UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6253
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
kathaṃ rājā prajā rakṣenna ca kiṃcit pratāpayet / (1.2)
Par.?
pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha // (1.3)
Par.?
bhīṣma uvāca / (2.1)
Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2)
Par.?
dyumatsenasya saṃvādaṃ rājñā satyavatā saha // (2.3)
Par.?
avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam / (3.1)
Par.?
vadhāya nīyamāneṣu pitur evānuśāsanāt // (3.2)
Par.?
adharmatāṃ yāti dharmo yātyadharmaśca dharmatām / (4.1)
Par.?
vadho nāma bhaved dharmo naitad bhavitum arhati // (4.2)
Par.?
dyumatsena uvāca / (5.1)
Par.?
atha ced avadho dharmo dharmaḥ ko jātucid bhavet / (5.2)
Par.?
dasyavaścenna hanyeran satyavan saṃkaro bhavet // (5.3)
Par.?
mamedam iti nāsyaitat pravarteta kalau yuge / (6.1)
Par.?
lokayātrā na caiva syād atha ced vettha śaṃsa naḥ // (6.2) Par.?
satyavān uvāca / (7.1)
Par.?
sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ / (7.2)
Par.?
dharmapāśanibaddhānām alpo vyapacariṣyati // (7.3)
Par.?
yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ / (8.1)
Par.?
ayaṃ me na śṛṇotīti tasmin rājā pradhārayet // (8.2)
Par.?
tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ / (9.1)
Par.?
asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi // (9.2)
Par.?
dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ / (10.1)
Par.?
bhāryā mātā pitā putro hanyate puruṣe hate / (10.2)
Par.?
pareṇāpakṛte rājā tasmāt samyak pradhārayet // (10.3)
Par.?
asādhuścaiva puruṣo labhate śīlam ekadā / (11.1)
Par.?
sādhoścāpi hyasādhubhyo jāyate 'śobhanā prajā // (11.2)
Par.?
na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ / (12.1)
Par.?
api khalvavadhenaiva prāyaścittaṃ vidhīyate // (12.2)
Par.?
udvejanena bandhena virūpakaraṇena ca / (13.1)
Par.?
vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā // (13.2)
Par.?
yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ / (14.1)
Par.?
kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ // (14.2)
Par.?
tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam / (15.1)
Par.?
bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati
vāsasam // (15.2)
Par.?
garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ / (16.1)
Par.?
tathā visargam arhanti na yathā prathame tathā // (16.2)
Par.?
dyumatsena uvāca / (17.1)
Par.?
yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ / (17.2)
Par.?
sa tāvat procyate dharmo yāvanna pratilaṅghyate // (17.3)
Par.?
ahanyamāneṣu punaḥ sarvam eva parābhavet / (18.1)
Par.?
pūrve pūrvatare caiva suśāsyā abhavañ janāḥ // (18.2)
Par.?
mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ / (19.1)
Par.?
purā dhigdaṇḍa evāsīd vāgdaṇḍastadanantaram // (19.2)
Par.?
āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate / (20.1)
Par.?
vadhenāpi na śakyante niyantum apare janāḥ // (20.2)
Par.?
naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ / (21.1)
Par.?
na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścana // (21.2)
Par.?
padmaṃ śmaśānād ādatte piśācāccāpi daivatam / (22.1)
Par.?
teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu // (22.2)
Par.?
satyavān uvāca / (23.1)
Par.?
tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā / (23.2)
Par.?
kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru // (23.3)
Par.?
dyumatsena uvāca / (24.1)
Par.?
rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ / (24.2)
Par.?
apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca // (24.3)
Par.?
vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn / (25.1)
Par.?
sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ // (25.2)
Par.?
śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate / (26.1)
Par.?
sadaiva hi guror vṛttam anuvartanti mānavāḥ // (26.2)
Par.?
ātmānam asamādhāya samādhitsati yaḥ parān / (27.1)
Par.?
viṣayeṣvindriyavaśaṃ mānavāḥ prahasanti tam // (27.2)
Par.?
yo rājño dambhamohena kiṃcit kuryād asāṃpratam / (28.1)
Par.?
sarvopāyair niyamyaḥ sa tathā pāpānnivartate // (28.2)
Par.?
ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā / (29.1)
Par.?
daṇḍayecca mahādaṇḍair api bandhūn anantarān // (29.2)
Par.?
yatra vai pāpakṛt kleśyo na mahad duḥkham archati / (30.1)
Par.?
vardhante tatra pāpāni dharmo hrasati ca dhruvam / (30.2)
Par.?
iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt // (30.3)
Par.?
iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ / (31.1)
Par.?
āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca // (31.2)
Par.?
etat prathamakalpena rājā kṛtayuge 'bhajat / (32.1)
Par.?
pādonenāpi dharmeṇa gacchet tretāyuge tathā / (32.2)
Par.?
dvāpare tu dvipādena pādena tvapare yuge // (32.3)
Par.?
tathā kaliyuge prāpte rājñāṃ duścaritena ha / (33.1)
Par.?
bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī // (33.2)
Par.?
atha prathamakalpena satyavan saṃkaro bhavet / (34.1)
Par.?
āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet // (34.2)
Par.?
satyāya hi yathā neha jahyād dharmaphalaṃ mahat / (35.1)
Par.?
bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt // (35.2)
Par.?
Duration=0.14275217056274 secs.