Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ariṣṭa, riṣṭa, kālavijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa / (1.2) Par.?
padbhyām utkramamāṇasya vaiṣṇavaṃ sthānam ucyate // (1.3) Par.?
jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam / (2.1) Par.?
jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt // (2.2) Par.?
pāyunotkramamāṇastu maitraṃ sthānam avāpnuyāt / (3.1) Par.?
pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim // (3.2) Par.?
pārśvābhyāṃ maruto devānnāsābhyām indum eva ca / (4.1) Par.?
bāhubhyām indram ityāhur urasā rudram eva ca // (4.2) Par.?
grīvāyāstam ṛṣiśreṣṭhaṃ naram āpnotyanuttamam / (5.1) Par.?
viśvedevānmukhenātha diśaḥ śrotreṇa cāpnuyāt // (5.2) Par.?
ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca / (6.1) Par.?
bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha // (6.2) Par.?
brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā / (7.1) Par.?
etānyutkramaṇasthānānyuktāni mithileśvara // (7.2) Par.?
ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ / (8.1) Par.?
saṃvatsaraviyogasya sambhaveyuḥ śarīriṇaḥ // (8.2) Par.?
yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana / (9.1) Par.?
tathaiva dhruvam ityāhuḥ pūrṇenduṃ dīpam eva ca / (9.2) Par.?
khaṇḍābhāsaṃ dakṣiṇataste 'pi saṃvatsarāyuṣaḥ // (9.3) Par.?
paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva / (10.1) Par.?
ātmacchāyākṛtībhūtaṃ te 'pi saṃvatsarāyuṣaḥ // (10.2) Par.?
atidyutir atiprajñā aprajñā cādyutistathā / (11.1) Par.?
prakṛter vikriyāpattiḥ ṣaṇmāsānmṛtyulakṣaṇam // (11.2) Par.?
daivatānyavajānāti brāhmaṇaiśca virudhyate / (12.1) Par.?
kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsānmṛtyulakṣaṇam // (12.2) Par.?
śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati / (13.1) Par.?
tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk // (13.2) Par.?
śavagandham upāghrāti surabhiṃ prāpya yo naraḥ / (14.1) Par.?
devatāyatanasthastu ṣaḍrātreṇa sa mṛtyubhāk // (14.2) Par.?
karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā / (15.1) Par.?
saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam // (15.2) Par.?
akasmācca sravedyasya vāmam akṣi narādhipa / (16.1) Par.?
mūrdhataścotpated dhūmaḥ sadyomṛtyunidarśanam // (16.2) Par.?
etāvanti tvariṣṭāni viditvā mānavo 'tmavān / (17.1) Par.?
niśi cāhani cātmānaṃ yojayet paramātmani // (17.2) Par.?
pratīkṣamāṇastatkālaṃ yatkālaṃ prati tad bhavet / (18.1) Par.?
athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām // (18.2) Par.?
sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ / (19.1) Par.?
tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā // (19.2) Par.?
sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha / (20.1) Par.?
jayecca mṛtyuṃ yogena tatpareṇāntarātmanā // (20.2) Par.?
gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam / (21.1) Par.?
śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ // (21.2) Par.?
Duration=0.10892295837402 secs.