UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6283
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi / (1.2)
Par.?
tava sarvajña sarvaṃ hi viditaṃ kurusattama // (1.3)
Par.?
bhīṣma uvāca / (2.1)
Par.?
sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ / (2.2)
Par.?
vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai // (2.3)
Par.?
anīśvaraḥ kathaṃ mucyed ityevaṃ śatrukarśana / (3.1)
Par.?
vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ // (3.2)
Par.?
vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ / (4.1)
Par.?
vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ // (4.2)
Par.?
ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā / (5.1)
Par.?
etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam // (5.2)
Par.?
svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam / (6.1)
Par.?
śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ // (6.2)
Par.?
pratyakṣahetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ / (7.1)
Par.?
ubhe caite mate tattve mama tāta yudhiṣṭhira // (7.2)
Par.?
ubhe caite mate jñāne nṛpate śiṣṭasaṃmate / (8.1)
Par.?
anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim // (8.2)
Par.?
tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha / (9.1)
Par.?
vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ // (9.2)
Par.?
yudhiṣṭhira uvāca / (10.1)
Par.?
yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha / (10.2)
Par.?
tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha // (10.3)
Par.?
bhīṣma uvāca / (11.1)
Par.?
rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam / (11.2)
Par.?
yogācchittvādito doṣān pañcaitān prāpnuvanti tat // (11.3)
Par.?
yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam / (12.1)
Par.?
prāpnuvanti tathā yogāstat padaṃ vītakalmaṣāḥ // (12.2)
Par.?
tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ / (13.1)
Par.?
prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ // (13.2)
Par.?
lobhajāni tathā rājan bandhanāni balānvitāḥ / (14.1)
Par.?
chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam // (14.2)
Par.?
abalāśca mṛgā rājan vāgurāsu tathāpare / (15.1)
Par.?
vinaśyanti na saṃdehastadvad yogabalād ṛte // (15.2)
Par.?
balahīnāśca kaunteya yathā jālagatā jhaṣāḥ / (16.1)
Par.?
antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ // (16.2)
Par.?
yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṃdama / (17.1)
Par.?
tatra saktā vipadyante mucyante ca balānvitāḥ // (17.2)
Par.?
karmajair bandhanair baddhāstadvad yogāḥ paraṃtapa / (18.1)
Par.?
abalā vai vinaśyanti mucyante ca balānvitāḥ // (18.2)
Par.?
alpakaśca yathā rājan vahniḥ śāmyati durbalaḥ / (19.1)
Par.?
ākrānta indhanaiḥ sthūlaistadvad yogo 'balaḥ prabho // (19.2)
Par.?
sa eva ca yadā rājan vahnir jātabalaḥ punaḥ / (20.1)
Par.?
samīraṇayutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api // (20.2)
Par.?
tadvajjātabalo yogī dīptatejā mahābalaḥ / (21.1)
Par.?
antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayejjagat // (21.2)
Par.?
durbalaśca yathā rājan srotasā hriyate naraḥ / (22.1)
Par.?
balahīnastathā yogo viṣayair hriyate 'vaśaḥ // (22.2)
Par.?
tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ / (23.1)
Par.?
tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn // (23.2)
Par.?
viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ / (24.1)
Par.?
prajāpatīn ṛṣīn devānmahābhūtāni ceśvarāḥ // (24.2)
Par.?
na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ / (25.1)
Par.?
īśate nṛpate sarve yogasyāmitatejasaḥ // (25.2)
Par.?
ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha / (26.1)
Par.?
yogaḥ kuryād balaṃ prāpya taiśca sarvair mahīṃ caret // (26.2)
Par.?
prāpnuyād viṣayāṃścaiva punaścograṃ tapaścaret / (27.1)
Par.?
saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva // (27.2)
Par.?
balasthasya hi yogasya bandhaneśasya pārthiva / (28.1)
Par.?
vimokṣaprabhaviṣṇutvam upapannam asaṃśayam // (28.2)
Par.?
balāni yoge proktāni mayaitāni viśāṃ pate / (29.1)
Par.?
nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava // (29.2)
Par.?
ātmanaśca samādhāne dhāraṇāṃ prati cābhibho / (30.1)
Par.?
nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha // (30.2)
Par.?
apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ / (31.1)
Par.?
yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam // (31.2)
Par.?
snehapūrṇe yathā pātre mana ādhāya niścalam / (32.1)
Par.?
puruṣo yatta ārohet sopānaṃ yuktamānasaḥ // (32.2)
Par.?
yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam / (33.1)
Par.?
karotyamalam ātmānaṃ bhāskaropamadarśanam // (33.2)
Par.?
yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ / (34.1)
Par.?
mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam // (34.2)
Par.?
tadvad ātmasamādhānaṃ yuktvā yogena tattvavit / (35.1)
Par.?
durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa // (35.2)
Par.?
sārathiśca yathā yuktvā sadaśvān susamāhitaḥ / (36.1)
Par.?
deśam iṣṭaṃ nayatyāśu dhanvinaṃ puruṣarṣabha // (36.2)
Par.?
tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ / (37.1)
Par.?
prāpnotyāśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ // (37.2)
Par.?
āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ / (38.1)
Par.?
pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram // (38.2)
Par.?
nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ / (39.1)
Par.?
darśane sparśane cāpi ghrāṇe cāmitavikrama // (39.2)
Par.?
sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ / (40.1)
Par.?
ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ pate // (40.2)
Par.?
sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham / (41.1)
Par.?
uttamaṃ yogam āsthāya yadīcchati vimucyate // (41.2)
Par.?
yudhiṣṭhira uvāca / (42.1)
Par.?
āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata / (42.2)
Par.?
yogī balam avāpnoti tad bhavān vaktum arhati // (42.3)
Par.?
bhīṣma uvāca / (43.1)
Par.?
kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe / (43.2)
Par.?
snehānāṃ varjane yukto yogī balam avāpnuyāt // (43.3)
Par.?
bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama / (44.1)
Par.?
ekārāmo viśuddhātmā yogī balam avāpnuyāt // (44.2)
Par.?
pakṣānmāsān ṛtūṃścitrān saṃcaraṃśca guhāstathā / (45.1)
Par.?
apaḥ pītvā payomiśrā yogī balam avāpnuyāt // (45.2)
Par.?
akhaṇḍam api vā māsaṃ satataṃ manujeśvara / (46.1)
Par.?
upoṣya samyak śuddhātmā yogī balam avāpnuyāt // (46.2)
Par.?
kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca / (47.1)
Par.?
bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā // (47.2)
Par.?
aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva / (48.1)
Par.?
sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama // (48.2) Par.?
dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā / (49.1)
Par.?
vītarāgā mahāprājñā dhyānādhyayanasaṃpadā // (49.2)
Par.?
durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām / (50.1)
Par.?
na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha // (50.2)
Par.?
yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam / (51.1)
Par.?
śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam // (51.2)
Par.?
abhaktam aṭavīprāyaṃ dāvadagdhamahīruham / (52.1)
Par.?
panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā // (52.2)
Par.?
yogamārgaṃ tathāsādya yaḥ kaścid bhajate dvijaḥ / (53.1)
Par.?
kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ // (53.2)
Par.?
sustheyaṃ kṣuradhārāsu niśitāsu mahīpate / (54.1)
Par.?
dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ // (54.2)
Par.?
vipannā dhāraṇāstāta nayanti naśubhāṃ gatim / (55.1)
Par.?
netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa // (55.2)
Par.?
yastu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi / (56.1)
Par.?
maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati // (56.2)
Par.?
nānāśāstreṣu niṣpannaṃ yogeṣvidam udāhṛtam / (57.1)
Par.?
paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu // (57.2)
Par.?
paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum / (58.1)
Par.?
bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca ṣaḍ brahmaputrāṃśca mahānubhāvān // (58.2)
Par.?
tamaśca kaṣṭaṃ sumahad rajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca / (59.1)
Par.?
siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam // (59.2)
Par.?
tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca / (60.1)
Par.?
śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca // (60.2)
Par.?
nāgānnagān yakṣagaṇān diśaśca gandharvasaṃghān puruṣān striyaśca / (61.1)
Par.?
parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ // (61.2)
Par.?
kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam / (62.1)
Par.?
yogān sa sarvān abhibhūya martyān nārāyaṇātmā kurute mahātmā // (62.2)
Par.?
Duration=0.18139791488647 secs.