Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janaka uvāca / (1.1) Par.?
varṇo viśeṣavarṇānāṃ maharṣe kena jāyate / (1.2) Par.?
etad icchāmyahaṃ śrotuṃ tad brūhi vadatāṃ vara // (1.3) Par.?
yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ / (2.1) Par.?
kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
evam etanmahārāja yena jātaḥ sa eva saḥ / (3.2) Par.?
tapasastvapakarṣeṇa jātigrahaṇatāṃ gataḥ // (3.3) Par.?
sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ / (4.1) Par.?
ato 'nyatarato hīnād avaro nāma jāyate // (4.2) Par.?
vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire / (5.1) Par.?
sṛjataḥ prajāpater lokān iti dharmavido viduḥ // (5.2) Par.?
mukhajā brāhmaṇāstāta bāhujāḥ kṣatrabandhavaḥ / (6.1) Par.?
ūrujā dhanino rājan pādajāḥ paricārakāḥ // (6.2) Par.?
caturṇām eva varṇānām āgamaḥ puruṣarṣabha / (7.1) Par.?
ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ // (7.2) Par.?
kṣatrajātir athāmbaṣṭhā ugrā vaidehakāstathā / (8.1) Par.?
śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ // (8.2) Par.?
āyogāḥ karaṇā vrātyāścaṇḍālāśca narādhipa / (9.1) Par.?
ete caturbhyo varṇebhyo jāyante vai parasparam // (9.2) Par.?
janaka uvāca / (10.1) Par.?
brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham / (10.2) Par.?
bahūnīha hi loke vai gotrāṇi munisattama // (10.3) Par.?
yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ / (11.1) Par.?
śūdrayonau samutpannā viyonau ca tathāpare // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
rājannaitad bhaved grāhyam apakṛṣṭena janmanā / (12.2) Par.?
mahātmanāṃ samutpattistapasā bhāvitātmanām // (12.3) Par.?
utpādya putrānmunayo nṛpate yatra tatra ha / (13.1) Par.?
svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ // (13.2) Par.?
pitāmahaśca me pūrvam ṛśyaśṛṅgaśca kāśyapaḥ / (14.1) Par.?
vaṭastāṇḍyaḥ kṛpaścaiva kakṣīvān kamaṭhādayaḥ // (14.2) Par.?
yavakrītaśca nṛpate droṇaśca vadatāṃ varaḥ / (15.1) Par.?
āyur mataṅgo dattaśca drupado matsya eva ca // (15.2) Par.?
ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt / (16.1) Par.?
pratiṣṭhitā vedavido dame tapasi caiva hi // (16.2) Par.?
mūlagotrāṇi catvāri samutpannāni pārthiva / (17.1) Par.?
aṅgirāḥ kaśyapaścaiva vasiṣṭho bhṛgur eva ca // (17.2) Par.?
karmato 'nyāni gotrāṇi samutpannāni pārthiva / (18.1) Par.?
nāmadheyāni tapasā tāni ca grahaṇaṃ satām // (18.2) Par.?
janaka uvāca / (19.1) Par.?
viśeṣadharmān varṇānāṃ prabrūhi bhagavanmama / (19.2) Par.?
tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi // (19.3) Par.?
parāśara uvāca / (20.1) Par.?
pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa / (20.2) Par.?
viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā // (20.3) Par.?
kṛṣiśca pāśupālyaṃ ca vāṇijyaṃ ca viśām api / (21.1) Par.?
dvijānāṃ paricaryā ca śūdrakarma narādhipa // (21.2) Par.?
viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ / (22.1) Par.?
dharmān sādhāraṇāṃstāta vistareṇa śṛṇuṣva me // (22.2) Par.?
ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā / (23.1) Par.?
śrāddhakarmātitheyaṃ ca satyam akrodha eva ca // (23.2) Par.?
sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā / (24.1) Par.?
ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa // (24.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ / (25.1) Par.?
atra teṣām adhīkāro dharmeṣu dvipadāṃ vara // (25.2) Par.?
vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ / (26.1) Par.?
unnamanti yathāsantam āśrityeha svakarmasu // (26.2) Par.?
na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti vā / (27.1) Par.?
śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam // (27.2) Par.?
vaidehakaṃ śūdram udāharanti dvijā mahārāja śrutopapannāḥ / (28.1) Par.?
ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam // (28.2) Par.?
satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ / (29.1) Par.?
mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ // (29.2) Par.?
yathā yathā hi sadvṛttam ālambantītare janāḥ / (30.1) Par.?
tathā tathā sukhaṃ prāpya pretya ceha ca śerate // (30.2) Par.?
janaka uvāca / (31.1) Par.?
kiṃ karma dūṣayatyenam atha jātir mahāmune / (31.2) Par.?
saṃdeho me samutpannastanme vyākhyātum arhasi // (31.3) Par.?
parāśara uvāca / (32.1) Par.?
asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam / (32.2) Par.?
karma caiva hi jātiśca viśeṣaṃ tu niśāmaya // (32.3) Par.?
jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate / (33.1) Par.?
jātyā duṣṭaśca yaḥ pāpaṃ na karoti sa pūruṣaḥ // (33.2) Par.?
jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam / (34.1) Par.?
karma tad dūṣayatyenaṃ tasmāt karma naśobhanam // (34.2) Par.?
janaka uvāca / (35.1) Par.?
kāni karmāṇi dharmyāṇi loke 'smin dvijasattama / (35.2) Par.?
na hiṃsantīha bhūtāni kriyamāṇāni sarvadā // (35.3) Par.?
parāśara uvāca / (36.1) Par.?
śṛṇu me 'tra mahārāja yanmāṃ tvaṃ paripṛcchasi / (36.2) Par.?
yāni karmāṇyahiṃsrāṇi naraṃ trāyanti sarvadā // (36.3) Par.?
saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ / (37.1) Par.?
naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam // (37.2) Par.?
praśritā vinayopetā damanityāḥ susaṃśitāḥ / (38.1) Par.?
prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ // (38.2) Par.?
sarve varṇā dharmakāryāṇi samyak kṛtvā rājan satyavākyāni coktvā / (39.1) Par.?
tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ // (39.2) Par.?
Duration=0.1766939163208 secs.