Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6280
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke / (1.2) Par.?
ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan // (1.3) Par.?
pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti / (2.1) Par.?
jñānasya lābhaṃ paramaṃ vadanti jitendriyārthāḥ param āpnuvanti // (2.2) Par.?
raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate / (3.1) Par.?
prayāti lokān amaraiḥ sudurlabhān niṣevate svargaphalaṃ yathāsukham // (3.2) Par.?
śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam / (4.1) Par.?
anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyād bālavṛddhau ca rājan // (4.2) Par.?
paribarhaiḥ susampannam udyataṃ tulyatāṃ gatam / (5.1) Par.?
atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam // (5.2) Par.?
tulyād iha vadhaḥ śreyān viśiṣṭācceti niścayaḥ / (6.1) Par.?
nihīnāt kātarāccaiva nṛpāṇāṃ garhito vadhaḥ // (6.2) Par.?
pāpāt pāpasamācārānnihīnācca narādhipa / (7.1) Par.?
pāpa eva vadhaḥ prokto narakāyeti niścayaḥ // (7.2) Par.?
na kaścit trāti vai rājan diṣṭāntavaśam āgatam / (8.1) Par.?
sāvaśeṣāyuṣaṃ cāpi kaścid evāpakarṣati // (8.2) Par.?
snigdhaiśca kriyamāṇāni karmāṇīha nivartayet / (9.1) Par.?
hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā // (9.2) Par.?
gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām / (10.1) Par.?
nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām // (10.2) Par.?
āyuṣi kṣayam āpanne pañcatvam upagacchati / (11.1) Par.?
nākāraṇāt tad bhavati kāraṇair upapāditam // (11.2) Par.?
tathā śarīraṃ bhavati dehād yenopapāditam / (12.1) Par.?
adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham // (12.2) Par.?
dvitīyaṃ kāraṇaṃ tatra nānyat kiṃcana vidyate / (13.1) Par.?
tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate // (13.2) Par.?
sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam / (14.1) Par.?
bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam // (14.2) Par.?
tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ / (15.1) Par.?
guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam // (15.2) Par.?
śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam / (16.1) Par.?
bhūtaiḥ prakṛtim āpannaistato bhūmau nimajjati // (16.2) Par.?
bhāvitaṃ karmayogena jāyate tatra tatra ha / (17.1) Par.?
idaṃ śarīraṃ vaideha mriyate yatra tatra ha / (17.2) Par.?
tatsvabhāvo 'paro dṛṣṭo visargaḥ karmaṇastathā // (17.3) Par.?
na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ / (18.1) Par.?
paribhramati bhūtātmā dyām ivāmbudharo mahān // (18.2) Par.?
sa punar jāyate rājan prāpyehāyatanaṃ nṛpa / (19.1) Par.?
manasaḥ paramo hyātmā indriyebhyaḥ paraṃ manaḥ // (19.2) Par.?
dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa / (20.1) Par.?
jaṅgamānām api tathā dvipadāḥ paramā matāḥ / (20.2) Par.?
dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ // (20.3) Par.?
dvijānām api rājendra prajñāvantaḥ parā matāḥ / (21.1) Par.?
prājñānām ātmasaṃbuddhāḥ saṃbuddhānām amāninaḥ // (21.2) Par.?
jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ / (22.1) Par.?
antavanti hi karmāṇi sevante guṇataḥ prajāḥ // (22.2) Par.?
āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet / (23.1) Par.?
nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt // (23.2) Par.?
ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam / (24.1) Par.?
mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ // (24.2) Par.?
viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ / (25.1) Par.?
daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate // (25.2) Par.?
na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ / (26.1) Par.?
evaṃvidhaiśca bahubhir aparaiḥ prākṛtair api // (26.2) Par.?
ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa / (27.1) Par.?
madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām // (27.2) Par.?
ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan / (28.1) Par.?
yenāvṛtaḥ kurute samprayukto ghorāṇi karmāṇi sudāruṇāni // (28.2) Par.?
prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya / (29.1) Par.?
prayatnasādhyo hi sa rājaputra prajñāśareṇonmathitaḥ paraiti // (29.2) Par.?
adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca / (30.1) Par.?
vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam // (30.2) Par.?
upabhogair api tyaktaṃ nātmānam avasādayet / (31.1) Par.?
caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham // (31.2) Par.?
iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate / (32.1) Par.?
ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ // (32.2) Par.?
kathaṃ na vipraṇaśyema yonito 'syā iti prabho / (33.1) Par.?
kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt // (33.2) Par.?
yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ / (34.1) Par.?
dharmāvamantā kāmātmā bhavet sa khalu vañcyate // (34.2) Par.?
yastu prītipurogeṇa cakṣuṣā tāta paśyati / (35.1) Par.?
dīpopamāni bhūtāni yāvad arcir na naśyati // (35.2) Par.?
sāntvenānupradānena priyavādena cāpyuta / (36.1) Par.?
samaduḥkhasukho bhūtvā sa paratra mahīyate // (36.2) Par.?
dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram / (37.1) Par.?
sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām // (37.2) Par.?
gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam / (38.1) Par.?
yānena vai prāpaṇaṃ ca śmaśāne śaucena nūnaṃ vidhinā caiva dāhaḥ // (38.2) Par.?
iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ / (39.1) Par.?
śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti // (39.2) Par.?
dharmaśāstrāṇi vedāśca ṣaḍaṅgāni narādhipa / (40.1) Par.?
śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ // (40.2) Par.?
bhīṣma uvāca / (41.1) Par.?
evad vai sarvam ākhyātaṃ muninā sumahātmanā / (41.2) Par.?
videharājāya purā śreyaso 'rthe narādhipa // (41.3) Par.?
Duration=0.27849292755127 secs.