Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
tulādhārasya vākyāni dharme jājalinā saha // (1.3) Par.?
vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ / (2.1) Par.?
sāgaroddeśam āgamya tapastepe mahātapāḥ // (2.2) Par.?
niyato niyatāhāraścīrājinajaṭādharaḥ / (3.1) Par.?
malapaṅkadharo dhīmān bahūn varṣagaṇānmuniḥ // (3.2) Par.?
sa kadācinmahātejā jalavāso mahīpate / (4.1) Par.?
cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ // (4.2) Par.?
sa cintayāmāsa munir jalamadhye kadācana / (5.1) Par.?
viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām // (5.2) Par.?
na mayā sadṛśo 'stīha loke sthāvarajaṅgame / (6.1) Par.?
apsu vaihāyasaṃ gacchenmayā yo 'nyaḥ saheti vai // (6.2) Par.?
sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ / (7.1) Par.?
abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi // (7.2) Par.?
tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ / (8.1) Par.?
so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama // (8.2) Par.?
ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ / (9.1) Par.?
paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam // (9.2) Par.?
iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt / (10.1) Par.?
abruvan gaccha panthānam āsthāyemaṃ dvijottama // (10.2) Par.?
ityukto jājalir bhūtair jagāma vimanāstadā / (11.1) Par.?
vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ // (11.2) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā / (12.2) Par.?
yena siddhiṃ parāṃ prāptastanno vyākhyātum arhasi // (12.3) Par.?
bhīṣma uvāca / (13.1) Par.?
atīva tapasā yukto ghoreṇa sa babhūva ha / (13.2) Par.?
nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ // (13.3) Par.?
agnīn paricaran samyak svādhyāyaparamo dvijaḥ / (14.1) Par.?
vānaprasthavidhānajño jājalir jvalitaḥ śriyā // (14.2) Par.?
satye tapasi tiṣṭhan sa na ca dharmam avaikṣata / (15.1) Par.?
varṣāsvākāśaśāyī sa hemante jalasaṃśrayaḥ // (15.2) Par.?
vātātapasaho grīṣme na ca dharmam avindata / (16.1) Par.?
duḥkhaśayyāśca vividhā bhūmau ca parivartanam // (16.2) Par.?
tataḥ kadācit sa munir varṣāsvākāśam āsthitaḥ / (17.1) Par.?
antarikṣājjalaṃ mūrdhnā pratyagṛhṇānmuhur muhuḥ // (17.2) Par.?
atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho / (18.1) Par.?
araṇyagamanānnityaṃ malino malasaṃyutāḥ // (18.2) Par.?
sa kadācinnirāhāro vāyubhakṣo mahātapāḥ / (19.1) Par.?
tasthau kāṣṭhavad avyagro na cacāla ca karhicit // (19.2) Par.?
tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata / (20.1) Par.?
kuliṅgaśakunau rājannīḍaṃ śirasi cakratuḥ // (20.2) Par.?
sa tau dayāvān viprarṣir upapraikṣata dampatī / (21.1) Par.?
kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ // (21.2) Par.?
yadā sa na calatyeva sthāṇubhūto mahātapāḥ / (22.1) Par.?
tatastau pariviśvastau sukhaṃ tatroṣatustadā // (22.2) Par.?
atītāsvatha varṣāsu śaratkāla upasthite / (23.1) Par.?
prājāpatyena vidhinā viśvāsāt kāmamohitau // (23.2) Par.?
tatrāpātayatāṃ rājañ śirasyaṇḍāni khecarau / (24.1) Par.?
tānyabudhyata tejasvī sa vipraḥ saṃśitavrataḥ // (24.2) Par.?
buddhvā ca sa mahātejā na cacālaiva jājaliḥ / (25.1) Par.?
dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat // (25.2) Par.?
ahanyahani cāgamya tatastau tasya mūrdhani / (26.1) Par.?
āśvāsitau vai vasataḥ samprahṛṣṭau tadā vibho // (26.2) Par.?
aṇḍebhyastvatha puṣṭebhyaḥ prajāyanta śakuntakāḥ / (27.1) Par.?
vyavardhanta ca tatraiva na cākampata jājaliḥ // (27.2) Par.?
sa rakṣamāṇastvaṇḍāni kuliṅgānāṃ yatavrataḥ / (28.1) Par.?
tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ // (28.2) Par.?
tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ / (29.1) Par.?
bubudhe tāṃśca sa munir jātapakṣāñ śakuntakān // (29.2) Par.?
tataḥ kadācit tāṃstatra paśyan pakṣīn yatavrataḥ / (30.1) Par.?
babhūva paramaprītastadā matimatāṃ varaḥ // (30.2) Par.?
tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam / (31.1) Par.?
śakunau nirbhayau tatra ūṣatuścātmajaiḥ saha // (31.2) Par.?
jātapakṣāṃśca so 'paśyad uḍḍīnān punarāgatān / (32.1) Par.?
sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ // (32.2) Par.?
kadācit punar abhyetya punar gacchanti saṃtatam / (33.1) Par.?
tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ // (33.2) Par.?
atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa / (34.1) Par.?
upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ // (34.2) Par.?
kadācid divasān pañca samutpatya vihaṃgamāḥ / (35.1) Par.?
ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ // (35.2) Par.?
krameṇa ca punaḥ sarve divasāni bahūnyapi / (36.1) Par.?
nopāvartanta śakunā jātaprāṇāḥ sma te yadā // (36.2) Par.?
kadācinmāsamātreṇa samutpatya vihaṃgamāḥ / (37.1) Par.?
naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ // (37.2) Par.?
tatasteṣu pralīneṣu jājalir jātavismayaḥ / (38.1) Par.?
siddho 'smīti matiṃ cakre tatastaṃ māna āviśat // (38.2) Par.?
sa tathā nirgatān dṛṣṭvā śakuntānniyatavrataḥ / (39.1) Par.?
saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītastadābhavan // (39.2) Par.?
sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam / (40.1) Par.?
udayantam athādityam abhyagacchanmahātapāḥ // (40.2) Par.?
saṃbhāvya caṭakānmūrdhni jājalir japatāṃ varaḥ / (41.1) Par.?
āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai // (41.2) Par.?
athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ / (42.1) Par.?
dharmeṇa na samastvaṃ vai tulādhārasya jājale // (42.2) Par.?
vārāṇasyāṃ mahāprājñastulādhāraḥ pratiṣṭhitaḥ / (43.1) Par.?
so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija // (43.2) Par.?
so 'marṣavaśam āpannastulādhāradidṛkṣayā / (44.1) Par.?
pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ // (44.2) Par.?
kālena mahatāgacchat sa tu vārāṇasīṃ purīm / (45.1) Par.?
vikrīṇantaṃ ca paṇyāni tulādhāraṃ dadarśa saḥ // (45.2) Par.?
so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ / (46.1) Par.?
samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat // (46.2) Par.?
tulādhāra uvāca / (47.1) Par.?
āyān evāsi vidito mama brahmanna saṃśayaḥ / (47.2) Par.?
bravīmi yat tu vacanaṃ tacchṛṇuṣva dvijottama // (47.3) Par.?
sāgarānūpam āśritya tapastaptaṃ tvayā mahat / (48.1) Par.?
na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana // (48.2) Par.?
tataḥ siddhasya tapasā tava vipra śakuntakāḥ / (49.1) Par.?
kṣipraṃ śirasyajāyanta te ca saṃbhāvitāstvayā // (49.2) Par.?
jātapakṣā yadā te ca gatāścārīm itastataḥ / (50.1) Par.?
manyamānastato dharmaṃ caṭakaprabhavaṃ dvija / (50.2) Par.?
khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama // (50.3) Par.?
amarṣavaśam āpannastataḥ prāpto bhavān iha / (51.1) Par.?
karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama // (51.2) Par.?
Duration=0.20618891716003 secs.