Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sirāvyadhavidhim adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
madhuraṃ lavaṇaṃ kiṃcid aśītoṣṇam asaṃhatam / (1.3) Par.?
padmendragopahemāviśaśalohitalohitam // (1.4) Par.?
lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ / (2.1) Par.?
tat pittaśleṣmalaiḥ prāyo dūṣyate kurute tataḥ // (2.2) Par.?
visarpavidradhiplīhagulmāgnisadanajvarān / (3.1) Par.?
mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ // (3.2) Par.?
kuṣṭhavātāsrapittāsrakaṭvamlodgiraṇabhramān / (4.1) Par.?
śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ // (4.2) Par.?
samyak sādhyā na sidhyanti te ca raktaprakopajāḥ / (5.1) Par.?
teṣu srāvayituṃ raktam udriktaṃ vyadhayet sirām // (5.2) Par.?
na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām / (6.1) Par.?
asnigdhāsveditātyarthasveditānilarogiṇām // (6.2) Par.?
garbhiṇīsūtikājīrṇapittāsraśvāsakāsinām / (7.1) Par.?
atīsārodaracchardipāṇḍusarvāṅgaśophinām // (7.2) Par.?
snehapīte prayukteṣu tathā pañcasu karmasu / (8.1) Par.?
nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām // (8.2) Par.?
nātiśītoṣṇavātābhreṣvanyatrātyayikād gadāt / (9.1) Par.?
śironetravikāreṣu lalāṭyāṃ mokṣayet sirām // (9.2) Par.?
apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām / (10.1) Par.?
nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ // (10.2) Par.?
pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ / (11.1) Par.?
jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ // (11.2) Par.?
uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ / (12.1) Par.?
hanusaṃdhau samaste vā sirāṃ bhrūmadhyagāminīm // (12.2) Par.?
vidradhau pārśvaśūle ca pārśvakakṣāstanāntare / (13.1) Par.?
tṛtīyake 'ṃsayor madhye skandhasyādhaścaturthake // (13.2) Par.?
pravāhikāyāṃ śūlinyāṃ śroṇito dvyaṅgule sthitām / (14.1) Par.?
śukrameḍhrāmaye meḍhra ūrugāṃ galagaṇḍayoḥ // (14.2) Par.?
gṛdhrasyāṃ jānuno 'dhastād ūrdhvaṃ vā caturaṅgule / (15.1) Par.?
indravasteradho 'pacyāṃ dvyaṅgule caturaṅgule // (15.2) Par.?
ūrdhvaṃ gulphasya sakthyartau tathā kroṣṭukaśīrṣake / (16.1) Par.?
pādadāhe khuḍe harṣe vipādyāṃ vātakaṇṭake // (16.2) Par.?
cipye ca dvyaṅgule vidhyed upari kṣipramarmaṇaḥ / (17.1) Par.?
gṛdhrasyām iva viśvācyāṃ yathoktānām adarśane // (17.2) Par.?
marmahīne yathāsanne deśe 'nyāṃ vyadhayet sirām / (18.1) Par.?
atha snigdhatanuḥ sajjasarvopakaraṇo balī // (18.2) Par.?
kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ / (19.1) Par.?
agnitāpātapasvinno jānūccāsanasaṃsthitaḥ // (19.2) Par.?
mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ / (20.1) Par.?
muṣṭibhyāṃ vastragarbhābhyāṃ manye gāḍhaṃ nipīḍayet // (20.2) Par.?
dantaprapīḍanotkāsagaṇḍādhmānāni cācaret / (21.1) Par.?
pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ // (21.2) Par.?
kandharāyāṃ parikṣipya nyasyāntar vāmatarjanīm / (22.1) Par.?
eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ // (22.2) Par.?
tato madhyamayāṅgulyā vaidyo 'ṅguṣṭhavimuktayā / (23.1) Par.?
tāḍayed utthitāṃ jñātvā sparśād vāṅguṣṭhapīḍanaiḥ // (23.2) Par.?
kuṭhāryā lakṣayen madhye vāmahastagṛhītayā / (24.1) Par.?
phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet // (24.2) Par.?
tāḍayan pīḍayaṃścaināṃ vidhyed vrīhimukhena tu / (25.1) Par.?
aṅguṣṭhenonnamayyāgre nāsikām upanāsikām // (25.2) Par.?
abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām / (26.1) Par.?
yantrayet stanayorūrdhvaṃ grīvāśritasirāvyadhe // (26.2) Par.?
pāṣāṇagarbhahastasya jānusthe prasṛte bhuje / (27.1) Par.?
kukṣerārabhya mṛdite vidhyed baddhordhvapaṭṭake // (27.2) Par.?
vidhyeddhastasirāṃ bāhāv anākuñcitakūrpare / (28.1) Par.?
baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭhagarbhiṇam // (28.2) Par.?
ūrdhvaṃ vedhyapradeśācca paṭṭikāṃ caturaṅgule / (29.1) Par.?
vidhyed ālambamānasya bāhubhyāṃ pārśvayoḥ sirām // (29.2) Par.?
prahṛṣṭe mehane jaṅghāsirāṃ jānunyakuñcite / (30.1) Par.?
pāde tu susthite 'dhastājjānusaṃdher nipīḍite // (30.2) Par.?
gāḍhaṃ karābhyām ā gulphaṃ caraṇe tasya copari / (31.1) Par.?
dvitīye kuñcite kiṃcidārūḍhe hastavat tataḥ // (31.2) Par.?
baddhvā vidhyet sirām ittham anukteṣvapi kalpayet / (32.1) Par.?
teṣu teṣu pradeśeṣu tat tad yantram upāyavit // (32.2) Par.?
māṃsale nikṣiped deśe vrīhyāsyaṃ vrīhimātrakam / (33.1) Par.?
yavārdham asthnām upari sirāṃ vidhyan kuṭhārikām // (33.2) Par.?
samyagviddhā sraveddhārāṃ yantre mukte tu na sravet / (34.1) Par.?
alpakālaṃ vahatyalpaṃ durviddhā tailacūrṇanaiḥ // (34.2) Par.?
saśabdam atividdhā tu sraved duḥkhena dhāryate / (35.1) Par.?
bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ // (35.2) Par.?
kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ / (36.1) Par.?
asamyag asre sravati vellavyoṣaniśānataiḥ // (36.2) Par.?
sāgāradhūmalavaṇatailair dihyāt sirāmukham / (37.1) Par.?
samyakpravṛtte koṣṇena tailena lavaṇena ca // (37.2) Par.?
agre sravati duṣṭāsraṃ kusumbhād iva pītikā / (38.1) Par.?
samyak srutvā svayaṃ tiṣṭhecchuddhaṃ tad iti nāharet // (38.2) Par.?
yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ / (39.1) Par.?
srāvayen mūrchati punas tvaparedyus tryahe 'pi vā // (39.2) Par.?
vātācchyāvāruṇaṃ rūkṣaṃ vegasrāvyacchaphenilam / (40.1) Par.?
pittāt pītāsitaṃ visram askandyauṣṇyāt sacandrikam // (40.2) Par.?
kaphāt snigdham asṛk pāṇḍu tantumat picchilaṃ ghanam / (41.1) Par.?
saṃsṛṣṭaliṅgaṃ saṃsargāt tridoṣaṃ malināvilam // (41.2) Par.?
aśuddhau balino 'pyasraṃ na prasthāt srāvayet param / (42.1) Par.?
atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ // (42.2) Par.?
tatrābhyaṅgarasakṣīraraktapānāni bheṣajam / (43.1) Par.?
srute rakte śanair yantram apanīya himāmbunā // (43.2) Par.?
prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham / (44.1) Par.?
aśuddhaṃ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā // (44.2) Par.?
snehopaskṛtadehasya pakṣād vā bhṛśadūṣitam / (45.1) Par.?
kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate // (45.2) Par.?
saśeṣam apyato dhāryaṃ na cātisrutim ācaret / (46.1) Par.?
harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet // (46.2) Par.?
śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ / (47.1) Par.?
duṣṭaṃ raktam anudriktam evam eva prasādayet // (47.2) Par.?
rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām / (48.1) Par.?
lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ // (48.2) Par.?
mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ / (49.1) Par.?
vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet // (49.2) Par.?
tām eva vā sirāṃ vidhyed vyadhāt tasmād anantaram / (50.1) Par.?
sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā // (50.2) Par.?
unmārgagā yantranipīḍanena svasthānam āyānti punar na yāvat / (51.1) Par.?
doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt // (51.2) Par.?
nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam / (52.1) Par.?
tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ // (52.2) Par.?
prasannavarṇendriyam indriyārthān icchantam avyāhatapaktṛvegam / (53.1) Par.?
sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti // (53.2) Par.?
Duration=0.20940399169922 secs.