Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jājalir uvāca / (1.1) Par.?
yathā pravartito dharmastulāṃ dhārayatā tvayā / (1.2) Par.?
svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate // (1.3) Par.?
kṛṣyā hyannaṃ prabhavati tatastvam api jīvasi / (2.1) Par.?
paśubhiścauṣadhībhiśca martyā jīvanti vāṇija // (2.2) Par.?
yato yajñaḥ prabhavati nāstikyam api jalpasi / (3.1) Par.?
na hi varted ayaṃ loko vārtām utsṛjya kevalam // (3.2) Par.?
tulādhāra uvāca / (4.1) Par.?
vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ / (4.2) Par.?
na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ // (4.3) Par.?
namo brāhmaṇayajñāya ye ca yajñavido janāḥ / (5.1) Par.?
svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ // (5.2) Par.?
lubdhair vittaparair brahmannāstikaiḥ sampravartitam / (6.1) Par.?
vedavādān avijñāya satyābhāsam ivānṛtam // (6.2) Par.?
idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati / (7.1) Par.?
ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale / (7.2) Par.?
tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ // (7.3) Par.?
namaskāreṇa haviṣā svādhyāyair auṣadhaistathā / (8.1) Par.?
pūjā syād devatānāṃ hi yathā śāstranidarśanam // (8.2) Par.?
iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā / (9.1) Par.?
lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ // (9.2) Par.?
yajamāno yathātmānam ṛtvijaśca tathā prajāḥ / (10.1) Par.?
yajñāt prajā prabhavati nabhaso 'mbha ivāmalam // (10.2) Par.?
agnau prāstāhutir brahmann ādityam upatiṣṭhati / (11.1) Par.?
ādityājjāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // (11.2) Par.?
tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire / (12.1) Par.?
akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan / (12.2) Par.?
na te yajñeṣvātmasu vā phalaṃ paśyanti kiṃcana // (12.3) Par.?
śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃcana / (13.1) Par.?
jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ // (13.2) Par.?
sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā / (14.1) Par.?
pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ / (14.2) Par.?
pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama // (14.3) Par.?
kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam / (15.1) Par.?
brahmaiva vartate loke naiti kartavyatāṃ punaḥ // (15.2) Par.?
viguṇaṃ ca punaḥ karma jyāya ityanuśuśruma / (16.1) Par.?
sarvabhūtopaghātaśca phalabhāve ca saṃyamaḥ // (16.2) Par.?
satyayajñā damayajñā alubdhāścātmatṛptayaḥ / (17.1) Par.?
utpannatyāginaḥ sarve janā āsannamatsarāḥ // (17.2) Par.?
kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ / (18.1) Par.?
brāhmaṃ vedam adhīyantastoṣayantyamarān api // (18.2) Par.?
akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam / (19.1) Par.?
tṛpyanti tṛpyato devāstṛptāstṛptasya jājale // (19.2) Par.?
yathā sarvarasaistṛpto nābhinandati kiṃcana / (20.1) Par.?
tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā // (20.2) Par.?
dharmārāmā dharmasukhāḥ kṛtsnavyavasitāstathā / (21.1) Par.?
asti nastattvato bhūya iti prajñāgaveṣiṇaḥ // (21.2) Par.?
jñānavijñāninaḥ kecit paraṃ pāraṃ titīrṣavaḥ / (22.1) Par.?
atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam // (22.2) Par.?
yatra gatvā na śocanti na cyavanti vyathanti ca / (23.1) Par.?
te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ // (23.2) Par.?
naiva te svargam icchanti na yajanti yaśodhanaiḥ / (24.1) Par.?
satāṃ vartmānuvartante yathābalam ahiṃsayā // (24.2) Par.?
vanaspatīn oṣadhīśca phalamūlaṃ ca te viduḥ / (25.1) Par.?
na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ // (25.2) Par.?
svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ / (26.1) Par.?
pariniṣṭhitakarmāṇaḥ prajānugrahakāmyayā // (26.2) Par.?
prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai / (27.1) Par.?
iti me vartate buddhiḥ samā sarvatra jājale // (27.2) Par.?
prayuñjate yāni yajñe sadā prājñā dvijarṣabha / (28.1) Par.?
tena te devayānena pathā yānti mahāmune // (28.2) Par.?
āvṛttistatra caikasya nāstyāvṛttir manīṣiṇām / (29.1) Par.?
ubhau tau devayānena gacchato jājale pathā // (29.2) Par.?
svayaṃ caiṣām anaḍuho yujyanti ca vahanti ca / (30.1) Par.?
svayam usrāśca duhyante manaḥsaṃkalpasiddhibhiḥ // (30.2) Par.?
svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ / (31.1) Par.?
yastathābhāvitātmā syāt sa gām ālabdhum arhati // (31.2) Par.?
oṣadhībhistathā brahman yajeraṃste natādṛśāḥ / (32.1) Par.?
buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te // (32.2) Par.?
nirāśiṣam anārambhaṃ nirnamaskāram astutim / (33.1) Par.?
akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ // (33.2) Par.?
nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca / (34.1) Par.?
grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale / (34.2) Par.?
idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt // (34.3) Par.?
jājalir uvāca / (35.1) Par.?
na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat / (35.2) Par.?
pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti // (35.3) Par.?
asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham / (36.1) Par.?
atha svakarmaṇā kena vāṇija prāpnuyāt sukham / (36.2) Par.?
śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te // (36.3) Par.?
tulādhāra uvāca / (37.1) Par.?
uta yajñā utāyajñā makhaṃ nārhanti te kvacit / (37.2) Par.?
ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ / (37.3) Par.?
vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham // (37.4) Par.?
patnīṃ cānena vidhinā prakaroti niyojayan / (38.1) Par.?
puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate // (38.2) Par.?
sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ / (39.1) Par.?
jājale tīrtham ātmaiva mā sma deśātithir bhava // (39.2) Par.?
etān īdṛśakān dharmān ācarann iha jājale / (40.1) Par.?
kāraṇair dharmam anvicchanna lokān āpnute śubhān // (40.2) Par.?
bhīṣma uvāca / (41.1) Par.?
etān īdṛśakān dharmāṃstulādhāraḥ praśaṃsati / (41.2) Par.?
upapattyā hi sampannānnityaṃ sadbhir niṣevitān // (41.3) Par.?
Duration=0.1587381362915 secs.