Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā // (1.3) Par.?
chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam / (2.1) Par.?
gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ // (2.2) Par.?
svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam / (3.1) Par.?
hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā // (3.2) Par.?
avyavasthitamaryādair vimūḍhair nāstikair naraiḥ / (4.1) Par.?
saṃśayātmabhir avyaktair hiṃsā samanukīrtitā // (4.2) Par.?
sarvakarmasvahiṃsā hi dharmātmā manur abravīt / (5.1) Par.?
kāmarāgād vihiṃsanti bahir vedyāṃ paśūnnarāḥ // (5.2) Par.?
tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā / (6.1) Par.?
ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā // (6.2) Par.?
upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ / (7.1) Par.?
ācāra ityanācārāḥ kṛpaṇāḥ phalahetavaḥ // (7.2) Par.?
yadi yajñāṃśca vṛkṣāṃśca yūpāṃścoddiśya mānavāḥ / (8.1) Par.?
vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate // (8.2) Par.?
māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam / (9.1) Par.?
dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam // (9.2) Par.?
kāmānmohācca lobhācca laulyam etat pravartitam / (10.1) Par.?
viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ / (10.2) Par.?
pāyasaiḥ sumanobhiśca tasyāpi yajanaṃ smṛtam // (10.3) Par.?
yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ / (11.1) Par.?
yaccāpi kiṃcit kartavyam anyaccokṣaiḥ susaṃskṛtam / (11.2) Par.?
mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat // (11.3) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
śarīram āpadaścāpi vivadantyavihiṃsataḥ / (12.2) Par.?
kathaṃ yātrā śarīrasya nirārambhasya setsyati // (12.3) Par.?
bhīṣma uvāca / (13.1) Par.?
yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā / (13.2) Par.?
tathā karmasu varteta samartho dharmam ācaret // (13.3) Par.?
Duration=0.05950403213501 secs.