Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kapila uvāca / (1.1) Par.?
etāvad anupaśyanto yatayo yānti mārgagāḥ / (1.2) Par.?
naiṣāṃ sarveṣu lokeṣu kaścid asti vyatikramaḥ // (1.3) Par.?
nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ / (2.1) Par.?
vimuktāḥ sarvapāpebhyaścaranti śucayo 'malāḥ // (2.2) Par.?
apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ / (3.1) Par.?
brahmiṣṭhā brahmabhūtāśca brahmaṇyeva kṛtālayāḥ // (3.2) Par.?
viśokā naṣṭarajasasteṣāṃ lokāḥ sanātanāḥ / (4.1) Par.?
teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam // (4.2) Par.?
syūmaraśmir uvāca / (5.1) Par.?
yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ / (5.2) Par.?
gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate // (5.3) Par.?
yathā mātaram āśritya sarve jīvanti jantavaḥ / (6.1) Par.?
evaṃ gṛhastham āśritya vartanta itare ''śramāḥ // (6.2) Par.?
gṛhastha eva yajate gṛhasthastapyate tapaḥ / (7.1) Par.?
gārhasthyam asya dharmasya mūlaṃ yat kiṃcid ejate // (7.2) Par.?
prajanād dhyabhinirvṛttāḥ sarve prāṇabhṛto mune / (8.1) Par.?
prajanaṃ cāpyutānyatra na kathaṃcana vidyate // (8.2) Par.?
yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija / (9.1) Par.?
oṣadhibhyo bahir yasmāt prāṇī kaścinna vidyate / (9.2) Par.?
kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti // (9.3) Par.?
aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ / (10.1) Par.?
nirāśair alasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ / (10.2) Par.?
śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ // (10.3) Par.?
trailokyasyaiva hetur hi maryādā śāśvatī dhruvā / (11.1) Par.?
brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate // (11.2) Par.?
prāg garbhādhānānmantrā hi pravartante dvijātiṣu / (12.1) Par.?
aviśrambheṣu vartante viśrambheṣvapyasaṃśayam // (12.2) Par.?
dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam / (13.1) Par.?
dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam // (13.2) Par.?
arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ / (14.1) Par.?
mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam // (14.2) Par.?
evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit / (15.1) Par.?
ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu // (15.2) Par.?
śriyā vihīnair alasaiḥ paṇḍitair apalāpitam / (16.1) Par.?
vedavādāparijñānaṃ satyābhāsam ivānṛtam // (16.2) Par.?
na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ / (17.1) Par.?
ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ // (17.2) Par.?
na vedānāṃ paribhavānna śāṭhyena na māyayā / (18.1) Par.?
mahat prāpnoti puruṣo brahma brahmaṇi vindati // (18.2) Par.?
kapila uvāca / (19.1) Par.?
darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām / (19.2) Par.?
cāturmāsyāni caivāsaṃsteṣu yajñaḥ sanātanaḥ // (19.3) Par.?
anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ / (20.1) Par.?
brahmaṇaiva sma te devāṃstarpayantyamṛtaiṣiṇaḥ // (20.2) Par.?
sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ / (21.1) Par.?
devāpi mārge muhyanti apadasya padaiṣiṇaḥ // (21.2) Par.?
caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā / (22.1) Par.?
bāhubhyāṃ vāca udarād upasthāt teṣāṃ dvāraṃ dvārapālo bubhūṣet // (22.2) Par.?
nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet / (23.1) Par.?
kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam // (23.2) Par.?
nākrośam archenna mṛṣā vadecca na paiśunaṃ janavādaṃ ca kuryāt / (24.1) Par.?
satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam // (24.2) Par.?
nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt / (25.1) Par.?
yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ // (25.2) Par.?
na vīrapatnīṃ vihareta nārīṃ na cāpi nārīm anṛtāvāhvayīta / (26.1) Par.?
bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta // (26.2) Par.?
dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ / (27.1) Par.?
upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ // (27.2) Par.?
moghānyaguptadvārasya sarvāṇyeva bhavantyuta / (28.1) Par.?
kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā // (28.2) Par.?
anuttarīyavasanam anupastīrṇaśāyinam / (29.1) Par.?
bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ // (29.2) Par.?
dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ / (30.1) Par.?
pareṣām ananudhyāyaṃstaṃ devā brāhmaṇaṃ viduḥ // (30.2) Par.?
yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā / (31.1) Par.?
gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ // (31.2) Par.?
abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ / (32.1) Par.?
sarvabhūtātmabhūto yastaṃ devā brāhmaṇaṃ viduḥ // (32.2) Par.?
nāntareṇānujānanti vedānāṃ yat kriyāphalam / (33.1) Par.?
anujñāya ca tat sarvam anyad rocayate 'phalam // (33.2) Par.?
phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca / (34.1) Par.?
viguṇāni ca paśyanti tathānaikāntikāni ca // (34.2) Par.?
guṇāścātra sudurjñeyā jñātāścāpi suduṣkarāḥ / (35.1) Par.?
anuṣṭhitāścāntavanta iti tvam anupaśyasi // (35.2) Par.?
syūmaraśmir uvāca / (36.1) Par.?
yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā / (36.2) Par.?
tau panthānāvubhau vyaktau bhagavaṃstad bravīhi me // (36.3) Par.?
kapila uvāca / (37.1) Par.?
pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ / (37.2) Par.?
pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate // (37.3) Par.?
syūmaraśmir uvāca / (38.1) Par.?
syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ / (38.2) Par.?
śreyaskāmaḥ pratyavocam ārjavānna vivakṣayā / (38.3) Par.?
imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me // (38.4) Par.?
pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ / (39.1) Par.?
kim atra pratyakṣatamaṃ bhavanto yad upāsate / (39.2) Par.?
anyatra tarkaśāstrebhya āgamācca yathāgamam // (39.3) Par.?
āgamo vedavādastu tarkaśāstrāṇi cāgamaḥ / (40.1) Par.?
yathāgamam upāsīta āgamastatra sidhyati / (40.2) Par.?
siddhiḥ pratyakṣarūpā ca dṛśyatyāgamaniścayāt // (40.3) Par.?
naur nāvīva nibaddhā hi srotasā sanibandhanā / (41.1) Par.?
hriyamāṇā kathaṃ vipra kubuddhīṃstārayiṣyati / (41.2) Par.?
etad bravītu bhagavān upapanno 'smyadhīhi bhoḥ // (41.3) Par.?
naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ / (42.1) Par.?
na nirvivitso nāvṛtto nāpavṛtto 'sti kaścana // (42.2) Par.?
bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam / (43.1) Par.?
indriyārthāśca bhavatāṃ samānāḥ sarvajantuṣu // (43.2) Par.?
evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu / (44.1) Par.?
ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam // (44.2) Par.?
kapila uvāca / (45.1) Par.?
yad yad ācarate śāstram atha sarvapravṛttiṣu / (45.2) Par.?
yasya yatra hyanuṣṭhānaṃ tatra tatra nirāmayam // (45.3) Par.?
sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate / (46.1) Par.?
jñānād apetya yā vṛttiḥ sā vināśayati prajāḥ // (46.2) Par.?
bhavanto jñānino nityaṃ sarvataśca nirāgamāḥ / (47.1) Par.?
aikātmyaṃ nāma kaściddhi kadācid abhipadyate // (47.2) Par.?
śāstraṃ hy abuddhvā tattvena kecid vādabalā janāḥ / (48.1) Par.?
kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ // (48.2) Par.?
yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ / (49.1) Par.?
brahmastenā nirārambhā apakvamatayo 'śivāḥ // (49.2) Par.?
vaiguṇyam eva paśyanti na guṇān anuyuñjate / (50.1) Par.?
teṣāṃ tamaḥśarīrāṇāṃ tama eva parāyaṇam // (50.2) Par.?
yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ / (51.1) Par.?
tasya dveṣaśca kāmaśca krodho dambho 'nṛtaṃ madaḥ / (51.2) Par.?
nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ // (51.3) Par.?
etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham / (52.1) Par.?
parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ // (52.2) Par.?
syūmaraśmir uvāca / (53.1) Par.?
sarvam etanmayā brahmañ śāstrataḥ parikīrtitam / (53.2) Par.?
na hy avijñāya śāstrārthaṃ pravartante pravṛttayaḥ // (53.3) Par.?
yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ / (54.1) Par.?
yad anyāyyam aśāstraṃ tad ityeṣā śrūyate śrutiḥ // (54.2) Par.?
na pravṛttir ṛte śāstrāt kācid astīti niścayaḥ / (55.1) Par.?
yad anyad vedavādebhyastad aśāstram iti śrutiḥ // (55.2) Par.?
śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ / (56.1) Par.?
śāstradoṣānna paśyanti iha cāmutra cāpare / (56.2) Par.?
avijñānahataprajñā hīnaprajñāstamovṛtāḥ // (56.3) Par.?
śakyaṃ tvekena muktena kṛtakṛtyena sarvaśaḥ / (57.1) Par.?
piṇḍamātraṃ vyapāśritya carituṃ sarvatodiśam / (57.2) Par.?
vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum // (57.3) Par.?
idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam / (58.1) Par.?
dānam adhyayanaṃ yajñaḥ prajāsaṃtānam ārjavam // (58.2) Par.?
yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit / (59.1) Par.?
dhik kartāraṃ ca kāryaṃ ca śramaścāyaṃ nirarthakaḥ // (59.2) Par.?
nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥkriyā / (60.1) Par.?
etasyānantyam icchāmi bhagavañ śrotum añjasā // (60.2) Par.?
tathyaṃ vadasva me brahmann upasanno 'smyadhīhi bhoḥ / (61.1) Par.?
yathā te vidito mokṣastathecchāmyupaśikṣitum // (61.2) Par.?
Duration=0.36221814155579 secs.