Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
hṛdi kāmadrumaścitro mohasaṃcayasaṃbhavaḥ / (1.2) Par.?
krodhamānamahāskandho vivitsāparimocanaḥ // (1.3) Par.?
tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam / (2.1) Par.?
so 'bhyasūyāpalāśo hi purāduṣkṛtasāravān // (2.2) Par.?
saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ / (3.1) Par.?
mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ // (3.2) Par.?
upāsate mahāvṛkṣaṃ sulubdhāstaṃ phalepsavaḥ / (4.1) Par.?
āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan // (4.2) Par.?
yastān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati / (5.1) Par.?
gataḥ sa duḥkhayor antaṃ yatamānastayor dvayoḥ // (5.2) Par.?
saṃrohatyakṛtaprajñaḥ saṃtāpena hi pādapam / (6.1) Par.?
sa tam eva tato hanti viṣaṃ grastam ivāturam // (6.2) Par.?
tasyānuśayamūlasya mūlam uddhriyate balāt / (7.1) Par.?
tyāgāpramādākṛtinā sāmyena paramāsinā // (7.2) Par.?
evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam / (8.1) Par.?
vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate // (8.2) Par.?
śarīraṃ puram ityāhuḥ svāminī buddhir iṣyate / (9.1) Par.?
tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam // (9.2) Par.?
indriyāṇi janāḥ paurāstadarthaṃ tu parā kṛtiḥ / (10.1) Par.?
tatra dvau dāruṇau doṣau tamo nāma rajastathā // (10.2) Par.?
yadartham upajīvanti paurāḥ sahapureśvarāḥ / (11.1) Par.?
advāreṇa tam evārthaṃ dvau doṣāvupajīvataḥ // (11.2) Par.?
tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate / (12.1) Par.?
paurāścāpi manastrastāsteṣām api calā sthitiḥ // (12.2) Par.?
yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati / (13.1) Par.?
yadarthaṃ pṛthag adhyāste manastat pariṣīdati // (13.2) Par.?
pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam / (14.1) Par.?
tatrainaṃ vivṛtaṃ śūnyaṃ rajaḥ paryavatiṣṭhate // (14.2) Par.?
tanmanaḥ kurute sakhyaṃ rajasā saha saṃgatam / (15.1) Par.?
taṃ cādāya janaṃ pauraṃ rajase samprayacchati // (15.2) Par.?
Duration=0.070724964141846 secs.