Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṣārāgnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat / (1.3) Par.?
chedyabhedyādikarmāṇi kurute viṣameṣvapi // (1.4) Par.?
duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca / (2.1) Par.?
atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate // (2.2) Par.?
sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu / (3.1) Par.?
yojyaḥ sākṣān maṣaśvitrabāhyārśaḥkuṣṭhasuptiṣu // (3.2) Par.?
bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu / (4.1) Par.?
na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale // (4.2) Par.?
jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau / (5.1) Par.?
timire kṛtasaṃśuddhau śvayathau sarvagātrage // (5.2) Par.?
bhīrugarbhiṇyṛtumatīprodvṛttaphalayoniṣu / (6.1) Par.?
ajīrṇe 'nne śiśau vṛddhe dhamanīsaṃdhimarmasu // (6.2) Par.?
taruṇāsthisirāsnāyusevanīgalanābhiṣu / (7.1) Par.?
deśe 'lpamāṃse vṛṣaṇameḍhrasrotonakhāntare // (7.2) Par.?
vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine / (8.1) Par.?
kālamuṣkakaśamyākakadalīpāribhadrakān // (8.2) Par.?
aśvakarṇamahāvṛkṣapalāśāsphotavṛkṣakān / (9.1) Par.?
indravṛkṣārkapūtīkanaktamālāśvamārakān // (9.2) Par.?
kākajaṅghām apāmārgam agnimanthāgnitilvakān / (10.1) Par.?
sārdrān samūlaśākhādīn khaṇḍaśaḥ parikalpitān // (10.2) Par.?
kośātakīścatasraśca śūkaṃ nālaṃ yavasya ca / (11.1) Par.?
nivāte nicayīkṛtya pṛthak tāni śilātale // (11.2) Par.?
prakṣipya muṣkakacaye sudhāśmāni ca dīpayet / (12.1) Par.?
tatas tilānāṃ kutalair dagdhvāgnau vigate pṛthak // (12.2) Par.?
kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ / (13.1) Par.?
muṣkakottaram ādāya pratyekaṃ jalamūtrayoḥ // (13.2) Par.?
gālayed ardhabhāreṇa mahatā vāsasā ca tat / (14.1) Par.?
yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam // (14.2) Par.?
gṛhītvā kṣāraniṣyandaṃ pacel lauhyāṃ vighaṭṭayan / (15.1) Par.?
pacyamāne tatas tasmiṃs tāḥ sudhābhasmaśarkarāḥ // (15.2) Par.?
śuktīḥ kṣīrapakaṃ śaṅkhanābhīścāyasabhājane / (16.1) Par.?
kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite // (16.2) Par.?
nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet / (17.1) Par.?
ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam // (17.2) Par.?
catuṣpātpakṣipittālamanohvālavaṇāni ca / (18.1) Par.?
paritaḥ sutarāṃ cāto darvyā tam avaghaṭṭayet // (18.2) Par.?
sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ / (19.1) Par.?
avatārya tadā śīto yavarāśāvayomaye // (19.2) Par.?
sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau / (20.1) Par.?
nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam // (20.2) Par.?
tathā lāṅgalikādantīcitrakātiviṣāvacāḥ / (21.1) Par.?
svarjikākanakakṣīrīhiṅgupūtikapallavāḥ // (21.2) Par.?
tālapattrī viḍaṃ ceti saptarātrāt paraṃ tu saḥ / (22.1) Par.?
yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu // (22.2) Par.?
madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu / (23.1) Par.?
balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet // (23.2) Par.?
nātitīkṣṇamṛduḥ ślakṣṇaḥ picchilaḥ śīghragaḥ sitaḥ / (24.1) Par.?
śikharī sukhanirvāpyo na viṣyandī na cātiruk // (24.2) Par.?
kṣāro daśaguṇaḥ śastratejasorapi karmakṛt / (25.1) Par.?
ācūṣann iva saṃrambhād gātram āpīḍayann iva // (25.2) Par.?
sarvato 'nusaran doṣān unmūlayati mūlataḥ / (26.1) Par.?
karma kṛtvā gatarujaḥ svayam evopaśāmyati // (26.2) Par.?
kṣārasādhye gade chinne likhite srāvite 'thavā / (27.1) Par.?
kṣāraṃ śalākayā dattvā plotaprāvṛtadehayā // (27.2) Par.?
mātrāśatam upekṣeta tatrārśaḥsvāvṛtānanam / (28.1) Par.?
hastena yantraṃ kurvīta vartmarogeṣu vartmanī // (28.2) Par.?
nirbhujya picunācchādya kṛṣṇabhāgaṃ vinikṣipet / (29.1) Par.?
padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca // (29.2) Par.?
pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām / (30.1) Par.?
mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje // (30.2) Par.?
kṣāraṃ pramārjanenānu parimṛjyāvagamya ca / (31.1) Par.?
sudagdhaṃ ghṛtamadhvaktaṃ tat payomastukāñjikaiḥ // (31.2) Par.?
nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet / (32.1) Par.?
abhiṣyandīni bhojyāni bhojyāni kledanāya ca // (32.2) Par.?
yadi ca sthiramūlatvāt kṣāradagdhaṃ na śīryate / (33.1) Par.?
dhānyāmlabījayaṣṭyāhvatilairālepayet tataḥ // (33.2) Par.?
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ / (34.1) Par.?
pakvajambvasitaṃ sannaṃ samyagdagdhaṃ viparyaye // (34.2) Par.?
tāmratātodakaṇḍvādyair durdagdhaṃ taṃ punar dahet / (35.1) Par.?
atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ // (35.2) Par.?
gude viśeṣād viṇmūtrasaṃrodho 'tipravartanam / (36.1) Par.?
puṃstvopaghāto mṛtyur vā gudasya śātanāddhruvam // (36.2) Par.?
nāsāyāṃ nāsikāvaṃśadaraṇākuñcanodbhavaḥ / (37.1) Par.?
bhavecca viṣayājñānaṃ tadvacchrotrādikeṣvapi // (37.2) Par.?
viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ / (38.1) Par.?
vātapittaharā ceṣṭā sarvaiva śiśirā kriyā // (38.2) Par.?
amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ / (39.1) Par.?
yātyāśu svādutāṃ tasmād amlair nirvāpayettarām / (39.2) Par.?
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ / (39.3) Par.?
rogān nihanyād acireṇa ghorān sa dhīmatā samyag anuprayuktaḥ // (39.4) Par.?
agniḥ kṣārād api śreṣṭhas taddagdhānām asaṃbhavāt / (40.1) Par.?
bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt // (40.2) Par.?
tvaci māṃse sirāsnāyusaṃdhyasthiṣu sa yujyate / (41.1) Par.?
maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu // (41.2) Par.?
tvagdāho vartigodantasūryakāntaśarādibhiḥ / (42.1) Par.?
arśobhagandaragranthināḍīduṣṭavraṇādiṣu // (42.2) Par.?
māṃsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ / (43.1) Par.?
śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu // (43.2) Par.?
sirādidāhas taireva na dahet kṣāravāritān / (44.1) Par.?
antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān // (44.2) Par.?
sudagdhaṃ ghṛtamadhvaktaṃ snigdhaśītaiḥ pradehayet / (45.1) Par.?
tasya liṅgaṃ sthite rakte śabdavallasikānvitam // (45.2) Par.?
pakvatālakapotābhaṃ surohaṃ nātivedanam / (46.1) Par.?
pramādadagdhavat sarvaṃ durdagdhātyarthadagdhayoḥ // (46.2) Par.?
caturdhā tat tu tucchena saha tucchasya lakṣaṇam / (47.1) Par.?
tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ // (47.2) Par.?
sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ / (48.1) Par.?
māṃsalambanasaṃkocadāhadhūpanavedanāḥ // (48.2) Par.?
sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ / (49.1) Par.?
tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam // (49.2) Par.?
styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ / (50.1) Par.?
durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam // (50.2) Par.?
samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ / (51.1) Par.?
limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā // (51.2) Par.?
atidagdhe drutaṃ kuryāt sarvaṃ pittavisarpavat / (52.1) Par.?
snehadagdhe bhṛśataraṃ rūkṣaṃ tatra tu yojayet / (52.2) Par.?
śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham / (52.3) Par.?
apramatto bhiṣak tasmāt tān samyag avacārayet // (52.4) Par.?
samāpyate sthānam idaṃ hṛdayasya rahasyavat / (53.1) Par.?
atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ // (53.2) Par.?
Duration=0.22253513336182 secs.