Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ / (1.2) Par.?
yaḥ syād ubhayabhāg dharmastanme brūhi pitāmaha // (1.3) Par.?
gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ / (2.1) Par.?
adūrasamprasthitayoḥ kiṃsvicchreyaḥ pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
ubhau dharmau mahābhāgāvubhau paramaduścarau / (3.2) Par.?
ubhau mahāphalau tāta sadbhir ācaritāvubhau // (3.3) Par.?
atra te vartayiṣyāmi prāmāṇyam ubhayostayoḥ / (4.1) Par.?
śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam // (4.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (5.1) Par.?
kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira // (5.2) Par.?
āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam / (6.1) Par.?
nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam // (6.2) Par.?
tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ / (7.1) Par.?
jñānavānniyatāhāro dadarśa kapilastadā // (7.2) Par.?
sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām / (8.1) Par.?
smarāmi śithilaṃ satyaṃ vedā ityabravīt sakṛt // (8.2) Par.?
tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt / (9.1) Par.?
haṃho vedā yadi matā dharmāḥ kenāpare matāḥ // (9.2) Par.?
tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ / (10.1) Par.?
sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ // (10.2) Par.?
tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ / (11.1) Par.?
kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ // (11.2) Par.?
kapila uvāca / (12.1) Par.?
nāhaṃ vedān vinindāmi na vivakṣāmi karhicit / (12.2) Par.?
pṛthag āśramiṇāṃ karmāṇyekārthānīti naḥ śrutam // (12.3) Par.?
gacchatyeva parityāgī vānaprasthaśca gacchati / (13.1) Par.?
gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ // (13.2) Par.?
devayānā hi panthānaścatvāraḥ śāśvatā matāḥ / (14.1) Par.?
teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam // (14.2) Par.?
evaṃ viditvā sarvārthān ārabhed iti vaidikam / (15.1) Par.?
nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ // (15.2) Par.?
anārambhe hyadoṣaḥ syād ārambhe 'doṣa uttamaḥ / (16.1) Par.?
evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam // (16.2) Par.?
yadyatra kiṃcit pratyakṣam ahiṃsāyāḥ paraṃ matam / (17.1) Par.?
ṛte tvāgamaśāstrebhyo brūhi tad yadi paśyasi // (17.2) Par.?
syūmaraśmir uvāca / (18.1) Par.?
svargakāmo yajeteti satataṃ śrūyate śrutiḥ / (18.2) Par.?
phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate // (18.3) Par.?
ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye / (19.1) Par.?
grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ // (19.2) Par.?
tathaivānnaṃ hyaharahaḥ sāyaṃ prātar nirupyate / (20.1) Par.?
paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ // (20.2) Par.?
etāni saha yajñena prajāpatir akalpayat / (21.1) Par.?
tena prajāpatir devān yajñenāyajata prabhuḥ // (21.2) Par.?
te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca / (22.1) Par.?
yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam // (22.2) Par.?
etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā / (23.1) Par.?
ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ // (23.2) Par.?
paśavaśca manuṣyāśca drumāścauṣadhibhiḥ saha / (24.1) Par.?
svargam evābhikāṅkṣante na ca svargastv ṛte makham // (24.2) Par.?
oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi / (25.1) Par.?
havir bhūmir diśaḥ śraddhā kālaścaitāni dvādaśa // (25.2) Par.?
ṛco yajūṃṣi sāmāni yajamānaśca ṣoḍaśaḥ / (26.1) Par.?
agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate / (26.2) Par.?
aṅgānyetāni yajñasya yajño mūlam iti śrutiḥ // (26.3) Par.?
ājyena payasā dadhnā śakṛtāmikṣayā tvacā / (27.1) Par.?
vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham / (27.2) Par.?
evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate // (27.3) Par.?
yajñaṃ vahanti sambhūya sahartvigbhiḥ sadakṣiṇaiḥ / (28.1) Par.?
saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta // (28.2) Par.?
yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ / (29.1) Par.?
evaṃ pūrve pūrvatarāḥ pravṛttāścaiva mānavāḥ // (29.2) Par.?
na hinasti hyārabhate nābhidruhyati kiṃcana / (30.1) Par.?
yajño yaṣṭavya ityeva yo yajatyaphalepsayā // (30.2) Par.?
yajñāṅgānyapi caitāni yathoktāni nasaṃśayaḥ / (31.1) Par.?
vidhinā vidhiyuktāni tārayanti parasparam // (31.2) Par.?
āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ / (32.1) Par.?
taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt // (32.2) Par.?
brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca / (33.1) Par.?
anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā // (33.2) Par.?
om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ / (34.1) Par.?
yasyaitāni prayujyante yathāśakti kṛtānyapi // (34.2) Par.?
na tasya triṣu lokeṣu paralokabhayaṃ viduḥ / (35.1) Par.?
iti vedā vadantīha siddhāśca paramarṣayaḥ // (35.2) Par.?
ṛco yajūṃṣi sāmāni stobhāśca vidhicoditāḥ / (36.1) Par.?
yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ // (36.2) Par.?
agnyādheye yad bhavati yacca some sute dvija / (37.1) Par.?
yaccetarair mahāyajñair veda tad bhagavān svataḥ // (37.2) Par.?
tasmād brahman yajetaiva yājayeccāvicārayan / (38.1) Par.?
yajataḥ svargavidhinā pretya svargaphalaṃ mahat // (38.2) Par.?
nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ / (39.1) Par.?
vedavādavidaścaiva pramāṇam ubhayaṃ tadā // (39.2) Par.?
Duration=0.1570930480957 secs.