Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto garbhāvakrāntiśārīraṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
śuddhe śukrārtave sattvaḥ svakarmakleśacoditaḥ / (1.3) Par.?
garbhaḥ sampadyate yuktivaśād agnirivāraṇau // (1.4) Par.?
bījātmakair mahābhūtaiḥ sūkṣmaiḥ sattvānugaiśca saḥ / (2.1) Par.?
mātuścāhārarasajaiḥ kramāt kukṣau vivardhate // (2.2) Par.?
tejo yathārkaraśmīnāṃ sphaṭikena tiraskṛtam / (3.1) Par.?
nendhanaṃ dṛśyate gacchat sattvo garbhāśayaṃ tathā // (3.2) Par.?
kāraṇānuvidhāyitvāt kāryāṇāṃ tatsvabhāvatā / (4.1) Par.?
nānāyonyākṛtīḥ sattvo dhatte 'to drutalohavat // (4.2) Par.?
ata eva ca śukrasya bāhulyāj jāyate pumān / (5.1) Par.?
raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ // (5.2) Par.?
vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā / (6.1) Par.?
viyonivikṛtākārā jāyante vikṛtair malaiḥ // (6.2) Par.?
māsi māsi rajaḥ strīṇāṃ rasajaṃ sravati tryaham / (7.1) Par.?
vatsarād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam // (7.2) Par.?
pūrṇaṣoḍaśavarṣā strī pūrṇaviṃśena saṃgatā / (8.1) Par.?
śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi // (8.2) Par.?
vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ / (9.1) Par.?
rogyalpāyuradhanyo vā garbho bhavati naiva vā // (9.2) Par.?
vātādikuṇapagranthipūyakṣīṇamalāhvayam / (10.1) Par.?
bījāsamarthaṃ reto'sraṃ svaliṅgair doṣajaṃ vadet // (10.2) Par.?
raktena kuṇapaṃ śleṣmavātābhyāṃ granthisaṃnibham / (11.1) Par.?
pūyābhaṃ raktapittābhyāṃ kṣīṇaṃ mārutapittataḥ // (11.2) Par.?
kṛcchrāṇyetānyasādhyaṃ tu tridoṣaṃ mūtraviṭprabham / (12.1) Par.?
kuryād vātādibhir duṣṭe svauṣadhaṃ kuṇape punaḥ // (12.2) Par.?
dhātakīpuṣpakhadiradāḍimārjunasādhitam / (13.1) Par.?
pāyayet sarpirathavā vipakvam asanādibhiḥ // (13.2) Par.?
palāśabhasmāśmabhidā granthyābhe pūyaretasi / (14.1) Par.?
parūṣakavaṭādibhyāṃ kṣīṇe śukrakarī kriyā // (14.2) Par.?
saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam / (15.1) Par.?
pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam // (15.2) Par.?
peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat / (16.1) Par.?
guhyaroge ca tat sarvaṃ kāryaṃ sottaravastikam // (16.2) Par.?
śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu / (17.1) Par.?
ghṛtamākṣikatailābhaṃ sadgarbhāyārtavaṃ punaḥ // (17.2) Par.?
lākṣārasaśaśāsrābhaṃ dhautaṃ yacca virajyate / (18.1) Par.?
śuddhaśukrārtavaṃ svasthaṃ saṃraktaṃ mithunaṃ mithaḥ // (18.2) Par.?
snehaiḥ puṃsavanaiḥ snigdhaṃ śuddhaṃ śīlitabastikam / (19.1) Par.?
naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ // (19.2) Par.?
nārīṃ tailena māṣaiśca pittalaiḥ samupācaret / (20.1) Par.?
kṣāmaprasannavadanāṃ sphuracchroṇipayodharām // (20.2) Par.?
srastākṣikukṣiṃ puṃskāmāṃ vidyād ṛtumatīṃ striyam / (21.1) Par.?
padmaṃ saṃkocam āyāti dine 'tīte yathā tathā // (21.2) Par.?
ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati / (22.1) Par.?
māsenopacitaṃ raktaṃ dhamanībhyām ṛtau punaḥ // (22.2) Par.?
īṣatkṛṣṇaṃ vigandhaṃ ca vāyur yonimukhān nudet / (23.1) Par.?
tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham // (23.2) Par.?
mṛjālaṅkārarahitā darbhasaṃstaraśāyinī / (24.1) Par.?
kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam // (24.2) Par.?
parṇe śarāve haste vā bhuñjīta brahmacāriṇī / (25.1) Par.?
caturthe 'hni tataḥ snātā śuklamālyāmbarā śuciḥ // (25.2) Par.?
icchantī bhartṛsadṛśaṃ putraṃ paśyet puraḥ patim / (26.1) Par.?
ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ // (26.2) Par.?
ekādaśī ca yugmāsu syāt putro 'nyāsu kanyakā / (27.1) Par.?
upādhyāyo 'tha putrīyaṃ kurvīta vidhivad vidhim // (27.2) Par.?
namaskāraparāyās tu śūdrāyā mantravarjitam / (28.1) Par.?
avandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ // (28.2) Par.?
santo hyāhurapatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ / (29.1) Par.?
durapatyaṃ kulāṅgāro gotre jātaṃ mahatyapi // (29.2) Par.?
icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau / (30.1) Par.?
cintayetāṃ janapadāṃs tadācāraparicchadau // (30.2) Par.?
karmānte ca pumān sarpiḥkṣīraśālyodanāśitaḥ / (31.1) Par.?
prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā // (31.2) Par.?
ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ / (32.1) Par.?
tailamāṣottarāhārā tatra mantraṃ prayojayet // (32.2) Par.?
oṃ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām / (33.1) Par.?
dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti / (33.2) Par.?
brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau / (33.3) Par.?
bhago 'tha mitrāvaruṇau vīraṃ dadatu me sutam // (33.4) Par.?
sāntvayitvā tato 'nyonyaṃ saṃviśetāṃ mudānvitau / (34.1) Par.?
uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṃsthitaiḥ // (34.2) Par.?
tathā hi bījaṃ gṛhṇāti doṣaiḥ svasthānam āsthitaiḥ / (35.1) Par.?
liṅgaṃ tu sadyogarbhāyā yonyā bījasya saṃgrahaḥ // (35.2) Par.?
tṛptir gurutvaṃ sphuraṇaṃ śukrāsrānanubandhanam / (36.1) Par.?
hṛdayaspandanaṃ tandrā tṛḍglānī romaharṣaṇam // (36.2) Par.?
avyaktaḥ prathame māsi saptāhāt kalalībhavet / (37.1) Par.?
garbhaḥ puṃsavanānyatra pūrvaṃ vyakteḥ prayojayet // (37.2) Par.?
balī puruṣakāro hi daivam apyativartate / (38.1) Par.?
puṣye puruṣakaṃ haimaṃ rājataṃ vāthavāyasam // (38.2) Par.?
kṛtvāgnivarṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet / (39.1) Par.?
gauradaṇḍam apāmārgaṃ jīvakarṣabhasairyakān // (39.2) Par.?
pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ / (40.1) Par.?
kṣīreṇa śvetabṛhatīmūlaṃ nāsāpuṭe svayam // (40.2) Par.?
putrārthaṃ dakṣiṇe siñced vāme duhitṛvāñchayā / (41.1) Par.?
payasā lakṣmaṇāmūlaṃ putrotpādasthitipradam // (41.2) Par.?
nāsayāsyena vā pītaṃ vaṭaśuṅgāṣṭakaṃ tathā / (42.1) Par.?
oṣadhīr jīvanīyāśca bāhyāntarupayojayet // (42.2) Par.?
upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk / (43.1) Par.?
navanītaghṛtakṣīraiḥ sadā cainām upācaret // (43.2) Par.?
ativyavāyam āyāsaṃ bhāraṃ prāvaraṇaṃ guru / (44.1) Par.?
akālajāgarasvapnaṃ kaṭhinotkaṭakāsanam // (44.2) Par.?
śokakrodhabhayodvegavegaśraddhāvidhāraṇam / (45.1) Par.?
upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam // (45.2) Par.?
raktaṃ nivasanaṃ śvabhrakūpekṣāṃ madyam āmiṣam / (46.1) Par.?
uttānaśayanaṃ yacca striyo necchanti tat tyajet // (46.2) Par.?
tathā raktasrutiṃ śuddhiṃ vastim ā māsato 'ṣṭamāt / (47.1) Par.?
ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā // (47.2) Par.?
vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ / (48.1) Par.?
pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ // (48.2) Par.?
vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet / (49.1) Par.?
dvitīye māsi kalalād ghanaḥ peśyathavārbudam // (49.2) Par.?
puṃstrīklībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam / (50.1) Par.?
kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ // (50.2) Par.?
jṛmbhā prasekaḥ sadanaṃ romarājyāḥ prakāśanam / (51.1) Par.?
amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau // (51.2) Par.?
pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ / (52.1) Par.?
mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat // (52.2) Par.?
sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhāvimānanam / (53.1) Par.?
deyam apyahitaṃ tasyai hitopahitam alpakam // (53.2) Par.?
śraddhāvighātād garbhasya vikṛtiścyutireva vā / (54.1) Par.?
vyaktībhavati māse 'sya tṛtīye gātrapañcakam // (54.2) Par.?
mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca / (55.1) Par.?
samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ // (55.2) Par.?
garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate / (56.1) Par.?
yayā sa puṣṭim āpnoti kedāra iva kulyayā // (56.2) Par.?
caturthe vyaktatāṅgānāṃ cetanāyāśca pañcame / (57.1) Par.?
ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām // (57.2) Par.?
sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame / (58.1) Par.?
garbheṇotpīḍitā doṣās tasmin hṛdayam āśritāḥ / (58.2) Par.?
kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca // (58.3) Par.?
navanītaṃ hitaṃ tatra kolāmbumadhurauṣadhaiḥ / (59.1) Par.?
siddham alpapaṭusnehaṃ laghu svādu ca bhojanam // (59.2) Par.?
candanośīrakalkena limped ūrustanodaram / (60.1) Par.?
śreṣṭhayā vaiṇahariṇaśaśaśoṇitayuktayā // (60.2) Par.?
aśvaghnapattrasiddhena tailenābhyajya mardayet / (61.1) Par.?
paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ // (61.2) Par.?
dārvīmadhukatoyena mṛjāṃ ca pariśīlayet / (62.1) Par.?
ojo 'ṣṭame saṃcarati mātāputrau muhuḥ kramāt // (62.2) Par.?
tena tau mlānamuditau tatra jāto na jīvati / (63.1) Par.?
śiśurojo'navasthānān nārī saṃśayitā bhavet // (63.2) Par.?
kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam / (64.1) Par.?
madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtas tathā // (64.2) Par.?
śuṣkamūlakakolāmlakaṣāyeṇa praśasyate / (65.1) Par.?
śatāhvākalkito vastiḥ satailaghṛtasaindhavaḥ // (65.2) Par.?
tasmiṃs tvekāhayāte 'pi kālaḥ sūterataḥ param / (66.1) Par.?
varṣād vikārakārī syāt kukṣau vātena dhāritaḥ // (66.2) Par.?
śastaśca navame māsi snigdho māṃsarasaudanaḥ / (67.1) Par.?
bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam // (67.2) Par.?
tata eva picuṃ cāsyā yonau nityaṃ nidhāpayet / (68.1) Par.?
vātaghnapattrabhaṅgāmbhaḥ śītaṃ snāne 'nvahaṃ hitam // (68.2) Par.?
niḥsnehāṅgī na navamān māsāt prabhṛti vāsayet / (69.1) Par.?
prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī // (69.2) Par.?
puṃnāmadaurhṛdapraśnaratā puṃsvapnadarśinī / (70.1) Par.?
unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale // (70.2) Par.?
putraṃ sūte 'nyathā kanyāṃ yā cecchati nṛsaṃgatim / (71.1) Par.?
nṛtyavāditragāndharvagandhamālyapriyā ca yā // (71.2) Par.?
klībaṃ tatsaṃkare tatra madhyaṃ kukṣeḥ samunnatam / (72.1) Par.?
yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite // (72.2) Par.?
prāk caiva navamān māsāt sā sūtigṛham āśrayet / (73.1) Par.?
deśe praśaste saṃbhāraiḥ sampannaṃ sādhake 'hani // (73.2) Par.?
tatrodīkṣeta sā sūtiṃ sūtikāparivāritā / (74.1) Par.?
adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ // (74.2) Par.?
adhogurutvam aruciḥ praseko bahumūtratā / (75.1) Par.?
vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe // (75.2) Par.?
yonibhedarujātodasphuraṇasravaṇāni ca / (76.1) Par.?
āvīnām anu janmātas tato garbhodakasrutiḥ // (76.2) Par.?
athopasthitagarbhāṃ tāṃ kṛtakautukamaṅgalām / (77.1) Par.?
hastasthapuṃnāmaphalāṃ svabhyaktoṣṇāmbusecitām // (77.2) Par.?
pāyayet saghṛtāṃ peyāṃ tanau bhūśayane sthitām / (78.1) Par.?
ābhugnasakthim uttānām abhyaktāṅgīṃ punaḥ punaḥ // (78.2) Par.?
adho nābher vimṛdnīyāt kārayej jṛmbhacaṅkramam / (79.1) Par.?
garbhaḥ prayātyavāg evaṃ talliṅgaṃ hṛdvimokṣataḥ // (79.2) Par.?
āviśya jaṭharaṃ garbho vasterupari tiṣṭhati / (80.1) Par.?
āvyo 'bhitvarayantyenāṃ khaṭvām āropayet tataḥ // (80.2) Par.?
atha saṃpīḍite garbhe yonim asyāḥ prasārayet / (81.1) Par.?
mṛdupūrvaṃ pravāheta bāḍham ā prasavācca sā // (81.2) Par.?
harṣayet tāṃ muhuḥ putrajanmaśabdajalānilaiḥ / (82.1) Par.?
pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ // (82.2) Par.?
dhūpayed garbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ / (83.1) Par.?
hiraṇyapuṣpīmūlaṃ ca pāṇipādena dhārayet // (83.2) Par.?
suvarcalāṃ viśalyāṃ vā jarāyvapatane 'pi ca / (84.1) Par.?
kāryam etat tathotkṣipya bāhvorenāṃ vikampayet // (84.2) Par.?
kaṭīm ākoṭayet pārṣṇyā sphijau gāḍhaṃ nipīḍayet / (85.1) Par.?
tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ // (85.2) Par.?
bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ / (86.1) Par.?
pṛthag dvābhyāṃ samastair vā yonilepanadhūpanam // (86.2) Par.?
kuṣṭhatālīśakalkaṃ vā surāmaṇḍena pāyayet / (87.1) Par.?
yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā // (87.2) Par.?
śatāhvāsarṣapājājīśigrutīkṣṇakacitrakaiḥ / (88.1) Par.?
sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam // (88.2) Par.?
tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam / (89.1) Par.?
śatapuṣpāvacākuṣṭhakaṇāsarṣapakalkitaḥ // (89.2) Par.?
nirūhaḥ pātayatyāśu sasnehalavaṇo 'parām / (90.1) Par.?
tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt // (90.2) Par.?
kuśalā pāṇināktena haret kᄆptanakhena vā / (91.1) Par.?
muktagarbhāparāṃ yoniṃ tailenāṅgaṃ ca mardayet // (91.2) Par.?
makkallākhye śirovastikoṣṭhaśūle tu pāyayet / (92.1) Par.?
sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā // (92.2) Par.?
dhānyāmbu vā guḍavyoṣatrijātakarajo'nvitam / (93.1) Par.?
atha bālopacāreṇa bālaṃ yoṣid upācaret // (93.2) Par.?
sūtikā kṣudvatī tailād ghṛtād vā mahatīṃ pibet / (94.1) Par.?
pañcakolakinīṃ mātrām anu coṣṇaṃ guḍodakam // (94.2) Par.?
vātaghnauṣadhatoyaṃ vā tathā vāyur na kupyati / (95.1) Par.?
viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ // (95.2) Par.?
snehāyogyā tu niḥsneham amum eva vidhiṃ bhajet / (96.1) Par.?
pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet // (96.2) Par.?
jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām / (97.1) Par.?
tryahād ūrdhvaṃ vidāryādivargakvāthena sādhitā // (97.2) Par.?
hitā yavāgūḥ snehāḍhyā sātmyataḥ payasāthavā / (98.1) Par.?
saptarātrāt paraṃ cāsyai kramaśo bṛṃhaṇaṃ hitam // (98.2) Par.?
dvādaśāhe 'natikrānte piśitaṃ nopayojayet / (99.1) Par.?
yatnenopacaret sūtāṃ duḥsādhyo hi tadāmayaḥ // (99.2) Par.?
garbhavṛddhiprasavarukkledāsrasrutipīḍanaiḥ / (100.1) Par.?
evaṃ ca māsād adhyardhānmuktāhārādiyantraṇā // (100.2) Par.?
gatasūtābhidhānā syāt punarārtavadarśanāt // (101.1) Par.?
Duration=0.34733510017395 secs.