Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya, Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karālajanaka uvāca / (1.1) Par.?
nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama / (1.2) Par.?
paśyāmi cābhisaṃdigdham etayor vai nidarśanam // (1.3) Par.?
tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha / (2.1) Par.?
sthūlabuddhyā na paśyāmi tattvam etanna saṃśayaḥ // (2.2) Par.?
akṣarakṣarayor uktaṃ tvayā yad api kāraṇam / (3.1) Par.?
tad apyasthirabuddhitvāt pranaṣṭam iva me 'nagha // (3.2) Par.?
tad etacchrotum icchāmi nānātvaikatvadarśanam / (4.1) Par.?
buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ // (4.2) Par.?
vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca / (5.1) Par.?
sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha // (5.2) Par.?
vasiṣṭha uvāca / (6.1) Par.?
hanta te sampravakṣyāmi yad etad anupṛcchasi / (6.2) Par.?
yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me // (6.3) Par.?
yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam / (7.1) Par.?
taccāpi dvividhaṃ dhyānam āhur vedavido janāḥ // (7.2) Par.?
ekāgratā ca manasaḥ prāṇāyāmastathaiva ca / (8.1) Par.?
prāṇāyāmastu saguṇo nirguṇo manasastathā // (8.2) Par.?
mūtrotsarge purīṣe ca bhojane ca narādhipa / (9.1) Par.?
trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ // (9.2) Par.?
indriyāṇīndriyārthebhyo nivartya manasā muniḥ / (10.1) Par.?
daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ // (10.2) Par.?
taṃ codanābhir matimān ātmānaṃ codayed atha / (11.1) Par.?
tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ // (11.2) Par.?
taiścātmā satataṃ jñeya ityevam anuśuśruma / (12.1) Par.?
dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ // (12.2) Par.?
vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ / (13.1) Par.?
pūrvarātre pare caiva dhārayeta mano 'tmani // (13.2) Par.?
sthirīkṛtyendriyagrāmaṃ manasā mithileśvara / (14.1) Par.?
mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ // (14.2) Par.?
sthāṇuvaccāpyakampaḥ syād girivaccāpi niścalaḥ / (15.1) Par.?
budhā vidhividhānajñāstadā yuktaṃ pracakṣate // (15.2) Par.?
na śṛṇoti na cāghrāti na rasyati na paśyati / (16.1) Par.?
na ca sparśaṃ vijānāti na saṃkalpayate manaḥ // (16.2) Par.?
na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat / (17.1) Par.?
tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ // (17.2) Par.?
nivāte ca yathā dīpyan dīpastadvat sa dṛśyate / (18.1) Par.?
niriṅgaścācalaścordhvaṃ na tiryaggatim āpnuyāt // (18.2) Par.?
tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate / (19.1) Par.?
hṛdayastho 'ntarātmeti jñeyo jñastāta madvidhaiḥ // (19.2) Par.?
vidhūma iva saptārcir āditya iva raśmimān / (20.1) Par.?
vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani // (20.2) Par.?
yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ / (21.1) Par.?
brāhmaṇā brahmayoniṣṭhā hyayonim amṛtātmakam // (21.2) Par.?
tad evāhur aṇubhyo 'ṇu tanmahadbhyo mahattaram / (22.1) Par.?
tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate // (22.2) Par.?
buddhidravyeṇa dṛśyeta manodīpena lokakṛt / (23.1) Par.?
mahatastamasastāta pāre tiṣṭhann atāmasaḥ // (23.2) Par.?
sa tamonuda ityuktastattvajñair vedapāragaiḥ / (24.1) Par.?
vimalo vitamaskaśca nirliṅgo 'liṅgasaṃjñitaḥ // (24.2) Par.?
yogam etaddhi yogānāṃ manye yogasya lakṣaṇam / (25.1) Par.?
evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param // (25.2) Par.?
yogadarśanam etāvad uktaṃ te tattvato mayā / (26.1) Par.?
sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam // (26.2) Par.?
avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ / (27.1) Par.?
tasmānmahat samutpannaṃ dvitīyaṃ rājasattama // (27.2) Par.?
ahaṃkārastu mahatastṛtīyam iti naḥ śrutam / (28.1) Par.?
pañca bhūtānyahaṃkārād āhuḥ sāṃkhyānudarśinaḥ // (28.2) Par.?
etāḥ prakṛtayastvaṣṭau vikārāścāpi ṣoḍaśa / (29.1) Par.?
pañca caiva viśeṣā vai tathā pañcendriyāṇi ca // (29.2) Par.?
etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ / (30.1) Par.?
sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ // (30.2) Par.?
yasmād yad abhijāyeta tat tatraiva pralīyate / (31.1) Par.?
līyante pratilomāni sṛjyante cāntarātmanā // (31.2) Par.?
anulomena jāyante līyante pratilomataḥ / (32.1) Par.?
guṇā guṇeṣu satataṃ sāgarasyormayo yathā // (32.2) Par.?
sargapralaya etāvān prakṛter nṛpasattama / (33.1) Par.?
ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat / (33.2) Par.?
evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ // (33.3) Par.?
adhiṣṭhātāram avyaktam asyāpyetannidarśanam / (34.1) Par.?
ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān / (34.2) Par.?
ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt // (34.3) Par.?
bahudhātmā prakurvīta prakṛtiṃ prasavātmikām / (35.1) Par.?
tacca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati // (35.2) Par.?
adhiṣṭhāteti rājendra procyate yatisattamaiḥ / (36.1) Par.?
adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam // (36.2) Par.?
kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate / (37.1) Par.?
avyaktike pure śete puruṣaśceti kathyate // (37.2) Par.?
anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate / (38.1) Par.?
kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ // (38.2) Par.?
anyad eva ca jñānaṃ syād anyajjñeyaṃ tad ucyate / (39.1) Par.?
jñānam avyaktam ityuktaṃ jñeyo vai pañcaviṃśakaḥ // (39.2) Par.?
avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram / (40.1) Par.?
anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam // (40.2) Par.?
sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam / (41.1) Par.?
sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate // (41.2) Par.?
tattvāni ca caturviṃśat parisaṃkhyāya tattvataḥ / (42.1) Par.?
sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ // (42.2) Par.?
pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ / (43.1) Par.?
yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ // (43.2) Par.?
samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ / (44.1) Par.?
evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta // (44.2) Par.?
samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtestathā / (45.1) Par.?
guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet // (45.2) Par.?
na tvevaṃ vartamānānām āvṛttir vidyate punaḥ / (46.1) Par.?
vidyate 'kṣarabhāvatvād aparasparam avyayam // (46.2) Par.?
paśyerann ekamatayo na samyak teṣu darśanam / (47.1) Par.?
te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama // (47.2) Par.?
sarvam etad vijānanto na sarvasya prabodhanāt / (48.1) Par.?
vyaktībhūtā bhaviṣyanti vyaktasya vaśavartinaḥ // (48.2) Par.?
sarvam avyaktam ityuktam asarvaḥ pañcaviṃśakaḥ / (49.1) Par.?
ya enam abhijānanti na bhayaṃ teṣu vidyate // (49.2) Par.?
Duration=0.19598889350891 secs.