Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta / (1.2) Par.?
na duḥkhitataraḥ kaścit pumān asmābhir asti ha // (1.3) Par.?
lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama / (2.1) Par.?
prāpya jātiṃ manuṣyeṣu devair api pitāmaha // (2.2) Par.?
kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam / (3.1) Par.?
duḥkham etaccharīrāṇāṃ dhāraṇaṃ kurusattama // (3.2) Par.?
vimuktāḥ saptadaśabhir hetubhūtaiśca pañcabhiḥ / (4.1) Par.?
indriyārthair guṇaiścaiva aṣṭābhiḥ prapitāmaha // (4.2) Par.?
na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ / (5.1) Par.?
kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram / (6.2) Par.?
punarbhāvo 'pi saṃkhyāto nāsti kiṃcid ihācalam // (6.3) Par.?
na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ / (7.1) Par.?
udyogād eva dharmajña kālenaiva gamiṣyatha // (7.2) Par.?
īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ / (8.1) Par.?
tata eva samutthena tamasā rudhyate 'pi ca // (8.2) Par.?
yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ / (9.1) Par.?
anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ // (9.2) Par.?
tathā karmaphalair dehī rañjitastamasāvṛtaḥ / (10.1) Par.?
vivarṇo varṇam āśritya deheṣu parivartate // (10.2) Par.?
jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ / (11.1) Par.?
vyapohati tadā brahma prakāśeta sanātanam // (11.2) Par.?
ayatnasādhyaṃ munayo vadanti ye cāpi muktāsta upāsitavyāḥ / (12.1) Par.?
tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ // (12.2) Par.?
asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa / (13.1) Par.?
yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam // (13.2) Par.?
nirjitenāsahāyena hṛtarājyena bhārata / (14.1) Par.?
aśocatā śatrumadhye buddhim āsthāya kevalām // (14.2) Par.?
bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt / (15.1) Par.?
kaccit parājitasyādya na vyathā te 'sti dānava // (15.2) Par.?
vṛtra uvāca / (16.1) Par.?
satyena tapasā caiva viditvā saṃkṣayaṃ hyaham / (16.2) Par.?
na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim // (16.3) Par.?
kālasaṃcoditā jīvā majjanti narake 'vaśāḥ / (17.1) Par.?
paridṛṣṭāni sarvāṇi divyānyāhur manīṣiṇaḥ // (17.2) Par.?
kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ / (18.1) Par.?
sāvaśeṣeṇa kālena sambhavanti punaḥ punaḥ // (18.2) Par.?
tiryagyonisahasrāṇi gatvā narakam eva ca / (19.1) Par.?
nirgacchantyavaśā jīvāḥ kālabandhanabandhanāḥ // (19.2) Par.?
evaṃ saṃsaramāṇāni jīvānyaham adṛṣṭavān / (20.1) Par.?
yathā karma tathā lābha iti śāstranidarśanam // (20.2) Par.?
tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca / (21.1) Par.?
sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca // (21.2) Par.?
kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate / (22.1) Par.?
gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā // (22.2) Par.?
bhīṣma uvāca / (23.1) Par.?
kālasaṃkhyānasaṃkhyātaṃ sṛṣṭisthitiparāyaṇam / (23.2) Par.?
taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata / (23.3) Par.?
bhīmān duṣṭapralāpāṃstvaṃ tāta kasmāt prabhāṣase // (23.4) Par.?
vṛtra uvāca / (24.1) Par.?
pratyakṣam etad bhavatastathānyeṣāṃ manīṣiṇām / (24.2) Par.?
mayā yajjayalubdhena purā taptaṃ mahat tapaḥ // (24.3) Par.?
gandhān ādāya bhūtānāṃ rasāṃśca vividhān api / (25.1) Par.?
avardhaṃ trīn samākramya lokān vai svena tejasā // (25.2) Par.?
jvālāmālāparikṣipto vaihāyasacarastathā / (26.1) Par.?
ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ // (26.2) Par.?
aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tacca svakarmabhiḥ / (27.1) Par.?
dhṛtim āsthāya bhagavanna śocāmi tatastvaham // (27.2) Par.?
yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā / (28.1) Par.?
tato me bhagavān dṛṣṭo harir nārāyaṇaḥ prabhuḥ // (28.2) Par.?
vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ / (29.1) Par.?
muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ // (29.2) Par.?
nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai / (30.1) Par.?
yad ahaṃ praṣṭum icchāmi bhavantaṃ karmaṇaḥ phalam // (30.2) Par.?
aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam / (31.1) Par.?
nivartate cāpi punaḥ katham aiśvaryam uttamam // (31.2) Par.?
kasmād bhūtāni jīvanti pravartante 'thavā punaḥ / (32.1) Par.?
kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ // (32.2) Par.?
kena vā karmaṇā śakyam atha jñānena kena vā / (33.1) Par.?
brahmarṣe tat phalaṃ prāptuṃ tanme vyākhyātum arhasi // (33.2) Par.?
itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha / (34.1) Par.?
mayocyamānaṃ puruṣarṣabha tvam ananyacittaḥ saha sodarīyaiḥ // (34.2) Par.?
Duration=0.29113912582397 secs.