Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
pratigrahāgatā vipre kṣatriye śastranirjitāḥ / (1.2) Par.?
vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ / (1.3) Par.?
svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ // (1.4) Par.?
nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate / (2.1) Par.?
kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ / (2.2) Par.?
śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ // (2.3) Par.?
vāṇijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam / (3.1) Par.?
śūdrasyāpi vidhīyante yadā vṛttir na jāyate // (3.2) Par.?
raṅgāvataraṇaṃ caiva tathā rūpopajīvanam / (4.1) Par.?
madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ // (4.2) Par.?
apūrviṇā na kartavyaṃ karma loke vigarhitam / (5.1) Par.?
kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ // (5.2) Par.?
saṃsiddhaḥ puruṣo loke yad ācarati pāpakam / (6.1) Par.?
madenābhiplutamanāstacca nagrāhyam ucyate // (6.2) Par.?
śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ / (7.1) Par.?
dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ // (7.2) Par.?
dharma eva sadā nṝṇām iha rājan praśasyate / (8.1) Par.?
dharmavṛddhā guṇān eva sevante hi narā bhuvi // (8.2) Par.?
taṃ dharmam asurāstāta nāmṛṣyanta janādhipa / (9.1) Par.?
vivardhamānāḥ kramaśastatra te 'nvāviśan prajāḥ // (9.2) Par.?
teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ / (10.1) Par.?
darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata // (10.2) Par.?
tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam / (11.1) Par.?
hrīścaivāpyanaśad rājaṃstato moho vyajāyata // (11.2) Par.?
tato mohaparītāste nāpaśyanta yathā purā / (12.1) Par.?
parasparāvamardena vartayanti yathāsukham // (12.2) Par.?
tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat / (13.1) Par.?
tato 'bhyagacchan devāṃśca brāhmaṇāṃścāvamanya ha // (13.2) Par.?
etasminn eva kāle tu devā devavaraṃ śivam / (14.1) Par.?
agacchañśaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam // (14.2) Par.?
tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau / (15.1) Par.?
tisro 'pyekena bāṇena devāpyāyitatejasā // (15.2) Par.?
teṣām adhipatistvāsīd bhīmo bhīmaparākramaḥ / (16.1) Par.?
devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā // (16.2) Par.?
tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ / (17.1) Par.?
prāvartanta ca vedā vai śāstrāṇi ca yathā purā // (17.2) Par.?
tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam / (18.1) Par.?
saptarṣayaścānvayuñjannarāṇāṃ daṇḍadhāraṇe // (18.2) Par.?
saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ / (19.1) Par.?
rājānaḥ kṣatriyāścaiva maṇḍaleṣu pṛthak pṛthak // (19.2) Par.?
mahākuleṣu ye jātā vṛttāḥ pūrvatarāśca ye / (20.1) Par.?
teṣām athāsuro bhāvo hṛdayānnāpasarpati // (20.2) Par.?
tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ / (21.1) Par.?
āsurāṇyeva karmāṇi nyaṣevan bhīmavikramāḥ // (21.2) Par.?
pratyatiṣṭhaṃśca teṣveva tānyeva sthāpayanti ca / (22.1) Par.?
bhajante tāni cādyāpi ye bāliśatamā narāḥ // (22.2) Par.?
tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ / (23.1) Par.?
saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet // (23.2) Par.?
na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ / (24.1) Par.?
dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate // (24.2) Par.?
sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ / (25.1) Par.?
prajā bhṛtyāṃśca putrāṃśca svadharmeṇānupālaya // (25.2) Par.?
iṣṭāniṣṭasamāyogo vairaṃ sauhārdam eva ca / (26.1) Par.?
atha jātisahasrāṇi bahūni parivartate // (26.2) Par.?
tasmād guṇeṣu rajyethā mā doṣeṣu kadācana / (27.1) Par.?
nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate // (27.2) Par.?
mānuṣeṣu mahārāja dharmādharmau pravartataḥ / (28.1) Par.?
na tathānyeṣu bhūteṣu manuṣyarahiteṣviha // (28.2) Par.?
dharmaśīlo naro vidvān īhako 'nīhako 'pi vā / (29.1) Par.?
ātmabhūtaḥ sadā loke cared bhūtānyahiṃsayan // (29.2) Par.?
yadā vyapetahṛllekhaṃ mano bhavati tasya vai / (30.1) Par.?
nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati // (30.2) Par.?
Duration=0.095901966094971 secs.