Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ / (1.2) Par.?
yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā // (1.3) Par.?
sāṃkhye tvidānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate / (2.1) Par.?
triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām / (3.2) Par.?
vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ // (3.3) Par.?
yasminna vibhramāḥ kecid dṛśyante manujarṣabha / (4.1) Par.?
guṇāśca yasmin bahavo doṣahāniśca kevalā // (4.2) Par.?
jñānena parisaṃkhyāya sadoṣān viṣayānnṛpa / (5.1) Par.?
mānuṣān durjayān kṛtsnān paiśācān viṣayāṃstathā // (5.2) Par.?
rākṣasān viṣayāñjñātvā yakṣāṇāṃ viṣayāṃstathā / (6.1) Par.?
viṣayān auragāñjñātvā gāndharvaviṣayāṃstathā // (6.2) Par.?
pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa / (7.1) Par.?
suparṇaviṣayāñjñātvā marutāṃ viṣayāṃstathā // (7.2) Par.?
rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā / (8.1) Par.?
āsurān viṣayāñjñātvā vaiśvadevāṃstathaiva ca // (8.2) Par.?
devarṣiviṣayāñjñātvā yogānām api ceśvarān / (9.1) Par.?
viṣayāṃśca prajeśānāṃ brahmaṇo viṣayāṃstathā // (9.2) Par.?
āyuṣaśca paraṃ kālaṃ loke vijñāya tattvataḥ / (10.1) Par.?
sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara // (10.2) Par.?
prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām / (11.1) Par.?
tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat // (11.2) Par.?
svargasya ca guṇān kṛtsnān doṣān sarvāṃśca bhārata / (12.1) Par.?
vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ // (12.2) Par.?
jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa / (13.1) Par.?
sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa // (13.2) Par.?
sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā / (14.1) Par.?
tamaścāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā // (14.2) Par.?
ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā / (15.1) Par.?
buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat // (15.2) Par.?
dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ / (16.1) Par.?
mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā // (16.2) Par.?
jñānavijñānasampannāḥ kāraṇair bhāvitāḥ śubhaiḥ / (17.1) Par.?
prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param // (17.2) Par.?
rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca / (18.1) Par.?
śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca // (18.2) Par.?
tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam / (19.1) Par.?
mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam // (19.2) Par.?
viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam / (20.1) Par.?
apsu devīṃ tathā saktām apastejasi cāśritāḥ // (20.2) Par.?
tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam / (21.1) Par.?
nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam // (21.2) Par.?
buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam / (22.1) Par.?
rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani // (22.2) Par.?
saktam ātmānam īśe ca deve nārāyaṇe tathā / (23.1) Par.?
devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit // (23.2) Par.?
jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ / (24.1) Par.?
svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite // (24.2) Par.?
madhyastham ekam ātmānaṃ pāpaṃ yasminna vidyate / (25.1) Par.?
dvitīyaṃ karma vijñāya nṛpate viṣayaiṣiṇām // (25.2) Par.?
indriyāṇīndriyārthāṃśca sarvān ātmani saṃśritān / (26.1) Par.?
prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ // (26.2) Par.?
avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ / (27.1) Par.?
sapta vātāṃstathā śeṣān saptadhā vidhivat punaḥ // (27.2) Par.?
prajāpatīn ṛṣīṃścaiva mārgāṃśca subahūn varān / (28.1) Par.?
saptarṣīṃśca bahūñ jñātvā rājarṣīṃśca paraṃtapa // (28.2) Par.?
surarṣīnmahataścānyānmaharṣīn sūryasaṃnibhān / (29.1) Par.?
aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa // (29.2) Par.?
mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva / (30.1) Par.?
gatiṃ cāpyaśubhāṃ jñātvā nṛpate pāpakarmaṇām // (30.2) Par.?
vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye / (31.1) Par.?
yonīṣu ca vicitrāsu saṃsārān aśubhāṃstathā // (31.2) Par.?
jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane / (32.1) Par.?
śleṣmamūtrapurīṣe ca tīvragandhasamanvite // (32.2) Par.?
śukraśoṇitasaṃghāte majjāsnāyuparigrahe / (33.1) Par.?
sirāśatasamākīrṇe navadvāre pure 'śucau // (33.2) Par.?
vijñāyāhitam ātmānaṃ yogāṃśca vividhānnṛpa / (34.1) Par.?
tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām // (34.2) Par.?
sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha / (35.1) Par.?
garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām // (35.2) Par.?
upaplavāṃstathā ghorāñ śaśinastejasastathā / (36.1) Par.?
tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam // (36.2) Par.?
dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa / (37.1) Par.?
anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham // (37.2) Par.?
bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham / (38.1) Par.?
rāge mohe ca samprāpte kvacit sattvaṃ samāśritam // (38.2) Par.?
sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ / (39.1) Par.?
durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam // (39.2) Par.?
bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ / (40.1) Par.?
viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ // (40.2) Par.?
gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān / (41.1) Par.?
vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata // (41.2) Par.?
brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām / (42.1) Par.?
surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām / (42.2) Par.?
gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām // (42.3) Par.?
jananīṣu ca vartante ye na samyag yudhiṣṭhira / (43.1) Par.?
sadevakeṣu lokeṣu ye na vartanti mānavāḥ // (43.2) Par.?
tena jñānena vijñāya gatiṃ cāśubhakarmaṇām / (44.1) Par.?
tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak // (44.2) Par.?
vedavādāṃstathā citrān ṛtūnāṃ paryayāṃstathā / (45.1) Par.?
kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā // (45.2) Par.?
pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam / (46.1) Par.?
kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā // (46.2) Par.?
vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ / (47.1) Par.?
kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca // (47.2) Par.?
saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ / (48.1) Par.?
kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā // (48.2) Par.?
varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ / (49.1) Par.?
jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha // (49.2) Par.?
dehadoṣāṃstathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ / (50.1) Par.?
dehaviklavatāṃ caiva samyag vijñāya bhārata // (50.2) Par.?
ātmadoṣāṃśca vijñāya sarvān ātmani saṃśritān / (51.1) Par.?
svadehād utthitān gandhāṃstathā vijñāya cāśubhān // (51.2) Par.?
yudhiṣṭhira uvāca / (52.1) Par.?
kān svagātrodbhavān doṣān paśyasyamitavikrama / (52.2) Par.?
etanme saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ // (52.3) Par.?
bhīṣma uvāca / (53.1) Par.?
pañca doṣān prabho dehe pravadanti manīṣiṇaḥ / (53.2) Par.?
mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana // (53.3) Par.?
kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate / (54.1) Par.?
ete doṣāḥ śarīreṣu dṛśyante sarvadehinām // (54.2) Par.?
chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt / (55.1) Par.?
sattvasaṃśīlanānnidrām apramādād bhayaṃ tathā / (55.2) Par.?
chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa // (55.3) Par.?
guṇān guṇaśatair jñātvā doṣān doṣaśatair api / (56.1) Par.?
hetūn hetuśataiścitraiścitrān vijñāya tattvataḥ // (56.2) Par.?
apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam / (57.1) Par.?
cittabhittipratīkāśaṃ nalasāram anarthakam // (57.2) Par.?
tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham / (58.1) Par.?
nāśaprāyaṃ sukhāddhīnaṃ nāśottaram abhāvagam / (58.2) Par.?
rajastamasi saṃmagnaṃ paṅke dvipam ivāvaśam // (58.3) Par.?
sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam / (59.1) Par.?
jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa // (59.2) Par.?
rājasān aśubhān gandhāṃstāmasāṃśca tathāvidhān / (60.1) Par.?
puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān / (60.2) Par.?
chittvāśu jñānaśastreṇa tapodaṇḍena bhārata // (60.3) Par.?
tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam / (61.1) Par.?
vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam // (61.2) Par.?
tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta / (62.1) Par.?
snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama // (62.2) Par.?
karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa / (63.1) Par.?
hiṃsāśīghramahāvegaṃ nānārasamahākaram // (63.2) Par.?
nānāprītimahāratnaṃ duḥkhajvarasamīraṇam / (64.1) Par.?
śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam // (64.2) Par.?
asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama / (65.1) Par.?
dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam // (65.2) Par.?
hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram / (66.1) Par.?
rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam // (66.2) Par.?
punar ājanmalokaughaṃ putrabāndhavapattanam / (67.1) Par.?
ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam // (67.2) Par.?
vedāntagamanadvīpaṃ sarvabhūtadayodadhim / (68.1) Par.?
mokṣaduṣprāpaviṣayaṃ vaḍavāmukhasāgaram // (68.2) Par.?
taranti munayaḥ siddhā jñānayogena bhārata / (69.1) Par.?
tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ // (69.2) Par.?
tatastān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ / (70.1) Par.?
padmatantuvad āviśya pravahan viṣayānnṛpa // (70.2) Par.?
tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata / (71.1) Par.?
vītarāgān yatīn siddhān vīryayuktāṃstapodhanān // (71.2) Par.?
sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaśca bhārata / (72.1) Par.?
saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān / (72.2) Par.?
sa tān vahati kaunteya nabhasaḥ paramāṃ gatim // (72.3) Par.?
nabho vahati lokeśa rajasaḥ paramāṃ gatim / (73.1) Par.?
rajo vahati rājendra sattvasya paramāṃ gatim // (73.2) Par.?
sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum / (74.1) Par.?
prabhur vahati śuddhātmā paramātmānam ātmanā // (74.2) Par.?
paramātmānam āsādya tadbhūtāyatanāmalāḥ / (75.1) Par.?
amṛtatvāya kalpante na nivartanti cābhibho / (75.2) Par.?
paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām // (75.3) Par.?
yudhiṣṭhira uvāca / (76.1) Par.?
sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ / (76.2) Par.?
ājanmamaraṇaṃ vā te smarantyuta na vānagha // (76.3) Par.?
yad atra tathyaṃ tanme tvaṃ yathāvad vaktum arhasi / (77.1) Par.?
tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava // (77.2) Par.?
mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn / (78.1) Par.?
yadi tatraiva vijñāne vartante yatayaḥ pare // (78.2) Par.?
pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa / (79.1) Par.?
magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet // (79.2) Par.?
bhīṣma uvāca / (80.1) Par.?
yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ / (80.2) Par.?
buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha / (80.3) Par.?
atrāpi tattvaṃ paramaṃ śṛṇu samyaṅ mayeritam // (80.4) Par.?
buddhiśca paramā yatra kāpilānāṃ mahātmanām / (81.1) Par.?
indriyāṇyapi budhyante svadehaṃ dehino nṛpa / (81.2) Par.?
kāraṇānyātmanastāni sūkṣmaḥ paśyati taistu saḥ // (81.3) Par.?
ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu / (82.1) Par.?
vinaśyanti na saṃdehaḥ phenā iva mahārṇave // (82.2) Par.?
indriyaiḥ saha suptasya dehinaḥ śatrutāpana / (83.1) Par.?
sūkṣmaścarati sarvatra nabhasīva samīraṇaḥ // (83.2) Par.?
sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho / (84.1) Par.?
budhyamāno yathāpūrvam akhileneha bhārata // (84.2) Par.?
indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi / (85.1) Par.?
anīśatvāt pralīyante sarpā hataviṣā iva // (85.2) Par.?
indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ / (86.1) Par.?
ākramya gatayaḥ sūkṣmāścaratyātmā na saṃśayaḥ // (86.2) Par.?
sattvasya ca guṇān kṛtsnān rajasaśca guṇān punaḥ / (87.1) Par.?
guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata // (87.2) Par.?
guṇāṃśca manasastadvannabhasaśca guṇāṃstathā / (88.1) Par.?
guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ // (88.2) Par.?
apāṃ guṇāṃstathā pārtha pārthivāṃśca guṇān api / (89.1) Par.?
sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira // (89.2) Par.?
ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe / (90.1) Par.?
śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho // (90.2) Par.?
prakṛtiṃ cāpyatikramya gacchatyātmānam avyayam / (91.1) Par.?
paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param // (91.2) Par.?
vimuktaḥ puṇyapāpebhyaḥ praviṣṭastam anāmayam / (92.1) Par.?
paramātmānam aguṇaṃ na nivartati bhārata // (92.2) Par.?
śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata / (93.1) Par.?
āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ // (93.2) Par.?
śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā / (94.1) Par.?
evaṃ yuktena kaunteya yuktajñānena mokṣiṇā // (94.2) Par.?
sāṃkhyā rājanmahāprājñā gacchanti paramāṃ gatim / (95.1) Par.?
jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate // (95.2) Par.?
atra te saṃśayo mā bhūjjñānaṃ sāṃkhyaṃ paraṃ matam / (96.1) Par.?
akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam // (96.2) Par.?
anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam / (97.1) Par.?
kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ // (97.2) Par.?
yataḥ sarvāḥ pravartante sargapralayavikriyāḥ / (98.1) Par.?
yacca śaṃsanti śāstreṣu vadanti paramarṣayaḥ // (98.2) Par.?
sarve viprāśca devāśca tathāgamavido janāḥ / (99.1) Par.?
brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam // (99.2) Par.?
prārthayantaśca taṃ viprā vadanti guṇabuddhayaḥ / (100.1) Par.?
samyag yuktāstathā yogāḥ sāṃkhyāścāmitadarśanāḥ // (100.2) Par.?
amūrtestasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ / (101.1) Par.?
abhijñānāni tasyāhur mataṃ hi bharatarṣabha // (101.2) Par.?
dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate / (102.1) Par.?
jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate // (102.2) Par.?
jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge / (103.1) Par.?
yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra // (103.2) Par.?
yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe / (104.1) Par.?
jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman // (104.2) Par.?
śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam / (105.1) Par.?
tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan // (105.2) Par.?
viparyaye tasya hi pārtha devān gacchanti sāṃkhyāḥ satataṃ sukhena / (106.1) Par.?
tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ // (106.2) Par.?
hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyām iva pārtha sāṃkhyāḥ / (107.1) Par.?
tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe // (107.2) Par.?
teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ / (108.1) Par.?
na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ // (108.2) Par.?
sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam / (109.1) Par.?
kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā nārāyaṇo dhārayate 'prameyam // (109.2) Par.?
etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam / (110.1) Par.?
sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ // (110.2) Par.?
Duration=0.91558790206909 secs.