Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
gandhān rasānnānurundhyāt sukhaṃ vā nālaṃkārāṃścāpnuyāt tasya tasya / (1.2) Par.?
mānaṃ ca kīrtiṃ ca yaśaśca necchet sa vai pracāraḥ paśyato brāhmaṇasya // (1.3) Par.?
sarvān vedān adhīyīta śuśrūṣur brahmacaryavān / (2.1) Par.?
ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ // (2.2) Par.?
jñātivat sarvabhūtānāṃ sarvavit sarvavedavit / (3.1) Par.?
nākāmo mriyate jātu na tena na ca brāhmaṇaḥ // (3.2) Par.?
iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān / (4.1) Par.?
naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃcana // (4.2) Par.?
yadā cāyaṃ na bibheti yadā cāsmānna bibhyati / (5.1) Par.?
yadā necchati na dveṣṭi brahma sampadyate tadā // (5.2) Par.?
yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam / (6.1) Par.?
karmaṇā manasā vācā brahma sampadyate tadā // (6.2) Par.?
kāmabandhanam evaikaṃ nānyad astīha bandhanam / (7.1) Par.?
kāmabandhanamukto hi brahmabhūyāya kalpate // (7.2) Par.?
kāmato mucyamānastu dhūmrābhrād iva candramāḥ / (8.1) Par.?
virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate // (8.2) Par.?
āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat / (9.1) Par.?
sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī // (9.2) Par.?
vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / (10.1) Par.?
damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ // (10.2) Par.?
tapasopaniṣat tyāgastyāgasyopaniṣat sukham / (11.1) Par.?
sukhasyopaniṣat svargaḥ svargasyopaniṣacchamaḥ // (11.2) Par.?
kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha / (12.1) Par.?
sattvam icchasi saṃtoṣācchāntilakṣaṇam uttamam // (12.2) Par.?
viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ / (13.1) Par.?
ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati // (13.2) Par.?
ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ / (14.1) Par.?
ye viduḥ pretya cātmānam ihasthāṃstāṃstathā viduḥ // (14.2) Par.?
akṛtrimam asaṃhāryaṃ prākṛtaṃ nirupaskṛtam / (15.1) Par.?
adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute // (15.2) Par.?
niṣpracāraṃ manaḥ kṛtvā pratiṣṭhāpya ca sarvataḥ / (16.1) Par.?
yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā // (16.2) Par.?
yena tṛpyatyabhuñjāno yena tuṣyatyavittavān / (17.1) Par.?
yenāsneho balaṃ dhatte yastaṃ veda sa vedavit // (17.2) Par.?
saṃgopya hyātmano dvārāṇyapidhāya vicintayan / (18.1) Par.?
yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate // (18.2) Par.?
samāhitaṃ pare tattve kṣīṇakāmam avasthitam / (19.1) Par.?
sarvataḥ sukham anveti vapuścāndramasaṃ yathā // (19.2) Par.?
saviśeṣāṇi bhūtāni guṇāṃścābhajato muneḥ / (20.1) Par.?
sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā // (20.2) Par.?
tam atikrāntakarmāṇam atikrāntaguṇakṣayam / (21.1) Par.?
brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ // (21.2) Par.?
sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate / (22.1) Par.?
indriyāṇīndriyārthāṃśca śarīrastho 'tivartate // (22.2) Par.?
kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām / (23.1) Par.?
punarāvartanaṃ nāsti samprāptasya parāt param // (23.2) Par.?
Duration=0.12559700012207 secs.