Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śalyāharaṇavidhim adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ / (1.3) Par.?
dhyāmaṃ śopharujāvantaṃ sravantaṃ śoṇitaṃ muhuḥ // (1.4) Par.?
abhyudgataṃ budbudavat piṭikopacitaṃ vraṇam / (2.1) Par.?
mṛdumāṃsaṃ ca jānīyād antaḥśalyaṃ samāsataḥ // (2.2) Par.?
viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ / (3.1) Par.?
śopho bhavati māṃsasthe coṣaḥ śopho vivardhate // (3.2) Par.?
pīḍanākṣamatā pākaḥ śalyamārgo na rohati / (4.1) Par.?
peśyantaragate māṃsaprāptavacchvayathuṃ vinā // (4.2) Par.?
ākṣepaḥ snāyujālasya saṃrambhastambhavedanāḥ / (5.1) Par.?
snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite // (5.2) Par.?
svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite / (6.1) Par.?
dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet // (6.2) Par.?
niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ / (7.1) Par.?
saṃgharṣo balavān asthisaṃdhiprāpte 'sthipūrṇatā // (7.2) Par.?
naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige / (8.1) Par.?
ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṃśrite // (8.2) Par.?
ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane / (9.1) Par.?
vidyān marmagataṃ śalyaṃ marmaviddhopalakṣaṇaiḥ // (9.2) Par.?
yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet / (10.1) Par.?
ruhyate śuddhadehānām anulomasthitaṃ tu tat // (10.2) Par.?
doṣakopābhighātādikṣobhād bhūyo 'pi bādhate / (11.1) Par.?
tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ // (11.2) Par.?
rāgarugdāhasaṃrambhā yatra cājyaṃ vilīyate / (12.1) Par.?
āśu śuṣyati lepo vā tatsthānaṃ śalyavad vadet // (12.2) Par.?
māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam / (13.1) Par.?
kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca // (13.2) Par.?
peśyasthisaṃdhikoṣṭheṣu naṣṭam asthiṣu lakṣayet / (14.1) Par.?
asthnām abhyañjanasvedabandhapīḍanamardanaiḥ // (14.2) Par.?
prasāraṇākuñcanataḥ saṃdhinaṣṭaṃ tathāsthivat / (15.1) Par.?
naṣṭe snāyusirāsrotodhamanīṣvasame pathi // (15.2) Par.?
aśvayuktaṃ rathaṃ khaṇḍacakram āropya rogiṇam / (16.1) Par.?
śīghraṃ nayet tatas tasya saṃrambhācchalyam ādiśet // (16.2) Par.?
marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt / (17.1) Par.?
sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk // (17.2) Par.?
vṛttaṃ pṛthu catuṣkoṇaṃ tripuṭaṃ ca samāsataḥ / (18.1) Par.?
adṛśyaśalyasaṃsthānaṃ vraṇākṛtyā vibhāvayet // (18.2) Par.?
teṣām āharaṇopāyau pratilomānulomakau / (19.1) Par.?
arvācīnaparācīne nirharet tadviparyayāt // (19.2) Par.?
sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret / (20.1) Par.?
śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam // (20.2) Par.?
pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat / (21.1) Par.?
naivāhared viśalyaghnaṃ naṣṭaṃ vā nirupadravam // (21.2) Par.?
athāharet karaprāpyaṃ kareṇaivetarat punaḥ / (22.1) Par.?
dṛśyaṃ siṃhāhimakaravarmikarkaṭakānanaiḥ // (22.2) Par.?
adṛśyaṃ vraṇasaṃsthānād grahītuṃ śakyate yataḥ / (23.1) Par.?
kaṅkabhṛṅgāhvakuraraśarārivāyasānanaiḥ // (23.2) Par.?
saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret / (24.1) Par.?
suṣirasthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathāyatham // (24.2) Par.?
śastreṇa vā viśasyādau tato nirlohitaṃ vraṇam / (25.1) Par.?
kṛtvā ghṛtena saṃsvedya baddhācārikam ādiśet // (25.2) Par.?
sirāsnāyuvilagnaṃ tu cālayitvā śalākayā / (26.1) Par.?
hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā // (26.2) Par.?
tataḥ sthānāntaraṃ prāptam āharet tad yathāyatham / (27.1) Par.?
yathāmārgaṃ durākarṣam anyato 'pyevam āharet // (27.2) Par.?
asthidaṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet / (28.1) Par.?
ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ // (28.2) Par.?
tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā / (29.1) Par.?
subaddhaṃ vaktrakaṭake badhnīyāt susamāhitaḥ // (29.2) Par.?
susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam / (30.1) Par.?
tāḍayed iti mūrdhānaṃ vegenonnamayan yathā // (30.2) Par.?
uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ / (31.1) Par.?
baddhvā durbalavāraṅgaṃ kuśābhiḥ śalyam āharet // (31.2) Par.?
śvayathugrastavāraṅgaṃ śopham utpīḍya yuktitaḥ / (32.1) Par.?
mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret // (32.2) Par.?
taireva cānayen mārgam amārgottuṇḍitaṃ tu yat / (33.1) Par.?
mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya vā // (33.2) Par.?
ayaskāntena niṣkarṇaṃ vivṛtāsyam ṛjusthitam / (34.1) Par.?
pakvāśayagataṃ śalyaṃ virekeṇa vinirharet // (34.2) Par.?
duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ / (35.1) Par.?
kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet // (35.2) Par.?
bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret / (36.1) Par.?
nāḍyāgnitāpitāṃ kṣiptvā śalākām apsthirīkṛtām // (36.2) Par.?
ānayejjātuṣaṃ kaṇṭhājjatudigdhām ajātuṣam / (37.1) Par.?
keśondukena pītena dravaiḥ kaṇṭakam ākṣipet // (37.2) Par.?
sahasā sūtrabaddhena vamatas tena cetarat / (38.1) Par.?
aśakyaṃ mukhanāsābhyām āhartuṃ parato nudet // (38.2) Par.?
appānaskandhaghātābhyāṃ grāsaśalyaṃ praveśayet / (39.1) Par.?
sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret // (39.2) Par.?
apāṃ pūrṇaṃ vidhunuyād avākśirasam āyatam / (40.1) Par.?
vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram // (40.2) Par.?
karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī / (41.1) Par.?
kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta vā // (41.2) Par.?
kīṭe srotogate karṇaṃ pūrayellavaṇāmbunā / (42.1) Par.?
śuktena vā sukhoṣṇena mṛte kledaharo vidhiḥ // (42.2) Par.?
jātuṣaṃ hemarūpyādidhātujaṃ ca cirasthitam / (43.1) Par.?
ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate // (43.2) Par.?
mṛdveṇudāruśṛṅgāsthidantavālopalāni na / (44.1) Par.?
viṣāṇaveṇvayastāladāruśalyaṃ cirād api // (44.2) Par.?
prāyo nirbhujyate taddhi pacatyāśu palāsṛjī / (45.1) Par.?
śalye māṃsāvagāḍhe cet sa deśo na vidahyate // (45.2) Par.?
tatas taṃ mardanasvedaśuddhikarṣaṇabṛṃhaṇaiḥ / (46.1) Par.?
tīkṣṇopanāhapānānnaghanaśastrapadāṅkanaiḥ // (46.2) Par.?
pācayitvā harecchalyaṃ pāṭanaiṣaṇabhedanaiḥ / (47.1) Par.?
śalyapradeśayantrāṇām avekṣya bahurūpatām / (47.2) Par.?
tais tairupāyair matimān śalyaṃ vidyāt tathāharet // (47.3) Par.?
Duration=0.17648792266846 secs.