Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6257
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata / (1.2) Par.?
kasya lābho viśiṣṭo 'tra tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te vartayiṣyāmi itihāsaṃ purātanam / (2.2) Par.?
kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā // (2.3) Par.?
adhano brāhmaṇaḥ kaścit kāmād dharmam avaikṣata / (3.1) Par.?
yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam // (3.2) Par.?
sa niścayam atho kṛtvā pūjayāmāsa devatāḥ / (4.1) Par.?
bhaktyā na caivādhyagacchad dhanaṃ sampūjya devatāḥ // (4.2) Par.?
tataścintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat / (5.1) Par.?
yanme drutaṃ prasīdeta mānuṣair ajaḍīkṛtam // (5.2) Par.?
atha saumyena vapuṣā devānucaram antike / (6.1) Par.?
pratyapaśyajjaladharaṃ kuṇḍadhāram avasthitam // (6.2) Par.?
dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata / (7.1) Par.?
ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam // (7.2) Par.?
saṃnikṛṣṭaśca devasya na cānyair mānuṣair vṛtaḥ / (8.1) Par.?
eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca // (8.2) Par.?
tato dhūpaiśca gandhaiśca mālyair uccāvacair api / (9.1) Par.?
balibhir vividhaiścāpi pūjayāmāsa taṃ dvijaḥ // (9.2) Par.?
tataḥ svalpena kālena tuṣṭo jaladharastadā / (10.1) Par.?
tasyopakāre niyatām imāṃ vācam uvāca ha // (10.2) Par.?
brahmaghne ca surāpe ca core bhagnavrate tathā / (11.1) Par.?
niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // (11.2) Par.?
āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ / (12.1) Par.?
putro lobho nikṛtyāstu kṛtaghno nārhati prajām // (12.2) Par.?
tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā / (13.1) Par.?
apaśyat sarvabhūtāni kuśeṣu śayitastadā // (13.2) Par.?
śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ / (14.1) Par.?
śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata // (14.2) Par.?
maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim / (15.1) Par.?
apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira // (15.2) Par.?
tatra devāḥ prayacchanti rājyāni ca dhanāni ca / (16.1) Par.?
śubhaiḥ karmabhir ārabdhāḥ pracchidantyaśubheṣu ca // (16.2) Par.?
paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ / (17.1) Par.?
niṣpatya patito bhūmau devānāṃ bharatarṣabha // (17.2) Par.?
tatastu devavacanānmaṇibhadro mahāyaśāḥ / (18.1) Par.?
uvāca patitaṃ bhūmau kuṇḍadhāra kim iṣyate // (18.2) Par.?
kuṇḍadhāra uvāca / (19.1) Par.?
yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama / (19.2) Par.?
asyānugraham icchāmi kṛtaṃ kiṃcit sukhodayam // (19.3) Par.?
bhīṣma uvāca / (20.1) Par.?
tatastaṃ maṇibhadrastu punar vacanam abravīt / (20.2) Par.?
devānām eva vacanāt kuṇḍadhāraṃ mahādyutim // (20.3) Par.?
uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava / (21.1) Par.?
yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava / (21.2) Par.?
devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmyaham // (21.3) Par.?
vicārya kuṇḍadhārastu mānuṣyaṃ calam adhruvam / (22.1) Par.?
tapase matim ādhatta brāhmaṇasya yaśasvinaḥ // (22.2) Par.?
kuṇḍadhāra uvāca / (23.1) Par.?
nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada / (23.2) Par.?
anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam // (23.3) Par.?
pṛthivīṃ ratnapūrṇāṃ vā mahad vā dhanasaṃcayam / (24.1) Par.?
bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ // (24.2) Par.?
dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu / (25.1) Par.?
dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ // (25.2) Par.?
maṇibhadra uvāca / (26.1) Par.?
yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca / (26.2) Par.?
phalānyevāyam aśnātu kāyakleśavivarjitaḥ // (26.3) Par.?
bhīṣma uvāca / (27.1) Par.?
tatastad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ / (27.2) Par.?
abhyāsam akarod dharme tatastuṣṭāsya devatāḥ // (27.3) Par.?
maṇibhadra uvāca / (28.1) Par.?
prītāste devatāḥ sarvā dvijasyāsya tathaiva ca / (28.2) Par.?
bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ // (28.3) Par.?
bhīṣma uvāca / (29.1) Par.?
tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira / (29.2) Par.?
īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham // (29.3) Par.?
tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ / (30.1) Par.?
pārśvato 'bhyāgato nyastānyatha nirvedam āgataḥ // (30.2) Par.?
brāhmaṇa uvāca / (31.1) Par.?
ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam / (31.2) Par.?
gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum // (31.3) Par.?
bhīṣma uvāca / (32.1) Par.?
nirvedād devatānāṃ ca prasādāt sa dvijottamaḥ / (32.2) Par.?
vanaṃ praviśya sumahat tapa ārabdhavāṃstadā // (32.3) Par.?
devatātithiśeṣeṇa phalamūlāśano dvijaḥ / (33.1) Par.?
dharme cāpi mahārāja ratir asyābhyajāyata // (33.2) Par.?
tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ / (34.1) Par.?
parṇaṃ tyaktvā jalāhārastadāsīd dvijasattamaḥ // (34.2) Par.?
vāyubhakṣastataḥ paścād bahūn varṣagaṇān abhūt / (35.1) Par.?
na cāsya kṣīyate prāṇastad adbhutam ivābhavat // (35.2) Par.?
dharme ca śraddadhānasya tapasyugre ca vartataḥ / (36.1) Par.?
kālena mahatā tasya divyā dṛṣṭir ajāyata // (36.2) Par.?
tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam / (37.1) Par.?
tuṣṭaḥ kasmaicid evāhaṃ na mithyā vāg bhavenmama // (37.2) Par.?
tataḥ prahṛṣṭavadano bhūya ārabdhavāṃstapaḥ / (38.1) Par.?
bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata // (38.2) Par.?
yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasyacit / (39.1) Par.?
sa bhaved acirād rājā na mithyā vāg bhavenmama // (39.2) Par.?
tasya sākṣāt kuṇḍadhāro darśayāmāsa bhārata / (40.1) Par.?
brāhmaṇasya tapoyogāt sauhṛdenābhicoditaḥ // (40.2) Par.?
samāgamya sa tenātha pūjāṃ cakre yathāvidhi / (41.1) Par.?
brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa // (41.2) Par.?
tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam / (42.1) Par.?
paśya rājñāṃ gatiṃ vipra lokāṃścāvekṣa cakṣuṣā // (42.2) Par.?
tato rājñāṃ sahasrāṇi magnāni niraye tadā / (43.1) Par.?
dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā // (43.2) Par.?
kuṇḍadhāra uvāca / (44.1) Par.?
māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ / (44.2) Par.?
kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet // (44.3) Par.?
paśya paśya ca bhūyastvaṃ kāmān icchet kathaṃ naraḥ / (45.1) Par.?
svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ // (45.2) Par.?
bhīṣma uvāca / (46.1) Par.?
tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam / (46.2) Par.?
nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān // (46.3) Par.?
kuṇḍadhāra uvāca / (47.1) Par.?
etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam / (47.2) Par.?
tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ // (47.3) Par.?
na devair ananujñātaḥ kaścid bhavati dhārmikaḥ / (48.1) Par.?
eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca // (48.2) Par.?
bhīṣma uvāca / (49.1) Par.?
tataḥ papāta śirasā brāhmaṇastoyadhāriṇe / (49.2) Par.?
uvāca cainaṃ dharmātmā mahānme 'nugrahaḥ kṛtaḥ // (49.3) Par.?
kāmalobhānubandhena purā te yad asūyitam / (50.1) Par.?
mayā sneham avijñāya tatra me kṣantum arhasi // (50.2) Par.?
kṣāntam eva mayetyuktvā kuṇḍadhāro dvijarṣabham / (51.1) Par.?
sampariṣvajya bāhubhyāṃ tatraivāntaradhīyata // (51.2) Par.?
tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha / (52.1) Par.?
kuṇḍadhāraprasādena tapasā yojitaḥ purā // (52.2) Par.?
vihāyasā ca gamanaṃ tathā saṃkalpitārthatā / (53.1) Par.?
dharmācchaktyā tathā yogād yā caiva paramā gatiḥ // (53.2) Par.?
devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ / (54.1) Par.?
dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ // (54.2) Par.?
suprasannā hi te devā yat te dharme ratā matiḥ / (55.1) Par.?
dhane sukhakalā kācid dharme tu paramaṃ sukham // (55.2) Par.?
Duration=0.26816487312317 secs.