UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6267
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1)
Par.?
vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ / (1.2)
Par.?
abhavan yāni liṅgāni śarīre tāni me śṛṇu // (1.3)
Par.?
jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param / (2.1)
Par.?
gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān / (2.2)
Par.?
romaharṣaśca tīvro 'bhūnniḥśvāsaśca mahānnṛpa // (2.3)
Par.?
śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā / (3.1)
Par.?
niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata / (3.2)
Par.?
ulkāśca jvalitāstasya dīptāḥ pārśve prapedire // (3.3)
Par.?
gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ / (4.1)
Par.?
vṛtrasyopari saṃhṛṣṭāścakravat paribabhramuḥ // (4.2)
Par.?
tatastaṃ ratham āsthāya devāpyāyitam āhave / (5.1)
Par.?
vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata // (5.2)
Par.?
amānuṣam atho nādaṃ sa mumoca mahāsuraḥ / (6.1)
Par.?
vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ / (6.2)
Par.?
athāsya jṛmbhataḥ śakrastato vajram avāsṛjat // (6.3)
Par.?
sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ / (7.1)
Par.?
kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat // (7.2)
Par.?
tato nādaḥ samabhavat punar eva samantataḥ / (8.1)
Par.?
vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha // (8.2)
Par.?
vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ / (9.1)
Par.?
vajreṇa viṣṇuyuktena divam eva samāviśat // (9.2)
Par.?
atha vṛtrasya kauravya śarīrād abhiniḥsṛtā / (10.1)
Par.?
brahmahatyā mahāghorā raudrā lokabhayāvahā // (10.2)
Par.?
karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā / (11.1)
Par.?
prakīrṇamūrdhajā caiva ghoranetrā ca bhārata // (11.2)
Par.?
kapālamālinī caiva kṛśā ca bharatarṣabha / (12.1)
Par.?
rudhirārdrā ca dharmajña cīravastranivāsinī // (12.2)
Par.?
sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā / (13.1)
Par.?
vajriṇaṃ mṛgayāmāsa tadā bharatasattama // (13.2)
Par.?
kasyacit tvatha kālasya vṛtrahā kurunandana / (14.1)
Par.?
svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā // (14.2)
Par.?
bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam / (15.1)
Par.?
kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā // (15.2)
Par.?
sa hi tasmin samutpanne brahmahatyākṛte bhaye / (16.1)
Par.?
nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn // (16.2)
Par.?
anusṛtya tu yatnāt sa tayā vai brahmahatyayā / (17.1)
Par.?
tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata // (17.2)
Par.?
tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha / (18.1)
Par.?
na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum // (18.2)
Par.?
gṛhīta eva tu tayā devendro bharatarṣabha / (19.1)
Par.?
pitāmaham upāgamya śirasā pratyapūjayat // (19.2)
Par.?
jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā / (20.1)
Par.?
brahmā saṃcintayāmāsa tadā bharatasattama // (20.2)
Par.?
tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ / (21.1)
Par.?
svareṇa madhureṇātha sāntvayann iva bhārata // (21.2)
Par.?
mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini / (22.1)
Par.?
brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi // (22.2)
Par.?
brahmahatyovāca / (23.1)
Par.?
trilokapūjite deve prīte trailokyakartari / (23.2)
Par.?
kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me // (23.3)
Par.?
tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā / (24.1)
Par.?
sthāpanā vai sumahatī tvayā deva pravartitā // (24.2)
Par.?
prīte tu tvayi dharmajña sarvalokeśvare prabho / (25.1)
Par.?
śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me // (25.2)
Par.?
bhīṣma uvāca / (26.1)
Par.?
tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ / (26.2)
Par.?
upāyataḥ sa śakrasya brahmahatyāṃ vyapohata // (26.3)
Par.?
tataḥ svayaṃbhuvā dhyātastatra vahnir mahātmanā / (27.1)
Par.?
brahmāṇam upasaṃgamya tato vacanam abravīt // (27.2)
Par.?
prāpto 'smi bhagavan deva tvatsakāśam ariṃdama / (28.1)
Par.?
yat kartavyaṃ mayā deva tad bhavān vaktum arhati // (28.2)
Par.?
brahmovāca / (29.1)
Par.?
bahudhā vibhajiṣyāmi brahmahatyām imām aham / (29.2)
Par.?
śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me // (29.3)
Par.?
agnir uvāca / (30.1)
Par.?
mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho / (30.2)
Par.?
etad icchāmi vijñātuṃ tattvato lokapūjita // (30.3)
Par.?
brahmovāca / (31.1)
Par.?
yastvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kvacit / (31.2)
Par.?
bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ // (31.3)
Par.?
tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati / (32.1)
Par.?
brahmahatyā havyavāha vyetu te mānaso jvaraḥ // (32.2)
Par.?
bhīṣma uvāca / (33.1)
Par.?
ityuktaḥ pratijagrāha tad vaco havyakavyabhuk / (33.2)
Par.?
pitāmahasya bhagavāṃstathā ca tad abhūt prabho // (33.3)
Par.?
tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ / (34.1)
Par.?
imam arthaṃ mahārāja vaktuṃ samupacakrame // (34.2)
Par.?
tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham / (35.1)
Par.?
vyathitaṃ vahnivad rājan brahmāṇam idam abravīt // (35.2)
Par.?
asmākaṃ brahmahatyāto ko 'nto lokapitāmaha / (36.1)
Par.?
svabhāvanihatān asmānna punar hantum arhasi // (36.2)
Par.?
vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam / (37.1)
Par.?
sahāmaḥ satataṃ deva tathā chedanabhedanam // (37.2)
Par.?
brahmahatyām imām adya bhavataḥ śāsanād vayam / (38.1)
Par.?
grahīṣyāmastrilokeśa mokṣaṃ cintayatāṃ bhavān // (38.2)
Par.?
brahmovāca / (39.1)
Par.?
parvakāle tu samprāpte yo vai chedanabhedanam / (39.2)
Par.?
kariṣyati naro mohāt tam eṣānugamiṣyati // (39.3)
Par.?
bhīṣma uvāca / (40.1)
Par.?
tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā / (40.2)
Par.?
brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam // (40.3)
Par.?
āhūyāpsaraso devastato lokapitāmahaḥ / (41.1)
Par.?
vācā madhurayā prāha sāntvayann iva bhārata // (41.2)
Par.?
iyam indrād anuprāptā brahmahatyā varāṅganāḥ / (42.1) Par.?
caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata // (42.2)
Par.?
apsarasa ūcuḥ / (43.1)
Par.?
grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt / (43.2)
Par.?
mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha // (43.3)
Par.?
brahmovāca / (44.1)
Par.?
rajasvalāsu nārīṣu yo vai maithunam ācaret / (44.2)
Par.?
tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ // (44.3)
Par.?
bhīṣma uvāca / (45.1)
Par.?
tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ / (45.2)
Par.?
svāni sthānāni samprāpya remire bharatarṣabha // (45.3)
Par.?
tatastrilokakṛd devaḥ punar eva mahātapāḥ / (46.1)
Par.?
apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman // (46.2)
Par.?
tāstu sarvāḥ samāgamya brahmāṇam amitaujasam / (47.1)
Par.?
idam ūcur vaco rājan praṇipatya pitāmaham // (47.2)
Par.?
imāḥ sma deva samprāptāstvatsakāśam ariṃdama / (48.1)
Par.?
śāsanāt tava deveśa samājñāpaya no vibho // (48.2)
Par.?
brahmovāca / (49.1)
Par.?
iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā / (49.2)
Par.?
brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata // (49.3)
Par.?
evaṃ bhavatu lokeśa yathā vadasi naḥ prabho / (50.2)
Par.?
mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi // (50.3)
Par.?
tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ / (51.1)
Par.?
ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet // (51.2)
Par.?
brahmovāca / (52.1)
Par.?
alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ / (52.2)
Par.?
śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati // (52.3)
Par.?
tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati / (53.1)
Par.?
tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ // (53.2)
Par.?
bhīṣma uvāca / (54.1)
Par.?
tato vimucya devendraṃ brahmahatyā yudhiṣṭhira / (54.2)
Par.?
yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt // (54.3)
Par.?
evaṃ śakreṇa samprāptā brahmahatyā janādhipa / (55.1)
Par.?
pitāmaham anujñāpya so 'śvamedham akalpayat // (55.2)
Par.?
śrūyate hi mahārāja samprāptā vāsavena vai / (56.1)
Par.?
brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān // (56.2)
Par.?
samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ / (57.1)
Par.?
praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate // (57.2)
Par.?
vṛtrasya rudhirāccaiva khukhuṇḍāḥ pārtha jajñire / (58.1)
Par.?
dvijātibhir abhakṣyāste dīkṣitaiśca tapodhanaiḥ // (58.2)
Par.?
sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru / (59.1)
Par.?
ime hi bhūtale devāḥ prathitāḥ kurunandana // (59.2)
Par.?
evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ / (60.1)
Par.?
upāyapūrvaṃ nihato vṛtro 'thāmitatejasā // (60.2)
Par.?
evaṃ tvam api kauravya pṛthivyām aparājitaḥ / (61.1)
Par.?
bhaviṣyasi yathā devaḥ śatakratur amitrahā // (61.2)
Par.?
ye tu śakrakathāṃ divyām imāṃ parvasu parvasu / (62.1)
Par.?
vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam // (62.2)
Par.?
ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat / (63.1)
Par.?
kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi // (63.2)
Par.?
Duration=1.8050479888916 secs.