātmānam ātmani // (12.2)
Par.?
rahasyaṃ sarvavedānām anaitihyam anāgamam / (13.1)
Par.?
ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam // (13.2)
Par.?
dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu / (14.1)
Par.?
daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam // (14.2)
Par.?
navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca / (15.1)
Par.?
tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam / (15.2)
Par.?
snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam // (15.3)
Par.?
tad idaṃ nāpraśāntāya nādāntāyātapasvine / (16.1)
Par.?
nāvedaviduṣe vācyaṃ tathā nānugatāya ca // (16.2)
Par.?
nāsūyakāyānṛjave na cānirdiṣṭakāriṇe / (17.1)
Par.?
na tarkaśāstradagdhāya tathaiva piśunāya ca // (17.2)
Par.?
ślāghate ślāghanīyāya praśāntāya tapasvine / (18.1)
Par.?
idaṃ priyāya putrāya śiṣyāyānugatāya ca / (18.2)
Par.?
rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana // (18.3)
Par.?
yadyapyasya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ / (19.1)
Par.?
idam eva tataḥ śreya iti manyeta tattvavit // (19.2)
Par.?
ato guhyatarārthaṃ tad adhyātmam atimānuṣam / (20.1)
Par.?
yat tanmaharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate / (20.2)
Par.?
tat te 'haṃ sampravakṣyāmi yanmāṃ tvaṃ paripṛcchasi // (20.3)
Par.?
Duration=0.07420802116394 secs.