Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
evam apratibuddhatvād abuddham anuvartate / (1.2) Par.?
dehād dehasahasrāṇi tathā samabhipadyate // (1.3) Par.?
tiryagyonisahasreṣu kadācid devatāsvapi / (2.1) Par.?
upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt // (2.2) Par.?
mānuṣatvād divaṃ yāti divo mānuṣyam eva ca / (3.1) Par.?
mānuṣyānnirayasthānam ānantyaṃ pratipadyate // (3.2) Par.?
kośakāro yathātmānaṃ kīṭaḥ samanurundhati / (4.1) Par.?
sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ // (4.2) Par.?
dvaṃdvam eti ca nirdvaṃdvastāsu tāsviha yoniṣu / (5.1) Par.?
śīrṣaroge 'kṣiroge ca dantaśūle galagrahe // (5.2) Par.?
jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike / (6.1) Par.?
śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api // (6.2) Par.?
yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu / (7.1) Par.?
utpadyante vicitrāṇi tānyeṣo 'pyabhimanyate / (7.2) Par.?
abhimanyatyabhīmānāt tathaiva sukṛtānyapi // (7.3) Par.?
ekavāsāśca durvāsāḥ śāyī nityam adhastathā / (8.1) Par.?
maṇḍūkaśāyī ca tathā vīrāsanagatastathā // (8.2) Par.?
cīradhāraṇam ākāśe śayanaṃ sthānam eva ca / (9.1) Par.?
iṣṭakāprastare caiva kaṇṭakaprastare tathā // (9.2) Par.?
bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ / (10.1) Par.?
vīrasthānāmbupaṅke ca śayanaṃ phalakeṣu ca // (10.2) Par.?
vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ / (11.1) Par.?
muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca // (11.2) Par.?
śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ / (12.1) Par.?
siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca // (12.2) Par.?
kīṭakāvasanaścaiva cīravāsāstathaiva ca / (13.1) Par.?
vastrāṇi cānyāni bahūnyabhimanyatyabuddhimān // (13.2) Par.?
bhojanāni vicitrāṇi ratnāni vividhāni ca / (14.1) Par.?
ekavastrāntarāśitvam ekakālikabhojanam // (14.2) Par.?
caturthāṣṭamakālaśca ṣaṣṭhakālika eva ca / (15.1) Par.?
ṣaḍrātrabhojanaścaiva tathaivāṣṭāhabhojanaḥ // (15.2) Par.?
saptarātradaśāhāro dvādaśāhāra eva ca / (16.1) Par.?
māsopavāsī mūlāśī phalāhārastathaiva ca // (16.2) Par.?
vāyubhakṣo 'mbupiṇyākagomayādana eva ca / (17.1) Par.?
gomūtrabhojanaścaiva śākapuṣpāda eva ca // (17.2) Par.?
śaivālabhojanaścaiva tathācāmena vartayan / (18.1) Par.?
vartayañ śīrṇaparṇaiśca prakīrṇaphalabhojanaḥ // (18.2) Par.?
vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā / (19.1) Par.?
cāndrāyaṇāni vidhival liṅgāni vividhāni ca // (19.2) Par.?
cāturāśramyapanthānam āśrayatyāśramān api / (20.1) Par.?
upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca // (20.2) Par.?
viviktāśca śilāchāyāstathā prasravaṇāni ca / (21.1) Par.?
vividhāni ca japyāni vividhāni vratāni ca // (21.2) Par.?
niyamān suvicitrāṃśca vividhāni tapāṃsi ca / (22.1) Par.?
yajñāṃśca vividhākārān vidhīṃśca vividhāṃstathā // (22.2) Par.?
vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca / (23.1) Par.?
dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇeṣvapi // (23.2) Par.?
abhimanyatyasaṃbodhāt tathaiva trividhān guṇān / (24.1) Par.?
sattvaṃ rajastamaścaiva dharmārthau kāma eva ca / (24.2) Par.?
prakṛtyātmānam evātmā evaṃ pravibhajatyuta // (24.3) Par.?
svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ / (25.1) Par.?
yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham / (25.2) Par.?
yajanādhyayane caiva yaccānyad api kiṃcana // (25.3) Par.?
janmamṛtyuvivāde ca tathā viśasane 'pi ca / (26.1) Par.?
śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham // (26.2) Par.?
prakṛtiḥ kurute devī mahāpralayam eva ca / (27.1) Par.?
divasānte guṇān etān abhyetyaiko 'vatiṣṭhati // (27.2) Par.?
raśmijālam ivādityastatkālena niyacchati / (28.1) Par.?
evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate // (28.2) Par.?
ātmarūpaguṇān etān vividhān hṛdayapriyān / (29.1) Par.?
evam eva vikurvāṇaḥ sargapralayakarmaṇī // (29.2) Par.?
kriyākriyā pathe raktastriguṇastriguṇātigaḥ / (30.1) Par.?
kriyākriyāpathopetastathā tad iti manyate // (30.2) Par.?
evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ / (31.1) Par.?
mamaivaitāni jāyante bādhante tāni mām iti // (31.2) Par.?
nistartavyānyathaitāni sarvāṇīti narādhipa / (32.1) Par.?
manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi // (32.2) Par.?
bhoktavyāni mayaitāni devalokagatena vai / (33.1) Par.?
ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam // (33.2) Par.?
sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama / (34.1) Par.?
yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati // (34.2) Par.?
bhaviṣyati ca me duḥkhaṃ kṛtenehāpyanantakam / (35.1) Par.?
mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam // (35.2) Par.?
nirayāccāpi mānuṣyaṃ kālenaiṣyāmyahaṃ punaḥ / (36.1) Par.?
manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ / (36.2) Par.?
manuṣyatvācca nirayaṃ paryāyeṇopagacchati // (36.3) Par.?
ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ / (37.1) Par.?
tena devamanuṣyeṣu niraye copapadyate // (37.2) Par.?
mamatvenāvṛto nityaṃ tatraiva parivartate / (38.1) Par.?
sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu // (38.2) Par.?
ya evaṃ kurute karma śubhāśubhaphalātmakam / (39.1) Par.?
sa eva phalam aśnāti triṣu lokeṣu mūrtimān // (39.2) Par.?
prakṛtiḥ kurute karma śubhāśubhaphalātmakam / (40.1) Par.?
prakṛtiśca tad aśnāti triṣu lokeṣu kāmagā // (40.2) Par.?
tiryagyonau manuṣyatve devaloke tathaiva ca / (41.1) Par.?
trīṇi sthānāni caitāni jānīyāt prākṛtāni ha // (41.2) Par.?
aliṅgāṃ prakṛtiṃ tvāhur liṅgair anumimīmahe / (42.1) Par.?
tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati // (42.2) Par.?
sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam / (43.1) Par.?
vraṇadvārāṇyadhiṣṭhāya karmāṇyātmani manyate // (43.2) Par.?
śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca / (44.1) Par.?
vāgādīni pravartante guṇeṣveva guṇaiḥ saha / (44.2) Par.?
aham etāni vai kurvanmamaitānīndriyāṇi ca // (44.3) Par.?
nirindriyo 'bhimanyeta vraṇavān asmi nirvraṇaḥ / (45.1) Par.?
aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ // (45.2) Par.?
asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ / (46.1) Par.?
amṛtyur mṛtyum ātmānam acaraścaram ātmanaḥ // (46.2) Par.?
akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ / (47.1) Par.?
atapāstapa ātmānam agatir gatim ātmanaḥ // (47.2) Par.?
abhavo bhavam ātmānam abhayo bhayam ātmanaḥ / (48.1) Par.?
akṣaraḥ kṣaram ātmānam abuddhistvabhimanyate // (48.2) Par.?
Duration=0.21528387069702 secs.