Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3876
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śastrakarmavidhim adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vraṇaḥ saṃjāyate prāyaḥ pākācchvayathupūrvakāt / (1.3) Par.?
tam evopacaret tasmād rakṣan pākaṃ prayatnataḥ // (1.4) Par.?
suśītalepasekāsramokṣasaṃśodhanādibhiḥ / (2.1) Par.?
śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ // (2.2) Par.?
pacyamāno vivarṇas tu rāgī vastirivātataḥ / (3.1) Par.?
sphuṭatīva sanistodaḥ sāṅgamardavijṛmbhikaḥ // (3.2) Par.?
saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ / (4.1) Par.?
styānaṃ viṣyandayatyājyaṃ vraṇavat sparśanāsahaḥ // (4.2) Par.?
pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṃbhavaḥ / (5.1) Par.?
nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam // (5.2) Par.?
spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ / (6.1) Par.?
śūlaṃ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt // (6.2) Par.?
rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ / (7.1) Par.?
pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ // (7.2) Par.?
valībhirācitaḥ śyāvaḥ śīryamāṇatanūruhaḥ / (8.1) Par.?
kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk // (8.2) Par.?
pakvaliṅgaṃ tato 'spaṣṭaṃ yatra syācchītaśophatā / (9.1) Par.?
tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat // (9.2) Par.?
raktapākam iti brūyāt taṃ prājño muktasaṃśayaḥ / (10.1) Par.?
alpasattve 'bale bāle pākād vātyartham uddhate // (10.2) Par.?
dāraṇaṃ marmasaṃdhyādisthite cānyatra pāṭanam / (11.1) Par.?
āmacchede sirāsnāyuvyāpado 'sṛgatisrutiḥ // (11.2) Par.?
rujo 'tivṛddhir daraṇaṃ visarpo vā kṣatodbhavaḥ / (12.1) Par.?
tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam // (12.2) Par.?
vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ / (13.1) Par.?
yaśchinattyāmam ajñānād yaśca pakvam upekṣate // (13.2) Par.?
śvapacāviva vijñeyau tāvaniścitakāriṇau / (14.1) Par.?
prāk śastrakarmaṇaśceṣṭaṃ bhojayed annam āturam // (14.2) Par.?
pānapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanākṣamaḥ / (15.1) Par.?
na mūrchatyannasaṃyogān mattaḥ śastraṃ na budhyate // (15.2) Par.?
anyatra mūḍhagarbhāśmamukharogodarāturāt / (16.1) Par.?
athāhṛtopakaraṇaṃ vaidyaḥ prāṅmukham āturam // (16.2) Par.?
saṃmukho yantrayitvāśu nyasyen marmādi varjayan / (17.1) Par.?
anulomaṃ suniśitaṃ śastram ā pūyadarśanāt // (17.2) Par.?
sakṛd evāharettacca pāke tu sumahatyapi / (18.1) Par.?
pāṭayed dvyaṅgulaṃ samyag dvyaṅgulatryaṅgulāntaram // (18.2) Par.?
eṣitvā samyag eṣiṇyā paritaḥ sunirūpitam / (19.1) Par.?
aṅgulīnālavālair vā yathādeśaṃ yathāśayam // (19.2) Par.?
yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca / (20.1) Par.?
tatra tatra vraṇaṃ kuryāt suvibhaktaṃ nirāśayam // (20.2) Par.?
āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati / (21.1) Par.?
śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū // (21.2) Par.?
asaṃmohaśca vaidyasya śastrakarmaṇi śasyate / (22.1) Par.?
tiryak chindyāllalāṭabhrūdantaveṣṭakajatruṇi // (22.2) Par.?
kukṣikakṣākṣikūṭauṣṭhakapolagalavaṅkṣaṇe / (23.1) Par.?
anyatra chedanāt tiryak sirāsnāyuvipāṭanam // (23.2) Par.?
śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam / (24.1) Par.?
āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ // (24.2) Par.?
kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca / (25.1) Par.?
guggulvagurusiddhārthahiṅgusarjarasānvitaiḥ // (25.2) Par.?
dhūpayet paṭuṣaḍgranthānimbapattrair ghṛtaplutaiḥ / (26.1) Par.?
tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca // (26.2) Par.?
digdhāṃ vartiṃ tato dadyāt tairevācchādayecca tām / (27.1) Par.?
ghṛtāktaiḥ saktubhiścordhvaṃ ghanāṃ kavalikāṃ tataḥ // (27.2) Par.?
nidhāya yuktyā badhnīyāt paṭṭena susamāhitam / (28.1) Par.?
pārśve savye 'pasavye vā nādhastān naiva copari // (28.2) Par.?
śucisūkṣmadṛḍhāḥ paṭṭāḥ kavalyaḥ savikeśikāḥ / (29.1) Par.?
dhūpitā mṛdavaḥ ślakṣṇā nirvalīkā vraṇe hitāḥ // (29.2) Par.?
kurvītānantaraṃ tasya rakṣāṃ rakṣoniṣiddhaye / (30.1) Par.?
baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet // (30.2) Par.?
lakṣmīṃ guhām atiguhāṃ jaṭilāṃ brahmacāriṇīm / (31.1) Par.?
vacāṃ chattrām aticchattrāṃ dūrvāṃ siddhārthakān api // (31.2) Par.?
tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet / (32.1) Par.?
divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt // (32.2) Par.?
strīṇāṃ tu smṛtisaṃsparśadarśanaiścalitasrute / (33.1) Par.?
śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt // (33.2) Par.?
bhojanaṃ ca yathāsātmyaṃ yavagodhūmaṣaṣṭikāḥ / (34.1) Par.?
masūramudgatubarījīvantīsuniṣaṇṇakāḥ // (34.2) Par.?
bālamūlakavārtākataṇḍulīyakavāstukam / (35.1) Par.?
kāravellakakarkoṭapaṭolakaṭukāphalam // (35.2) Par.?
saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam / (36.1) Par.?
jīrṇaśālyodanaṃ snigdham alpam uṣṇodakottaram // (36.2) Par.?
bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati / (37.1) Par.?
aśitaṃ mātrayā kāle pathyaṃ yāti jarāṃ sukham // (37.2) Par.?
ajīrṇāt tvanilādīnāṃ vibhramo balavān bhavet / (38.1) Par.?
tataḥ śopharujāpākadāhānāhān avāpnuyāt // (38.2) Par.?
navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam / (39.1) Par.?
kṣīrekṣuvikṛtīramlaṃ lavaṇaṃ kaṭukaṃ tyajet // (39.2) Par.?
yaccānyad api viṣṭambhi vidāhi guru śītalam / (40.1) Par.?
vargo 'yaṃ navadhānyādir vraṇinaḥ sarvadoṣakṛt // (40.2) Par.?
madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam / (41.1) Par.?
vālośīraiśca vījyeta na cainaṃ parighaṭṭayet // (41.2) Par.?
na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet / (42.1) Par.?
snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ // (42.2) Par.?
āśāvān vyādhimokṣāya kṣipraṃ vraṇam apohati / (43.1) Par.?
tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat // (43.2) Par.?
prakṣālanādi divase dvitīye nācaret tathā / (44.1) Par.?
tīvravyatho vigrathitaścirāt saṃrohati vraṇaḥ // (44.2) Par.?
snigdhāṃ rūkṣāṃ ślathāṃ gāḍhāṃ durnyastāṃ ca vikeśikām / (45.1) Par.?
vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate // (45.2) Par.?
māṃsacchedo 'tirugraukṣyād daraṇaṃ śoṇitāgamaḥ / (46.1) Par.?
ślathātigāḍhadurnyāsair vraṇavartmāvagharṣaṇam // (46.2) Par.?
sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam / (47.1) Par.?
vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā // (47.2) Par.?
vyamlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret / (48.1) Par.?
bhojanairupanāhaiśca nātivraṇavirodhibhiḥ // (48.2) Par.?
sadyaḥ sadyovraṇān sīvyed vivṛtān abhighātajān / (49.1) Par.?
medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ // (49.2) Par.?
śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu / (50.1) Par.?
grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu // (50.2) Par.?
gambhīreṣu pradeśeṣu māṃsaleṣvacaleṣu ca / (51.1) Par.?
na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān // (51.2) Par.?
vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān / (52.1) Par.?
sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu // (52.2) Par.?
pralambi māṃsaṃ vicchinnaṃ niveśya svaniveśane / (53.1) Par.?
saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ // (53.2) Par.?
sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu / (54.1) Par.?
sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ // (54.2) Par.?
añjanakṣaumajamaṣīphalinīśallakīphalaiḥ / (55.1) Par.?
salodhramadhukair digdhe yuñjyād bandhādi pūrvavat // (55.2) Par.?
vraṇo niḥśoṇitauṣṭho yaḥ kiṃcid evāvalikhya tam / (56.1) Par.?
saṃjātarudhiraṃ sīvyet saṃdhānaṃ hyasya śoṇitam // (56.2) Par.?
bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca / (57.1) Par.?
āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam // (57.2) Par.?
śītoṣṇaṃ tulāsaṃtānakārpāsasnāyuvalkajam / (58.1) Par.?
tāmrāyastrapusīsāni vraṇe medaḥkaphādhike // (58.2) Par.?
bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca / (59.1) Par.?
svanāmānugatākārā bandhās tu daśa pañca ca // (59.2) Par.?
kośasvastikamuttolīcīnadāmānuvellitam / (60.1) Par.?
khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ // (60.2) Par.?
yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet / (61.1) Par.?
vidadhyāt teṣu teṣveva kośam aṅguliparvasu / (61.2) Par.?
svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu / (61.3) Par.?
muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ / (61.4) Par.?
saṃbādhe 'ṅge tathā dāma śākhāsvevānuvellitam / (61.5) Par.?
khaṭvāṃ gaṇḍe hanau śaṅkhe vibandhaṃ pṛṣṭhakodare / (61.6) Par.?
aṅguṣṭhāṅgulimeḍhrāgre sthagikām antravṛddhiṣu / (61.7) Par.?
vitānaṃ pṛthulāṅgādau tathā śirasi cerayet / (61.8) Par.?
vilambini tathotsaṅgaṃ nāsauṣṭhacibukādiṣu / (61.9) Par.?
goṣphaṇaṃ saṃdhiṣu tathā yamakaṃ yamike vraṇe / (61.10) Par.?
vṛtte 'ṅge maṇḍalākhyaṃ ca pañcāṅgīṃ cordhvajatruṣu / (61.11) Par.?
yo yatra suniviṣṭaḥ syāttaṃ teṣāṃ tatra buddhimān // (61.12) Par.?
badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu / (62.1) Par.?
śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare // (62.2) Par.?
samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham / (63.1) Par.?
badhnīyācchithilasthāne vātaśleṣmodbhave samam // (63.2) Par.?
gāḍham eva samasthāne bhṛśaṃ gāḍhaṃ tadāśaye / (64.1) Par.?
śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt // (64.2) Par.?
pittaraktotthayor bandho gāḍhasthāne samo mataḥ / (65.1) Par.?
samasthāne ślatho naiva śithilasyāśaye tathā // (65.2) Par.?
sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate / (66.1) Par.?
abaddho daṃśamaśakaśītavātādipīḍitaḥ // (66.2) Par.?
duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam / (67.1) Par.?
kṛcchreṇa śuddhiṃ rūḍhiṃ vā yāti rūḍho vivarṇatām // (67.2) Par.?
baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā / (68.1) Par.?
chinnasnāyusiro 'pyāśu sukhaṃ saṃrohati vraṇaḥ // (68.2) Par.?
utthānaśayanādyāsu sarvehāsu na pīḍyate / (69.1) Par.?
udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk // (69.2) Par.?
samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati / (70.1) Par.?
sthirāṇām alpamāṃsānāṃ raukṣyād anuparohatām // (70.2) Par.?
pracchādyam auṣadhaṃ pattrair yathādoṣaṃ yathartu ca / (71.1) Par.?
ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ // (71.2) Par.?
dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ / (72.1) Par.?
kuṣṭhinām agnidagdhānāṃ piṭikā madhumehinām // (72.2) Par.?
karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ / (73.1) Par.?
bandhanīyā na māṃspāke gudapāke ca dāruṇe // (73.2) Par.?
śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ / (74.1) Par.?
arakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn // (74.2) Par.?
te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān / (75.1) Par.?
surasādiṃ prayuñjīta tatra dhāvanapūraṇe // (75.2) Par.?
saptaparṇakarañjārkanimbarājādanatvacaḥ / (76.1) Par.?
gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ // (76.2) Par.?
pracchādya māṃsapeśyā vā vraṇaṃ tān āśu nirharet / (77.1) Par.?
na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet // (77.2) Par.?
so 'lpenāpyapacāreṇa bhūyo vikurute yataḥ / (78.1) Par.?
rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet // (78.2) Par.?
harṣaṃ krodhaṃ bhayaṃ cāpi yāvad ā sthairyasaṃbhavāt / (79.1) Par.?
ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ // (79.2) Par.?
utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī / (80.1) Par.?
tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam // (80.2) Par.?
Duration=0.35943913459778 secs.