Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt / (1.2) Par.?
janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ // (1.3) Par.?
yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam / (2.1) Par.?
śuci nityam anāyāsaṃ tad bhavān vaktum arhati // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
atra te vartayiṣye 'ham itihāsaṃ purātanam / (3.2) Par.?
yājñavalkyasya saṃvādaṃ janakasya ca bhārata // (3.3) Par.?
yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ / (4.1) Par.?
papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ // (4.2) Par.?
katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ / (5.1) Par.?
kim avyaktaṃ paraṃ brahma tasmācca paratastu kim // (5.2) Par.?
prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca / (6.1) Par.?
vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ // (6.2) Par.?
ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ / (7.1) Par.?
tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam // (7.2) Par.?
yājñavalkya uvāca / (8.1) Par.?
śrūyatām avanīpāla yad etad anupṛcchasi / (8.2) Par.?
yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ // (8.3) Par.?
na tavāviditaṃ kiṃcinmāṃ tu jijñāsate bhavān / (9.1) Par.?
pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ // (9.2) Par.?
aṣṭau prakṛtayaḥ proktā vikārāścāpi ṣoḍaśa / (10.1) Par.?
atha sapta tu vyaktāni prāhur adhyātmacintakāḥ // (10.2) Par.?
avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca / (11.1) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam // (11.2) Par.?
etāḥ prakṛtayastvaṣṭau vikārān api me śṛṇu / (12.1) Par.?
śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam // (12.2) Par.?
śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca / (13.1) Par.?
vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca // (13.2) Par.?
ete viśeṣā rājendra mahābhūteṣu pañcasu / (14.1) Par.?
buddhīndriyāṇyathaitāni saviśeṣāṇi maithila // (14.2) Par.?
manaḥ ṣoḍaśakaṃ prāhur adhyātmagaticintakāḥ / (15.1) Par.?
tvaṃ caivānye ca vidvāṃsastattvabuddhiviśāradāḥ // (15.2) Par.?
avyaktācca mahān ātmā samutpadyati pārthiva / (16.1) Par.?
prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ // (16.2) Par.?
mahataścāpyahaṃkāra utpadyati narādhipa / (17.1) Par.?
dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam // (17.2) Par.?
ahaṃkārācca sambhūtaṃ mano bhūtaguṇātmakam / (18.1) Par.?
tṛtīyaḥ sarga ityeṣa āhaṃkārika ucyate // (18.2) Par.?
manasastu samudbhūtā mahābhūtā narādhipa / (19.1) Par.?
caturthaṃ sargam ityetanmānasaṃ paricakṣate // (19.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca / (20.1) Par.?
pañcamaṃ sargam ityāhur bhautikaṃ bhūtacintakāḥ // (20.2) Par.?
śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam / (21.1) Par.?
sargaṃ tu ṣaṣṭham ityāhur bahucintātmakaṃ smṛtam // (21.2) Par.?
adhaḥ śrotrendriyagrāma utpadyati narādhipa / (22.1) Par.?
saptamaṃ sargam ityāhur etad aindriyakaṃ smṛtam // (22.2) Par.?
ūrdhvasrotastathā tiryag utpadyati narādhipa / (23.1) Par.?
aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ // (23.2) Par.?
tiryaksrotas tvadhaḥsrota utpadyati narādhipa / (24.1) Par.?
navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ // (24.2) Par.?
etāni nava sargāṇi tattvāni ca narādhipa / (25.1) Par.?
caturviṃśatir uktāni yathāśrutinidarśanāt // (25.2) Par.?
ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ / (26.1) Par.?
mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me // (26.2) Par.?
Duration=0.15309500694275 secs.