UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6236
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yasmād dharmāt paro dharmo vidyate neha kaścana / (1.2)
Par.?
yo viśiṣṭaśca dharmebhyastaṃ bhavān prabravītu me // (1.3)
Par.?
vyāsa uvāca / (2.1)
Par.?
dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam / (2.2)
Par.?
viśiṣṭaṃ sarvadharmebhyastam ihaikamanāḥ śṛṇu // (2.3)
Par.?
indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ / (3.1)
Par.?
sarvato niṣpatiṣṇūni pitā bālān ivātmajān // (3.2)
Par.?
manasaścendriyāṇāṃ ca hyaikāgryaṃ paramaṃ tapaḥ / (4.1)
Par.?
tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate // (4.2)
Par.?
tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā / (5.1)
Par.?
ātmatṛpta ivāsīta bahu cintyam acintayan // (5.2)
Par.?
gocarebhyo nivṛttāni yadā sthāsyanti veśmani / (6.1)
Par.?
tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam // (6.2)
Par.?
sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam / (7.1)
Par.?
taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ // (7.2)
Par.?
yathā puṣpaphalopeto bahuśākho mahādrumaḥ / (8.1)
Par.?
ātmano nābhijānīte kva me puṣpaṃ kva me phalam // (8.2)
Par.?
evam ātmā na jānīte kva gamiṣye kuto nvaham / (9.1)
Par.?
anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati // (9.2)
Par.?
jñānadīpena dīptena paśyatyātmānam ātmanā / (10.1)
Par.?
dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit // (10.2)
Par.?
vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ / (11.1)
Par.?
parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ // (11.2)
Par.?
sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhinīm / (12.1)
Par.?
pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam // (12.2)
Par.?
lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām / (13.1)
Par.?
satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām // (13.2)
Par.?
avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ / (14.1)
Par.?
pratarasva nadīṃ buddhyā kāmagrāhasamākulām // (14.2)
Par.?
saṃsārasāgaragamāṃ yonipātāladustarām / (15.1)
Par.?
ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām // (15.2)
Par.?
yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ / (16.1)
Par.?
tāṃ tīrṇaḥ sarvatomukto vipūtātmātmavicchuciḥ // (16.2)
Par.?
uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi / (17.1)
Par.?
saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ // (17.2)
Par.?
bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya / (18.1) Par.?
akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā / (18.2)
Par.?
tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau // (18.3)
Par.?
evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ / (19.1)
Par.?
dharmaṃ dharmabhṛtāṃ śreṣṭha munayastattvadarśinaḥ // (19.2)
Par.?
ātmano 'vyayino jñātvā idaṃ putrānuśāsanam / (20.1)
Par.?
prayatāya pravaktavyaṃ hitāyānugatāya ca // (20.2)
Par.?
ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat / (21.1)
Par.?
abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā // (21.2)
Par.?
naiva strī na pumān etannaiva cedaṃ napuṃsakam / (22.1)
Par.?
aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam // (22.2)
Par.?
naitajjñātvā pumān strī vā punarbhavam avāpnuyāt / (23.1)
Par.?
abhavapratipattyartham etad vartma vidhīyate // (23.2)
Par.?
yathā matāni sarvāṇi na caitāni yathā tathā / (24.1)
Par.?
kathitāni mayā putra bhavanti na bhavanti ca // (24.2)
Par.?
tat prītiyuktena guṇānvitena putreṇa satputraguṇānvitena / (25.1)
Par.?
pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat // (25.2)
Par.?
Duration=0.099632024765015 secs.