Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ / (1.2) Par.?
tapovidhiṃ tu vakṣyāmi tanme nigadataḥ śṛṇu // (1.3) Par.?
prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate / (2.1) Par.?
saṅgāgataṃ naraśreṣṭha bhāvaistāmasarājasaiḥ // (2.2) Par.?
gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca / (3.1) Par.?
dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai // (3.2) Par.?
evaṃ tasya pravṛttasya nityam evānupaśyataḥ / (4.1) Par.?
rāgadveṣau vivardhete hyanityatvam apaśyataḥ // (4.2) Par.?
rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam / (5.1) Par.?
mohajātā ratir nāma samupaiti narādhipa // (5.2) Par.?
kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ / (6.1) Par.?
lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati // (6.2) Par.?
tato lobhābhibhūtātmā saṅgād vardhayate janam / (7.1) Par.?
puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati // (7.2) Par.?
sa jānann api cākāryam arthārthaṃ sevate naraḥ / (8.1) Par.?
bālasnehaparītātmā tatkṣayāccānutapyate // (8.2) Par.?
tato mānena sampanno rakṣann ātmaparājayam / (9.1) Par.?
karoti yena bhogī syām iti tasmād vinaśyati // (9.2) Par.?
tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam / (10.1) Par.?
anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham // (10.2) Par.?
snehāyatananāśācca dhananāśācca pārthiva / (11.1) Par.?
ādhivyādhipratāpācca nirvedam upagacchati // (11.2) Par.?
nirvedād ātmasaṃbodhaḥ saṃbodhācchāstradarśanam / (12.1) Par.?
śāstrārthadarśanād rājaṃstapa evānupaśyati // (12.2) Par.?
durlabho hi manuṣyendra naraḥ pratyavamarśavān / (13.1) Par.?
yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati // (13.2) Par.?
tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate / (14.1) Par.?
jitendriyasya dāntasya svargamārgapradeśakam // (14.2) Par.?
prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ / (15.1) Par.?
kvacit kvacid vrataparo vratānyāsthāya pārthiva // (15.2) Par.?
ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ / (16.1) Par.?
viśvedevāstathā sādhyāḥ pitaro 'tha marudgaṇāḥ // (16.2) Par.?
yakṣarākṣasagandharvāḥ siddhāścānye divaukasaḥ / (17.1) Par.?
saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ // (17.2) Par.?
ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā / (18.1) Par.?
te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā // (18.2) Par.?
martyaloke ca rājāno ye cānye gṛhamedhinaḥ / (19.1) Par.?
mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam // (19.2) Par.?
kauśikāni ca vastrāṇi śubhānyābharaṇāni ca / (20.1) Par.?
vāhanāsanayānāni sarvaṃ tat tapasaḥ phalam // (20.2) Par.?
mano'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ / (21.1) Par.?
vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam // (21.2) Par.?
śayanāni ca mukhyāni bhojyāni vividhāni ca / (22.1) Par.?
abhipretāni sarvāṇi bhavanti kṛtakarmaṇām // (22.2) Par.?
nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa / (23.1) Par.?
upabhogaparityāgaḥ phalānyakṛtakarmaṇām // (23.2) Par.?
sukhito duḥkhito vāpi naro lobhaṃ parityajet / (24.1) Par.?
avekṣya manasā śāstraṃ buddhyā ca nṛpasattama // (24.2) Par.?
asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ / (25.1) Par.?
tato 'sya naśyati prajñā vidyevābhyāsavarjitā // (25.2) Par.?
naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati / (26.1) Par.?
tasmāt sukhakṣaye prāpte pumān ugraṃ tapaścaret // (26.2) Par.?
yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate / (27.1) Par.?
kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam // (27.2) Par.?
nityaṃ bhadrāṇi paśyanti viṣayāṃścopabhuñjate / (28.1) Par.?
prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ // (28.2) Par.?
apriyāṇyavamānāṃśca duḥkhaṃ bahuvidhātmakam / (29.1) Par.?
phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam // (29.2) Par.?
dharme tapasi dāne ca vicikitsāsya jāyate / (30.1) Par.?
sa kṛtvā pāpakānyeva nirayaṃ pratipadyate // (30.2) Par.?
sukhe tu vartamāno vai duḥkhe vāpi narottama / (31.1) Par.?
svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ // (31.2) Par.?
iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā / (32.1) Par.?
rasane darśane ghrāṇe śravaṇe ca viśāṃ pate // (32.2) Par.?
tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ / (33.1) Par.?
budhā yena praśaṃsanti mokṣaṃ sukham anuttamam // (33.2) Par.?
tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ / (34.1) Par.?
dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate // (34.2) Par.?
aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā / (35.1) Par.?
prayatnenopagamyaśca svadharma iti me matiḥ // (35.2) Par.?
mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām / (36.1) Par.?
dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām // (36.2) Par.?
kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam / (37.1) Par.?
teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate // (37.2) Par.?
sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam / (38.1) Par.?
dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa // (38.2) Par.?
yathā nadīnadāḥ sarve sāgare yānti saṃsthitim / (39.1) Par.?
evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // (39.2) Par.?
Duration=0.12655782699585 secs.