Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
ityuktaḥ sa tadā tena tulādhāreṇa dhīmatā / (1.2) Par.?
provāca vacanaṃ dhīmāñ jājalir japatāṃ varaḥ // (1.3) Par.?
vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija / (2.1) Par.?
vanaspatīn oṣadhīśca teṣāṃ mūlaphalāni ca // (2.2) Par.?
adhyagā naiṣṭhikīṃ buddhiṃ kutastvām idam āgatam / (3.1) Par.?
etad ācakṣva me sarvaṃ nikhilena mahāmate // (3.2) Par.?
evam uktastulādhāro brāhmaṇena yaśasvinā / (4.1) Par.?
uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit / (4.2) Par.?
jājaliṃ kaṣṭatapasaṃ jñānatṛptastadā nṛpa // (4.3) Par.?
vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam / (5.1) Par.?
sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ // (5.2) Par.?
adroheṇaiva bhūtānām alpadroheṇa vā punaḥ / (6.1) Par.?
yā vṛttiḥ sa paro dharmastena jīvāmi jājale // (6.2) Par.?
paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam / (7.1) Par.?
alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā // (7.2) Par.?
rasāṃśca tāṃstān viprarṣe madyavarjān ahaṃ bahūn / (8.1) Par.?
krītvā vai prativikrīṇe parahastād amāyayā // (8.2) Par.?
sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ / (9.1) Par.?
karmaṇā manasā vācā sa dharmaṃ veda jājale // (9.2) Par.?
nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā / (10.1) Par.?
ākāśasyeva viprarṣe paśyaṃllokasya citratām // (10.2) Par.?
nānurudhye virudhye vā na dveṣmi na ca kāmaye / (11.1) Par.?
samo 'smi sarvabhūteṣu paśya me jājale vratam // (11.2) Par.?
iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ / (12.1) Par.?
tulā me sarvabhūteṣu samā tiṣṭhati jājale // (12.2) Par.?
iti māṃ tvaṃ vijānīhi sarvalokasya jājale / (13.1) Par.?
samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam // (13.2) Par.?
yathāndhabadhironmattā ucchvāsaparamāḥ sadā / (14.1) Par.?
devair apihitadvārāḥ sopamā paśyato mama // (14.2) Par.?
yathā vṛddhāturakṛśā niḥspṛhā viṣayān prati / (15.1) Par.?
tathārthakāmabhogeṣu mamāpi vigatā spṛhā // (15.2) Par.?
yadā cāyaṃ na bibheti yadā cāsmānna bibhyati / (16.1) Par.?
yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ // (16.2) Par.?
yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam / (17.1) Par.?
karmaṇā manasā vācā brahma sampadyate tadā // (17.2) Par.?
na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana / (18.1) Par.?
yo 'bhayaḥ sarvabhūtānāṃ sa prāpnotyabhayaṃ padam // (18.2) Par.?
yasmād udvijate lokaḥ sarvo mṛtyumukhād iva / (19.1) Par.?
vākkrūrād daṇḍapāruṣyāt sa prāpnoti mahad bhayam // (19.2) Par.?
yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām / (20.1) Par.?
anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām // (20.2) Par.?
pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ / (21.1) Par.?
tena vaidyastapasvī vā balavān vā vimohyate // (21.2) Par.?
ācārājjājale prājñaḥ kṣipraṃ dharmam avāpnuyāt / (22.1) Par.?
evaṃ yaḥ sādhubhir dāntaścared adrohacetasā // (22.2) Par.?
nadyāṃ yathā ceha kāṣṭham uhyamānaṃ yadṛcchayā / (23.1) Par.?
yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit // (23.2) Par.?
tatrāparāṇi dārūṇi saṃsṛjyante tatastataḥ / (24.1) Par.?
tṛṇakāṣṭhakarīṣāṇi kadācinnasamīkṣayā / (24.2) Par.?
evam evāyam ācāraḥ prādurbhūto yatastataḥ // (24.3) Par.?
yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana / (25.1) Par.?
abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune // (25.2) Par.?
yasmād udvijate vidvan sarvaloko vṛkād iva / (26.1) Par.?
krośatastīram āsādya yathā sarve jalecarāḥ // (26.2) Par.?
sahāyavān dravyavān yaḥ subhago 'nyo 'parastathā / (27.1) Par.?
tatastān eva kavayaḥ śāstreṣu pravadantyuta / (27.2) Par.?
kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ // (27.3) Par.?
tapobhir yajñadānaiśca vākyaiḥ prajñāśritaistathā / (28.1) Par.?
prāpnotyabhayadānasya yad yat phalam ihāśnute // (28.2) Par.?
loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām / (29.1) Par.?
sa sarvayajñair ījānaḥ prāpnotyabhayadakṣiṇām / (29.2) Par.?
na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaścana // (29.3) Par.?
yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana / (30.1) Par.?
so 'bhayaṃ sarvabhūtebhyaḥ samprāpnoti mahāmune // (30.2) Par.?
yasmād udvijate lokaḥ sarpād veśmagatād iva / (31.1) Par.?
na sa dharmam avāpnoti iha loke paratra ca // (31.2) Par.?
sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ / (32.1) Par.?
devāpi mārge muhyanti apadasya padaiṣiṇaḥ // (32.2) Par.?
dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam / (33.1) Par.?
bravīmi te satyam idaṃ śraddadhasva ca jājale // (33.2) Par.?
sa eva subhago bhūtvā punar bhavati durbhagaḥ / (34.1) Par.?
vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā // (34.2) Par.?
akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale / (35.1) Par.?
bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam // (35.2) Par.?
sūkṣmatvānna sa vijñātuṃ śakyate bahunihnavaḥ / (36.1) Par.?
upalabhyāntarā cānyān ācārān avabudhyate // (36.2) Par.?
ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān / (37.1) Par.?
vahanti mahato bhārān badhnanti damayanti ca // (37.2) Par.?
hatvā sattvāni khādanti tān kathaṃ na vigarhase / (38.1) Par.?
mānuṣā mānuṣān eva dāsabhogena bhuñjate // (38.2) Par.?
vadhabandhavirodhena kārayanti divāniśam / (39.1) Par.?
ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane // (39.2) Par.?
pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam / (40.1) Par.?
ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ // (40.2) Par.?
tāni jīvāni vikrīya kā mṛteṣu vicāraṇā / (41.1) Par.?
kā taile kā ghṛte brahmanmadhunyapsvauṣadheṣu vā // (41.2) Par.?
adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn / (42.1) Par.?
tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ / (42.2) Par.?
bahudaṃśakuśān deśānnayanti bahukardamān // (42.3) Par.?
vāhasaṃpīḍitā dhuryāḥ sīdantyavidhināpare / (43.1) Par.?
na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā // (43.2) Par.?
kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā / (44.1) Par.?
bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham / (44.2) Par.?
tathaivānaḍuho yuktān samavekṣasva jājale // (44.3) Par.?
aghnyā iti gavāṃ nāma ka enān hantum arhati / (45.1) Par.?
mahaccakārākuśalaṃ pṛṣadhro gālabhann iva // (45.2) Par.?
ṛṣayo yatayo hyetannahuṣe pratyavedayan / (46.1) Par.?
gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim / (46.2) Par.?
akāryaṃ nahuṣākārṣīr lapsyāmastvatkṛte bhayam // (46.3) Par.?
śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣvapātayan / (47.1) Par.?
ṛṣayaste mahābhāgāḥ prajāsveva hi jājale / (47.2) Par.?
bhrūṇahaṃ nahuṣaṃ tvāhur na te hoṣyāmahe haviḥ // (47.3) Par.?
ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ / (48.1) Par.?
ṛṣayo yatayaḥ śāntāstarasā pratyavedayan // (48.2) Par.?
īdṛśān aśivān ghorān ācārān iha jājale / (49.1) Par.?
kevalācaritatvāt tu nipuṇānnāvabudhyase // (49.2) Par.?
kāraṇād dharmam anvicchenna lokacaritaṃ caret / (50.1) Par.?
yo hanyād yaśca māṃ stauti tatrāpi śṛṇu jājale // (50.2) Par.?
samau tāvapi me syātāṃ na hi me staḥ priyāpriye / (51.1) Par.?
etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ // (51.2) Par.?
upapattyā hi sampanno yatibhiścaiva sevyate / (52.1) Par.?
satataṃ dharmaśīlaiśca naipuṇyenopalakṣitaḥ // (52.2) Par.?
Duration=0.21604990959167 secs.