Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam / (1.2) Par.?
pratibhā tvasti me kācit tāṃ brūyām anumānataḥ // (1.3) Par.?
bhūyāṃso hṛdaye ye me praśnāste vyāhṛtāstvayā / (2.1) Par.?
imam anyaṃ pravakṣyāmi na rājan vigrahād iva // (2.2) Par.?
imāni hi prāpayanti sṛjantyuttārayanti ca / (3.1) Par.?
na dharmaḥ paripāṭhena śakyo bhārata veditum // (3.2) Par.?
anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ / (4.1) Par.?
āpadastu kathaṃ śakyāḥ paripāṭhena veditum // (4.2) Par.?
sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ / (5.1) Par.?
sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hyalakṣaṇam // (5.2) Par.?
dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran / (6.1) Par.?
dharmaṃ cādharmarūpeṇa kaścid aprākṛtaścaran // (6.2) Par.?
punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ / (7.1) Par.?
vedavādāścānuyugaṃ hrasantīti ha naḥ śrutam // (7.2) Par.?
anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare / (8.1) Par.?
anye kaliyuge dharmā yathāśaktikṛtā iva // (8.2) Par.?
āmnāyavacanaṃ satyam ityayaṃ lokasaṃgrahaḥ / (9.1) Par.?
āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ // (9.2) Par.?
te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate / (10.1) Par.?
pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ // (10.2) Par.?
dharmasya hriyamāṇasya balavadbhir durātmabhiḥ / (11.1) Par.?
yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati // (11.2) Par.?
vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā / (12.1) Par.?
aṇīyān kṣuradhārāyā garīyān parvatād api // (12.2) Par.?
gandharvanagarākāraḥ prathamaṃ sampradṛśyate / (13.1) Par.?
anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam // (13.2) Par.?
nipānānīva go'bhyāśe kṣetre kulyeva bhārata / (14.1) Par.?
smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate // (14.2) Par.?
kāmād anye kṣayād anye kāraṇair aparaistathā / (15.1) Par.?
asanto hi vṛthācāraṃ bhajante bahavo 'pare // (15.2) Par.?
dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu / (16.1) Par.?
anye tān āhur unmattān api cāvahasantyuta // (16.2) Par.?
mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ / (17.1) Par.?
na hi sarvahitaḥ kaścid ācāraḥ sampradṛśyate // (17.2) Par.?
tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ / (18.1) Par.?
dṛśyate caiva sa punastulyarūpo yadṛcchayā // (18.2) Par.?
yenaivānyaḥ prabhavati so 'parān api bādhate / (19.1) Par.?
ācārāṇām anaikāgryaṃ sarveṣām eva lakṣayet // (19.2) Par.?
cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ / (20.1) Par.?
tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī // (20.2) Par.?
Duration=0.07241415977478 secs.