Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony, mankind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2) Par.?
nāradasya ca saṃvādaṃ devalasyāsitasya ca // (1.3) Par.?
āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ / (2.1) Par.?
nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam // (2.2) Par.?
kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam / (3.1) Par.?
pralaye ca kam abhyeti tad bhavān prabravītu me // (3.2) Par.?
asita uvāca / (4.1) Par.?
yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ / (4.2) Par.?
mahābhūtāni pañceti tānyāhur bhūtacintakāḥ // (4.3) Par.?
tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ / (5.1) Par.?
etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam // (5.2) Par.?
viddhi nārada pañcaitāñ śāśvatān acalān dhruvān / (6.1) Par.?
mahatastejaso rāśīn kālaṣaṣṭhān svabhāvataḥ // (6.2) Par.?
āpaścaivāntarikṣaṃ ca pṛthivī vāyupāvakau / (7.1) Par.?
asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam // (7.2) Par.?
nopapattyā na vā yuktyā tvasad brūyād asaṃśayam / (8.1) Par.?
vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ // (8.2) Par.?
pañcaiva tāni kālaśca bhāvābhāvau ca kevalau / (9.1) Par.?
aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau // (9.2) Par.?
abhāvād bhāviteṣveva tebhyaśca prabhavantyapi / (10.1) Par.?
vinaṣṭo 'pi ca tānyeva jantur bhavati pañcadhā // (10.2) Par.?
tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam / (11.1) Par.?
sūryaścakṣur asur vāyur adbhyastu khalu śoṇitam // (11.2) Par.?
cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī / (12.1) Par.?
indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ // (12.2) Par.?
darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā / (13.1) Par.?
upapattyā guṇān viddhi pañca pañcasu pañcadhā // (13.2) Par.?
rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ / (14.1) Par.?
indriyair upalabhyante pañcadhā pañca pañcabhiḥ // (14.2) Par.?
rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān / (15.1) Par.?
indriyāṇi na budhyante kṣetrajñastaistu budhyate // (15.2) Par.?
cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ / (16.1) Par.?
manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ // (16.2) Par.?
pūrvaṃ cetayate jantur indriyair viṣayān pṛthak / (17.1) Par.?
vicārya manasā paścād atha buddhyā vyavasyati / (17.2) Par.?
indriyair upalabdhārthān sarvān yastvadhyavasyati // (17.3) Par.?
cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm / (18.1) Par.?
aṣṭau jñānendriyāṇyāhur etānyadhyātmacintakāḥ // (18.2) Par.?
pāṇipādaṃ ca pāyuśca mehanaṃ pañcamaṃ mukham / (19.1) Par.?
iti saṃśabdyamānāni śṛṇu karmendriyāṇyapi // (19.2) Par.?
jalpanābhyavahārārthaṃ mukham indriyam ucyate / (20.1) Par.?
gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau // (20.2) Par.?
pāyūpasthau visargārtham indriye tulyakarmaṇī / (21.1) Par.?
visarge ca purīṣasya visarge cābhikāmike // (21.2) Par.?
balaṃ ṣaṣṭhaṃ ṣaḍ etāni vācā samyag yathāgamam / (22.1) Par.?
jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā // (22.2) Par.?
indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā / (23.1) Par.?
bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ // (23.2) Par.?
indriyāṇāṃ vyuparame mano 'nuparataṃ yadi / (24.1) Par.?
sevate viṣayān eva tad vidyāt svapnadarśanam // (24.2) Par.?
sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ / (25.1) Par.?
karmayuktān praśaṃsanti sāttvikān itarāṃstathā // (25.2) Par.?
ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ / (26.1) Par.?
sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ // (26.2) Par.?
jantuṣvekatameṣvevaṃ bhāvā ye vidhim āsthitāḥ / (27.1) Par.?
bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ // (27.2) Par.?
indriyāṇi ca bhāvāśca guṇāḥ saptadaśa smṛtāḥ / (28.1) Par.?
teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ // (28.2) Par.?
atha vā saśarīrāste guṇāḥ sarve śarīriṇām / (29.1) Par.?
saṃśritāstadviyoge hi saśarīrā na santi te // (29.2) Par.?
atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam / (30.1) Par.?
ekaśca daśa cāṣṭau ca guṇāḥ saha śarīriṇām / (30.2) Par.?
ūṣmaṇā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ // (30.3) Par.?
mahān saṃdhārayatyetaccharīraṃ vāyunā saha / (31.1) Par.?
tasyāsya bhāvayuktasya nimittaṃ dehabhedane // (31.2) Par.?
yathaivotpadyate kiṃcit pañcatvaṃ gacchate tathā / (32.1) Par.?
puṇyapāpavināśānte puṇyapāpasamīritam / (32.2) Par.?
dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam // (32.3) Par.?
hitvā hitvā hyayaṃ praiti dehād dehaṃ kṛtāśrayaḥ / (33.1) Par.?
kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham // (33.2) Par.?
tatra naivānutapyante prājñā niścitaniścayāḥ / (34.1) Par.?
kṛpaṇāstvanutapyante janāḥ saṃbandhimāninaḥ // (34.2) Par.?
na hyayaṃ kasyacit kaścinnāsya kaścana vidyate / (35.1) Par.?
bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk // (35.2) Par.?
naiva saṃjāyate jantur na ca jātu vipadyate / (36.1) Par.?
yāti deham ayaṃ bhuktvā kadācit paramāṃ gatim // (36.2) Par.?
puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt / (37.1) Par.?
kṣīṇadehaḥ punar dehī brahmatvam upagacchati // (37.2) Par.?
puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate / (38.1) Par.?
tatkṣaye hyasya paśyanti brahmabhāve parāṃ gatim // (38.2) Par.?
Duration=0.15153312683105 secs.