Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6293
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me / (1.2) Par.?
pañca kalpasahasrāṇi dviguṇānyahar ucyate // (1.3) Par.?
rātrir etāvatī cāsya pratibuddho narādhipa / (2.1) Par.?
sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām // (2.2) Par.?
tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam / (3.1) Par.?
sā mūrtiḥ sarvabhūtānām ityevam anuśuśruma // (3.2) Par.?
saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ / (4.1) Par.?
saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ // (4.2) Par.?
dyāvāpṛthivyor ityeṣa rājan vedeṣu paṭhyate / (5.1) Par.?
tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ // (5.2) Par.?
etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ / (6.1) Par.?
daśa kalpasahasrāṇi pādonānyahar ucyate / (6.2) Par.?
rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ // (6.3) Par.?
sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā / (7.1) Par.?
caturaścāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ / (7.2) Par.?
te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama // (7.3) Par.?
devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ / (8.1) Par.?
carācarā naraśreṣṭha ityevam anuśuśruma // (8.2) Par.?
parameṣṭhī tvahaṃkāro 'sṛjad bhūtāni pañcadhā / (9.1) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam // (9.2) Par.?
etasyāpi niśām āhustṛtīyam iha kurvataḥ / (10.1) Par.?
pañca kalpasahasrāṇi tāvad evāhar ucyate // (10.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ / (11.1) Par.?
ete viśeṣā rājendra mahābhūteṣu pañcasu / (11.2) Par.?
yair āviṣṭāni bhūtāni ahanyahani pārthiva // (11.3) Par.?
anyonyaṃ spṛhayantyete anyonyasya hite ratāḥ / (12.1) Par.?
anyonyam abhimanyante anyonyaspardhinastathā // (12.2) Par.?
te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ / (13.1) Par.?
ihaiva parivartante tiryagyonipraveśinaḥ // (13.2) Par.?
trīṇi kalpasahasrāṇi eteṣām ahar ucyate / (14.1) Par.?
rātrir etāvatī caiva manasaśca narādhipa // (14.2) Par.?
manaścarati rājendra caritaṃ sarvam indriyaiḥ / (15.1) Par.?
na cendriyāṇi paśyanti mana evātra paśyati // (15.2) Par.?
cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā / (16.1) Par.?
manasi vyākule cakṣuḥ paśyann api na paśyati / (16.2) Par.?
tathendriyāṇi sarvāṇi paśyantītyabhicakṣate // (16.3) Par.?
manasyuparate rājann indriyoparamo bhavet / (17.1) Par.?
na cendriyavyuparame manasyuparamo bhavet / (17.2) Par.?
evaṃ manaḥpradhānāni indriyāṇi vibhāvayet // (17.3) Par.?
indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate / (18.1) Par.?
etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ // (18.2) Par.?
Duration=0.073904991149902 secs.