Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ / (1.2) Par.?
abhavan yāni liṅgāni śarīre tāni me śṛṇu // (1.3) Par.?
jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param / (2.1) Par.?
gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān / (2.2) Par.?
romaharṣaśca tīvro 'bhūnniḥśvāsaśca mahānnṛpa // (2.3) Par.?
śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā / (3.1) Par.?
niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata / (3.2) Par.?
ulkāśca jvalitāstasya dīptāḥ pārśve prapedire // (3.3) Par.?
gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ / (4.1) Par.?
vṛtrasyopari saṃhṛṣṭāścakravat paribabhramuḥ // (4.2) Par.?
tatastaṃ ratham āsthāya devāpyāyitam āhave / (5.1) Par.?
vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata // (5.2) Par.?
amānuṣam atho nādaṃ sa mumoca mahāsuraḥ / (6.1) Par.?
vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ / (6.2) Par.?
athāsya jṛmbhataḥ śakrastato vajram avāsṛjat // (6.3) Par.?
sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ / (7.1) Par.?
kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat // (7.2) Par.?
tato nādaḥ samabhavat punar eva samantataḥ / (8.1) Par.?
vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha // (8.2) Par.?
vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ / (9.1) Par.?
vajreṇa viṣṇuyuktena divam eva samāviśat // (9.2) Par.?
atha vṛtrasya kauravya śarīrād abhiniḥsṛtā / (10.1) Par.?
brahmahatyā mahāghorā raudrā lokabhayāvahā // (10.2) Par.?
karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā / (11.1) Par.?
prakīrṇamūrdhajā caiva ghoranetrā ca bhārata // (11.2) Par.?
kapālamālinī caiva kṛśā ca bharatarṣabha / (12.1) Par.?
rudhirārdrā ca dharmajña cīravastranivāsinī // (12.2) Par.?
sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā / (13.1) Par.?
vajriṇaṃ mṛgayāmāsa tadā bharatasattama // (13.2) Par.?
kasyacit tvatha kālasya vṛtrahā kurunandana / (14.1) Par.?
svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā // (14.2) Par.?
bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam / (15.1) Par.?
kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā // (15.2) Par.?
sa hi tasmin samutpanne brahmahatyākṛte bhaye / (16.1) Par.?
nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn // (16.2) Par.?
anusṛtya tu yatnāt sa tayā vai brahmahatyayā / (17.1) Par.?
tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata // (17.2) Par.?
tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha / (18.1) Par.?
na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum // (18.2) Par.?
gṛhīta eva tu tayā devendro bharatarṣabha / (19.1) Par.?
pitāmaham upāgamya śirasā pratyapūjayat // (19.2) Par.?
jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā / (20.1) Par.?
brahmā saṃcintayāmāsa tadā bharatasattama // (20.2) Par.?
tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ / (21.1) Par.?
svareṇa madhureṇātha sāntvayann iva bhārata // (21.2) Par.?
mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini / (22.1) Par.?
brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi // (22.2) Par.?
brahmahatyovāca / (23.1) Par.?
trilokapūjite deve prīte trailokyakartari / (23.2) Par.?
kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me // (23.3) Par.?
tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā / (24.1) Par.?
sthāpanā vai sumahatī tvayā deva pravartitā // (24.2) Par.?
prīte tu tvayi dharmajña sarvalokeśvare prabho / (25.1) Par.?
śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me // (25.2) Par.?
bhīṣma uvāca / (26.1) Par.?
tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ / (26.2) Par.?
upāyataḥ sa śakrasya brahmahatyāṃ vyapohata // (26.3) Par.?
tataḥ svayaṃbhuvā dhyātastatra vahnir mahātmanā / (27.1) Par.?
brahmāṇam upasaṃgamya tato vacanam abravīt // (27.2) Par.?
prāpto 'smi bhagavan deva tvatsakāśam ariṃdama / (28.1) Par.?
yat kartavyaṃ mayā deva tad bhavān vaktum arhati // (28.2) Par.?
brahmovāca / (29.1) Par.?
bahudhā vibhajiṣyāmi brahmahatyām imām aham / (29.2) Par.?
śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me // (29.3) Par.?
agnir uvāca / (30.1) Par.?
mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho / (30.2) Par.?
etad icchāmi vijñātuṃ tattvato lokapūjita // (30.3) Par.?
brahmovāca / (31.1) Par.?
yastvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kvacit / (31.2) Par.?
bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ // (31.3) Par.?
tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati / (32.1) Par.?
brahmahatyā havyavāha vyetu te mānaso jvaraḥ // (32.2) Par.?
bhīṣma uvāca / (33.1) Par.?
ityuktaḥ pratijagrāha tad vaco havyakavyabhuk / (33.2) Par.?
pitāmahasya bhagavāṃstathā ca tad abhūt prabho // (33.3) Par.?
tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ / (34.1) Par.?
imam arthaṃ mahārāja vaktuṃ samupacakrame // (34.2) Par.?
tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham / (35.1) Par.?
vyathitaṃ vahnivad rājan brahmāṇam idam abravīt // (35.2) Par.?
asmākaṃ brahmahatyāto ko 'nto lokapitāmaha / (36.1) Par.?
svabhāvanihatān asmānna punar hantum arhasi // (36.2) Par.?
vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam / (37.1) Par.?
sahāmaḥ satataṃ deva tathā chedanabhedanam // (37.2) Par.?
brahmahatyām imām adya bhavataḥ śāsanād vayam / (38.1) Par.?
grahīṣyāmastrilokeśa mokṣaṃ cintayatāṃ bhavān // (38.2) Par.?
brahmovāca / (39.1) Par.?
parvakāle tu samprāpte yo vai chedanabhedanam / (39.2) Par.?
kariṣyati naro mohāt tam eṣānugamiṣyati // (39.3) Par.?
bhīṣma uvāca / (40.1) Par.?
tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā / (40.2) Par.?
brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam // (40.3) Par.?
āhūyāpsaraso devastato lokapitāmahaḥ / (41.1) Par.?
vācā madhurayā prāha sāntvayann iva bhārata // (41.2) Par.?
iyam indrād anuprāptā brahmahatyā varāṅganāḥ / (42.1) Par.?
caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata // (42.2) Par.?
apsarasa ūcuḥ / (43.1) Par.?
grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt / (43.2) Par.?
mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha // (43.3) Par.?
brahmovāca / (44.1) Par.?
rajasvalāsu nārīṣu yo vai maithunam ācaret / (44.2) Par.?
tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ // (44.3) Par.?
bhīṣma uvāca / (45.1) Par.?
tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ / (45.2) Par.?
svāni sthānāni samprāpya remire bharatarṣabha // (45.3) Par.?
tatastrilokakṛd devaḥ punar eva mahātapāḥ / (46.1) Par.?
apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman // (46.2) Par.?
tāstu sarvāḥ samāgamya brahmāṇam amitaujasam / (47.1) Par.?
idam ūcur vaco rājan praṇipatya pitāmaham // (47.2) Par.?
imāḥ sma deva samprāptāstvatsakāśam ariṃdama / (48.1) Par.?
śāsanāt tava deveśa samājñāpaya no vibho // (48.2) Par.?
brahmovāca / (49.1) Par.?
iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā / (49.2) Par.?
brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata // (49.3) Par.?
āpa ūcuḥ / (50.1) Par.?
evaṃ bhavatu lokeśa yathā vadasi naḥ prabho / (50.2) Par.?
mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi // (50.3) Par.?
tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ / (51.1) Par.?
ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet // (51.2) Par.?
brahmovāca / (52.1) Par.?
alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ / (52.2) Par.?
śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati // (52.3) Par.?
tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati / (53.1) Par.?
tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ // (53.2) Par.?
bhīṣma uvāca / (54.1) Par.?
tato vimucya devendraṃ brahmahatyā yudhiṣṭhira / (54.2) Par.?
yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt // (54.3) Par.?
evaṃ śakreṇa samprāptā brahmahatyā janādhipa / (55.1) Par.?
pitāmaham anujñāpya so 'śvamedham akalpayat // (55.2) Par.?
śrūyate hi mahārāja samprāptā vāsavena vai / (56.1) Par.?
brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān // (56.2) Par.?
samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ / (57.1) Par.?
praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate // (57.2) Par.?
vṛtrasya rudhirāccaiva khukhuṇḍāḥ pārtha jajñire / (58.1) Par.?
dvijātibhir abhakṣyāste dīkṣitaiśca tapodhanaiḥ // (58.2) Par.?
sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru / (59.1) Par.?
ime hi bhūtale devāḥ prathitāḥ kurunandana // (59.2) Par.?
evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ / (60.1) Par.?
upāyapūrvaṃ nihato vṛtro 'thāmitatejasā // (60.2) Par.?
evaṃ tvam api kauravya pṛthivyām aparājitaḥ / (61.1) Par.?
bhaviṣyasi yathā devaḥ śatakratur amitrahā // (61.2) Par.?
ye tu śakrakathāṃ divyām imāṃ parvasu parvasu / (62.1) Par.?
vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam // (62.2) Par.?
ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat / (63.1) Par.?
kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi // (63.2) Par.?
Duration=0.22843384742737 secs.