Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ / (1.2) Par.?
yasya vijñānam atulaṃ viṣṇor bhaktiśca tādṛśī // (1.3) Par.?
durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ / (2.1) Par.?
kathaṃ vā rājaśārdūla padaṃ tajjñātavān asau // (2.2) Par.?
bhavatā kathitaṃ hyetacchraddadhe cāham acyuta / (3.1) Par.?
bhūyastu me samutpannā buddhir avyaktadarśanāt // (3.2) Par.?
kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha / (4.1) Par.?
dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye // (4.2) Par.?
etanme saṃśayaṃ brūhi pṛcchato bharatarṣabha / (5.1) Par.?
vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ // (5.2) Par.?
yathā caivābhavad yuddhaṃ taccācakṣva pitāmaha / (6.1) Par.?
vistareṇa mahābāho paraṃ kautūhalaṃ hi me // (6.2) Par.?
bhīṣma uvāca / (7.1) Par.?
rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā / (7.2) Par.?
dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam // (7.3) Par.?
yojanānāṃ śatānyūrdhvaṃ pañcocchritam ariṃdama / (8.1) Par.?
śatāni vistareṇātha trīṇyevābhyadhikāni tu // (8.2) Par.?
tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam / (9.1) Par.?
vṛtrasya devāḥ saṃtrastā na śāntim upalebhire // (9.2) Par.?
śakrasya tu tadā rājann ūrustambho vyajāyata / (10.1) Par.?
bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam // (10.2) Par.?
tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ / (11.1) Par.?
devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite // (11.2) Par.?
atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam / (12.1) Par.?
na saṃbhramo na bhīḥ kācid āsthā vā samajāyata // (12.2) Par.?
tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram / (13.1) Par.?
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ // (13.2) Par.?
asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ / (14.1) Par.?
śilābhir vividhābhiśca kārmukaiśca mahāsvanaiḥ // (14.2) Par.?
astraiśca vividhair divyaiḥ pāvakolkābhir eva ca / (15.1) Par.?
devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam // (15.2) Par.?
pitāmahapurogāśca sarve devagaṇāstathā / (16.1) Par.?
ṛṣayaśca mahābhāgāstad yuddhaṃ draṣṭum āgaman // (16.2) Par.?
vimānāgryair mahārāja siddhāśca bharatarṣabha / (17.1) Par.?
gandharvāśca vimānāgryair apsarobhiḥ samāgaman // (17.2) Par.?
tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ / (18.1) Par.?
aśmavarṣeṇa devendraṃ parvatāt samavākirat // (18.2) Par.?
tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ / (19.1) Par.?
aśmavarṣam apohanta vṛtrapreritam āhave // (19.2) Par.?
vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ / (20.1) Par.?
mohayāmāsa devendraṃ māyāyuddhena sarvataḥ // (20.2) Par.?
tasya vṛtrārditasyātha moha āsīcchatakratoḥ / (21.1) Par.?
rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat // (21.2) Par.?
vasiṣṭha uvāca / (22.1) Par.?
devaśreṣṭho 'si devendra surārivinibarhaṇa / (22.2) Par.?
trailokyabalasaṃyuktaḥ kasmācchakra viṣīdasi // (22.3) Par.?
eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ / (23.1) Par.?
somaśca bhagavān devaḥ sarve ca paramarṣayaḥ // (23.2) Par.?
mā kārṣīḥ kaśmalaṃ śakra kaścid evetaro yathā / (24.1) Par.?
āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara // (24.2) Par.?
eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ / (25.1) Par.?
nirīkṣate tvāṃ bhagavāṃstyaja mohaṃ sureśvara // (25.2) Par.?
ete brahmarṣayaścaiva bṛhaspatipurogamāḥ / (26.1) Par.?
stavena śakra divyena stuvanti tvāṃ jayāya vai // (26.2) Par.?
bhīṣma uvāca / (27.1) Par.?
evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā / (27.2) Par.?
atīva vāsavasyāsīd balam uttamatejasaḥ // (27.3) Par.?
tato buddhim upāgamya bhagavān pākaśāsanaḥ / (28.1) Par.?
yogena mahatā yuktastāṃ māyāṃ vyapakarṣata // (28.2) Par.?
tato 'ṅgiraḥsutaḥ śrīmāṃste caiva paramarṣayaḥ / (29.1) Par.?
dṛṣṭvā vṛtrasya vikrāntam upagamya maheśvaram / (29.2) Par.?
ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā // (29.3) Par.?
tato bhagavatastejo jvaro bhūtvā jagatpateḥ / (30.1) Par.?
samāviśanmahāraudraṃ vṛtraṃ daityavaraṃ tadā // (30.2) Par.?
viṣṇuśca bhagavān devaḥ sarvalokābhipūjitaḥ / (31.1) Par.?
aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ // (31.2) Par.?
tato bṛhaspatir dhīmān upāgamya śatakratum / (32.1) Par.?
vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ // (32.2) Par.?
te samāsādya varadaṃ vāsavaṃ lokapūjitam / (33.1) Par.?
ūcur ekāgramanaso jahi vṛtram iti prabho // (33.2) Par.?
maheśvara uvāca / (34.1) Par.?
eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ / (34.2) Par.?
viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ // (34.3) Par.?
tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam / (35.1) Par.?
jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara // (35.2) Par.?
anena hi tapastaptaṃ balārtham amarādhipa / (36.1) Par.?
ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau // (36.2) Par.?
mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca / (37.1) Par.?
mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara // (37.2) Par.?
etad vai māmakaṃ tejaḥ samāviśati vāsava / (38.1) Par.?
vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam // (38.2) Par.?
śakra uvāca / (39.1) Par.?
bhagavaṃstvatprasādena ditijaṃ sudurāsadam / (39.2) Par.?
vajreṇa nihaniṣyāmi paśyataste surarṣabha // (39.3) Par.?
bhīṣma uvāca / (40.1) Par.?
āviśyamāne daitye tu jvareṇātha mahāsure / (40.2) Par.?
devatānām ṛṣīṇāṃ ca harṣānnādo mahān abhūt // (40.3) Par.?
tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ / (41.1) Par.?
murajā ḍiṇḍimāścaiva prāvādyanta sahasraśaḥ // (41.2) Par.?
asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān / (42.1) Par.?
prajñānāśaśca balavān kṣaṇena samapadyata // (42.2) Par.?
tam āviṣṭam atho jñātvā ṛṣayo devatāstathā / (43.1) Par.?
stuvantaḥ śakram īśānaṃ tathā prācodayann api // (43.2) Par.?
rathasthasya hi śakrasya yuddhakāle mahātmanaḥ / (44.1) Par.?
ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam // (44.2) Par.?
Duration=0.16994094848633 secs.