Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi / (1.2) Par.?
tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha // (1.3) Par.?
kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ / (2.1) Par.?
asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ // (2.2) Par.?
vardhayāmāsa tejaśca kimartham amitaujasām / (3.1) Par.?
nityaṃ vairanibaddhāśca dānavāḥ surasattamaiḥ // (3.2) Par.?
kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ / (4.1) Par.?
ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me // (4.2) Par.?
na yāti ca sa tejasvī madhyena nabhasaḥ katham / (5.1) Par.?
etad icchāmi vijñātuṃ nikhilena pitāmaha // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
śṛṇu rājann avahitaḥ sarvam etad yathātatham / (6.2) Par.?
yathāmati yathā caitacchrutapūrvaṃ mayānagha // (6.3) Par.?
eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ / (7.1) Par.?
asurāṇāṃ priyakaro nimitte karuṇātmake // (7.2) Par.?
indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca / (8.1) Par.?
prabhaviṣṇuśca kośasya jagataśca tathā prabhuḥ // (8.2) Par.?
tasyātmānam athāviśya yogasiddho mahāmuniḥ / (9.1) Par.?
ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu // (9.2) Par.?
hṛte dhane tataḥ śarma na lebhe dhanadastathā / (10.1) Par.?
āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam // (10.2) Par.?
nivedayāmāsa tadā śivāyāmitatejase / (11.1) Par.?
devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe // (11.2) Par.?
kubera uvāca / (12.1) Par.?
yogātmakenośanasā ruddhvā mama hṛtaṃ vasu / (12.2) Par.?
yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ // (12.3) Par.?
bhīṣma uvāca / (13.1) Par.?
etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ / (13.2) Par.?
saṃraktanayano rājañ śūlam ādāya tasthivān // (13.3) Par.?
kvāsau kvāsāviti prāha gṛhītvā paramāyudham / (14.1) Par.?
uśanā dūratastasya babhau jñātvā cikīrṣitam // (14.2) Par.?
sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ / (15.1) Par.?
gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ // (15.2) Par.?
saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram / (16.1) Par.?
uśanā yogasiddhātmā śūlāgre pratyadṛśyata // (16.2) Par.?
vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā / (17.1) Par.?
jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat // (17.2) Par.?
ānatenātha śūlena pāṇināmitatejasā / (18.1) Par.?
pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ // (18.2) Par.?
pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ / (19.1) Par.?
āsyaṃ vivṛtya kakudī pāṇiṃ samprākṣipacchanaiḥ // (19.2) Par.?
sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ / (20.1) Par.?
vyacaraccāpi tatrāsau mahātmā bhṛgunandanaḥ // (20.2) Par.?
yudhiṣṭhira uvāca / (21.1) Par.?
kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ / (21.2) Par.?
jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ // (21.3) Par.?
bhīṣma uvāca / (22.1) Par.?
purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ / (22.2) Par.?
varṣāṇām abhavad rājan prayutānyarbudāni ca // (22.3) Par.?
udatiṣṭhat tapastaptvā duścaraṃ sa mahāhradāt / (23.1) Par.?
tato devātidevastaṃ brahmā samupasarpata // (23.2) Par.?
tapovṛddhim apṛcchacca kuśalaṃ cainam avyayam / (24.1) Par.?
tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ // (24.2) Par.?
tatsaṃyogena vṛddhiṃ cāpyapaśyat sa tu śaṃkaraḥ / (25.1) Par.?
mahāmatir acintyātmā satyadharmarataḥ sadā // (25.2) Par.?
sa tenāḍhyo mahāyogī tapasā ca dhanena ca / (26.1) Par.?
vyarājata mahārāja triṣu lokeṣu vīryavān // (26.2) Par.?
tataḥ pinākī yogātmā dhyānayogaṃ samāviśat / (27.1) Par.?
uśanā tu samudvigno nililye jaṭhare tataḥ // (27.2) Par.?
tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca / (28.1) Par.?
niḥsāraṃ kāṅkṣamāṇastu tejasā pratyahanyata // (28.2) Par.?
uśanā tu tadovāca jaṭharastho mahāmuniḥ / (29.1) Par.?
prasādaṃ me kuruṣveti punaḥ punar ariṃdama // (29.2) Par.?
tam uvāca mahādevo gaccha śiśnena mokṣaṇam / (30.1) Par.?
iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ // (30.2) Par.?
apaśyamānaḥ sa dvāraṃ sarvataḥpihito muniḥ / (31.1) Par.?
paryakrāmad dahyamāna itaścetaśca tejasā // (31.2) Par.?
sa viniṣkramya śiśnena śukratvam abhipedivān / (32.1) Par.?
kāryeṇa tena nabhaso nāgacchata ca madhyataḥ // (32.2) Par.?
niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā / (33.1) Par.?
bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ // (33.2) Par.?
nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim / (34.1) Par.?
putratvam agamad devyā vārite śaṃkare ca saḥ // (34.2) Par.?
devyuvāca / (35.1) Par.?
hiṃsanīyastvayā naiṣa mama putratvam āgataḥ / (35.2) Par.?
na hi devodarāt kaścinniḥsṛto nāśam archati // (35.3) Par.?
bhīṣma uvāca / (36.1) Par.?
tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt / (36.2) Par.?
gacchatveṣa yathākāmam iti rājan punaḥ punaḥ // (36.3) Par.?
tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā / (37.1) Par.?
uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ // (37.2) Par.?
etat te kathitaṃ tāta bhārgavasya mahātmanaḥ / (38.1) Par.?
caritaṃ bharataśreṣṭha yanmāṃ tvaṃ paripṛcchasi // (38.2) Par.?
Duration=0.1825749874115 secs.