Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
mokṣaḥ pitāmahenokta upāyānnānupāyataḥ / (1.2) Par.?
tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam / (2.2) Par.?
yad upāyena sarvārthānnityaṃ mṛgayase 'nagha // (2.3) Par.?
karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha / (3.1) Par.?
evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam // (3.2) Par.?
pūrve samudre yaḥ panthā na sa gacchati paścimam / (4.1) Par.?
ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu // (4.2) Par.?
kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt / (5.1) Par.?
sattvasaṃsevanād dhīro nidrām ucchettum arhati // (5.2) Par.?
apramādād bhayaṃ rakṣecchvāsaṃ kṣetrajñaśīlanāt / (6.1) Par.?
icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet // (6.2) Par.?
bhramaṃ pramoham āvartam abhyāsād vinivartayet / (7.1) Par.?
nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit // (7.2) Par.?
upadravāṃstathā rogān hitajīrṇamitāśanāt / (8.1) Par.?
lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃstattvadarśanāt // (8.2) Par.?
anukrośād adharmaṃ ca jayed dharmam upekṣayā / (9.1) Par.?
āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt // (9.2) Par.?
anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ / (10.1) Par.?
kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ // (10.2) Par.?
utthānena jayet tandrīṃ vitarkaṃ niścayājjayet / (11.1) Par.?
maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet // (11.2) Par.?
yacched vāṅmanasī buddhyā tāṃ yacchejjñānacakṣuṣā / (12.1) Par.?
jñānam ātmā mahān yacchet taṃ yacchecchāntir ātmanaḥ // (12.2) Par.?
tad etad upaśāntena boddhavyaṃ śucikarmaṇā / (13.1) Par.?
yogadoṣān samucchidya pañca yān kavayo viduḥ // (13.2) Par.?
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam / (14.1) Par.?
parityajya niṣeveta tathemān yogasādhanān // (14.2) Par.?
dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā / (15.1) Par.?
śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ // (15.2) Par.?
etair vivardhate tejaḥ pāpmānam apahanti ca / (16.1) Par.?
sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate // (16.2) Par.?
dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ / (17.1) Par.?
kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam // (17.2) Par.?
amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam / (18.1) Par.?
adainyam anudīrṇatvam anudvego vyavasthitiḥ // (18.2) Par.?
eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ / (19.1) Par.?
tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā // (19.2) Par.?
Duration=0.067173957824707 secs.