Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahāprājña sarvaśāstraviśārada / (1.2) Par.?
asti vṛtravadhād eva vivakṣā mama jāyate // (1.3) Par.?
jvareṇa mohito vṛtraḥ kathitaste janādhipa / (2.1) Par.?
nihato vāsaveneha vajreṇeti mamānagha // (2.2) Par.?
katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ / (3.1) Par.?
jvarotpattiṃ nipuṇataḥ śrotum icchāmyahaṃ prabho // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam / (4.2) Par.?
vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata // (4.3) Par.?
purā meror mahārāja śṛṅgaṃ trailokyaviśrutam / (5.1) Par.?
jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam / (5.2) Par.?
aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata // (5.3) Par.?
tatra devo giritaṭe hemadhātuvibhūṣite / (6.1) Par.?
paryaṅka iva vibhrājann upaviṣṭo babhūva ha // (6.2) Par.?
śailarājasutā cāsya nityaṃ pārśve sthitā babhau / (7.1) Par.?
tathā devā mahātmāno vasavaśca mahaujasaḥ // (7.2) Par.?
tathaiva ca mahātmānāvaśvinau bhiṣajāṃ varau / (8.1) Par.?
tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ // (8.2) Par.?
yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ / (9.1) Par.?
aṅgiraḥpramukhāścaiva tathā devarṣayo 'pare // (9.2) Par.?
viśvāvasuśca gandharvastathā nāradaparvatau / (10.1) Par.?
apsarogaṇasaṃghāśca samājagmur anekaśaḥ // (10.2) Par.?
vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ / (11.1) Par.?
sarvartukusumopetāḥ puṣpavanto mahādrumāḥ // (11.2) Par.?
tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ / (12.1) Par.?
mahādevaṃ paśupatiṃ paryupāsanta bhārata // (12.2) Par.?
bhūtāni ca mahārāja nānārūpadharāṇyatha / (13.1) Par.?
rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ // (13.2) Par.?
bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ / (14.1) Par.?
devasyānucarāstatra tasthire cānalopamāḥ // (14.2) Par.?
nandī ca bhagavāṃstatra devasyānumate sthitaḥ / (15.1) Par.?
pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā // (15.2) Par.?
gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā / (16.1) Par.?
paryupāsata taṃ devaṃ rūpiṇī kurunandana // (16.2) Par.?
evaṃ sa bhagavāṃstatra pūjyamānaḥ surarṣibhiḥ / (17.1) Par.?
devaiśca sumahābhāgair mahādevo vyatiṣṭhata // (17.2) Par.?
kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ / (18.1) Par.?
pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata // (18.2) Par.?
tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ / (19.1) Par.?
gamanāya samāgamya buddhim āpedire tadā // (19.2) Par.?
te vimānair mahātmāno jvalitair jvalanaprabhāḥ / (20.1) Par.?
devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ // (20.2) Par.?
prasthitā devatā dṛṣṭvā śailarājasutā tadā / (21.1) Par.?
uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim // (21.2) Par.?
bhagavan kva nu yāntyete devāḥ śakrapurogamāḥ / (22.1) Par.?
brūhi tattvena tattvajña saṃśayo me mahān ayam // (22.2) Par.?
maheśvara uvāca / (23.1) Par.?
dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ / (23.2) Par.?
hayamedhena yajate tatra yānti divaukasaḥ // (23.3) Par.?
umā uvāca / (24.1) Par.?
yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi / (24.2) Par.?
kena vā pratiṣedhena gamanaṃ te na vidyate // (24.3) Par.?
maheśvara uvāca / (25.1) Par.?
surair eva mahābhāge sarvam etad anuṣṭhitam / (25.2) Par.?
yajñeṣu sarveṣu mama na bhāga upakalpitaḥ // (25.3) Par.?
pūrvopāyopapannena mārgeṇa varavarṇini / (26.1) Par.?
na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ // (26.2) Par.?
umā uvāca / (27.1) Par.?
bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ / (27.2) Par.?
ajeyaścāpradhṛṣyaśca tejasā yaśasā śriyā // (27.3) Par.?
anena te mahābhāga pratiṣedhena bhāgataḥ / (28.1) Par.?
atīva duḥkham utpannaṃ vepathuśca mamānagha // (28.2) Par.?
bhīṣma uvāca / (29.1) Par.?
evam uktvā tu sā devī devaṃ paśupatiṃ patim / (29.2) Par.?
tūṣṇīṃbhūtābhavad rājan dahyamānena cetasā // (29.3) Par.?
atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam / (30.1) Par.?
sa samājñāpayāmāsa tiṣṭha tvam iti nandinam // (30.2) Par.?
tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ / (31.1) Par.?
taṃ yajñaṃ sumahātejā bhīmair anucaraistadā / (31.2) Par.?
sahasā ghātayāmāsa devadevaḥ pinākadhṛk // (31.3) Par.?
kecinnādān amuñcanta keciddhāsāṃśca cakrire / (32.1) Par.?
rudhireṇāpare rājaṃstatrāgniṃ samavākiran // (32.2) Par.?
kecid yūpān samutpāṭya babhramur vikṛtānanāḥ / (33.1) Par.?
āsyair anye cāgrasanta tathaiva paricārakān // (33.2) Par.?
tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ / (34.1) Par.?
āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā // (34.2) Par.?
taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ / (35.1) Par.?
dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ // (35.2) Par.?
tatastasya sureśasya krodhād amitatejasaḥ / (36.1) Par.?
lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha // (36.2) Par.?
tasmin patitamātre tu svedabindau tathā bhuvi / (37.1) Par.?
prādurbabhūva sumahān agniḥ kālānalopamaḥ // (37.2) Par.?
tatra cājāyata tadā puruṣaḥ puruṣarṣabha / (38.1) Par.?
hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ // (38.2) Par.?
ūrdhvakeśo 'tilomāṅgaḥ śyenolūkastathaiva ca / (39.1) Par.?
karālaḥ kṛṣṇavarṇaśca raktavāsāstathaiva ca // (39.2) Par.?
taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ / (40.1) Par.?
devāścāpyadravan sarve tato bhītā diśo daśa // (40.2) Par.?
tena tasmin vicaratā puruṣeṇa viśāṃ pate / (41.1) Par.?
pṛthivī vyacalad rājann atīva bharatarṣabha // (41.2) Par.?
hāhābhūte pravṛtte tu nāde lokabhayaṃkare / (42.1) Par.?
pitāmaho mahādevaṃ darśayan pratyabhāṣata // (42.2) Par.?
bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho / (43.1) Par.?
kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā // (43.2) Par.?
imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa / (44.1) Par.?
tava krodhānmahādeva na śāntim upalebhire // (44.2) Par.?
yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama / (45.1) Par.?
jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati // (45.2) Par.?
ekībhūtasya na hyasya dhāraṇe tejasaḥ prabho / (46.1) Par.?
samarthā sakalā pṛthvī bahudhā sṛjyatām ayam // (46.2) Par.?
ityukto brahmaṇā devo bhāge cāpi prakalpite / (47.1) Par.?
bhagavantaṃ tathetyāha brahmāṇam amitaujasam // (47.2) Par.?
parāṃ ca prītim agamad utsmayaṃśca pinākadhṛk / (48.1) Par.?
avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ // (48.2) Par.?
jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā / (49.1) Par.?
śāntyarthaṃ sarvabhūtānāṃ śṛṇu taccāpi putraka // (49.2) Par.?
śīrṣābhitāpo nāgānāṃ parvatānāṃ śilājatuḥ / (50.1) Par.?
apāṃ tu nīlikāṃ vidyānnirmokaṃ bhujageṣu ca // (50.2) Par.?
khorakaḥ saurabheyāṇām ūṣaraṃ pṛthivītale / (51.1) Par.?
paśūnām api dharmajña dṛṣṭipratyavarodhanam // (51.2) Par.?
randhrāgatam athāśvānāṃ śikhodbhedaśca barhiṇām / (52.1) Par.?
netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā // (52.2) Par.?
abjānāṃ pittabhedaśca sarveṣām iti naḥ śrutam / (53.1) Par.?
śukānām api sarveṣāṃ hikkikā procyate jvaraḥ // (53.2) Par.?
śārdūleṣvatha dharmajña śramo jvara ihocyate / (54.1) Par.?
mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ / (54.2) Par.?
maraṇe janmani tathā madhye cāviśate naram // (54.3) Par.?
etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ / (55.1) Par.?
namasyaścaiva mānyaśca sarvaprāṇibhir īśvaraḥ // (55.2) Par.?
anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ / (56.1) Par.?
vyajṛmbhata tataḥ śakrastasmai vajram avāsṛjat // (56.2) Par.?
praviśya vajro vṛtraṃ tu dārayāmāsa bhārata / (57.1) Par.?
dāritaśca sa vajreṇa mahāyogī mahāsuraḥ / (57.2) Par.?
jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ // (57.3) Par.?
viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā / (58.1) Par.?
tasmācca nihato yuddhe viṣṇoḥ sthānam avāptavān // (58.2) Par.?
ityeṣa vṛtram āśritya jvarasya mahato mayā / (59.1) Par.?
vistaraḥ kathitaḥ putra kim anyat prabravīmi te // (59.2) Par.?
imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ / (60.1) Par.?
vimuktarogaḥ sa sukhī mudā yuto labheta kāmān sa yathāmanīṣitān // (60.2) Par.?
Duration=0.29337191581726 secs.