Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa / (1.2) Par.?
paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa // (1.3) Par.?
yathārṣeṇeha vidhinā caratāvamatena ha / (2.1) Par.?
mayādityād avāptāni yajūṃṣi mithilādhipa // (2.2) Par.?
mahatā tapasā devastapiṣṭhaḥ sevito mayā / (3.1) Par.?
prītena cāhaṃ vibhunā sūryeṇoktastadānagha // (3.2) Par.?
varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham / (4.1) Par.?
tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ // (4.2) Par.?
tataḥ praṇamya śirasā mayoktastapatāṃ varaḥ / (5.1) Par.?
yajūṃṣi nopayuktāni kṣipram icchāmi veditum // (5.2) Par.?
tato māṃ bhagavān āha vitariṣyāmi te dvija / (6.1) Par.?
sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati // (6.2) Par.?
tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru / (7.1) Par.?
vivṛtaṃ ca tato me 'syaṃ praviṣṭā ca sarasvatī // (7.2) Par.?
tato vidahyamāno 'haṃ praviṣṭo 'mbhastadānagha / (8.1) Par.?
avijñānād amarṣācca bhāskarasya mahātmanaḥ // (8.2) Par.?
tato vidahyamānaṃ mām uvāca bhagavān raviḥ / (9.1) Par.?
muhūrtaṃ sahyatāṃ dāhastataḥ śītībhaviṣyasi // (9.2) Par.?
śītībhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ / (10.1) Par.?
pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija // (10.2) Par.?
kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha / (11.1) Par.?
tasyānte cāpunarbhāve buddhistava bhaviṣyati // (11.2) Par.?
prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam / (12.1) Par.?
etāvad uktvā bhagavān astam evābhyavartata // (12.2) Par.?
tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau / (13.1) Par.?
gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm // (13.2) Par.?
tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā / (14.1) Par.?
oṃkāram āditaḥ kṛtvā mama devī sarasvatī // (14.2) Par.?
tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam / (15.1) Par.?
tapatāṃ ca variṣṭhāya niṣaṇṇastatparāyaṇaḥ // (15.2) Par.?
tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham / (16.1) Par.?
cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha // (16.2) Par.?
kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam / (17.1) Par.?
vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ // (17.2) Par.?
tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ / (18.1) Par.?
vyāpto yajño mahārāja pitustava mahātmanaḥ // (18.2) Par.?
miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham / (19.1) Par.?
svavedadakṣiṇāyātha vimarde mātulena ha // (19.2) Par.?
sumantunātha pailena tathā jaimininā ca vai / (20.1) Par.?
pitrā te munibhiścaiva tato 'ham anumānitaḥ // (20.2) Par.?
daśa pañca ca prāptāni yajūṃṣyarkānmayānagha / (21.1) Par.?
tathaiva lomaharṣācca purāṇam avadhāritam // (21.2) Par.?
bījam etat puraskṛtya devīṃ caiva sarasvatīm / (22.1) Par.?
sūryasya cānubhāvena pravṛtto 'haṃ narādhipa // (22.2) Par.?
kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me / (23.1) Par.?
yathābhilaṣitaṃ mārgaṃ tathā taccopapāditam // (23.2) Par.?
śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham / (24.1) Par.?
sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ // (24.2) Par.?
śākhāḥ pañcadaśemāstu vidyā bhāskaradarśitāḥ / (25.1) Par.?
pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam // (25.2) Par.?
kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam / (26.1) Par.?
cintaye tatra cāgatya gandharvo mām apṛcchata // (26.2) Par.?
viśvāvasustato rājan vedāntajñānakovidaḥ / (27.1) Par.?
caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva / (27.2) Par.?
pañcaviṃśatimaṃ praśnaṃ papracchānvīkṣikīṃ tathā // (27.3) Par.?
viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca / (28.1) Par.?
jñānaṃ jñeyaṃ tathājño jñaḥ kastapā atapāstathā / (28.2) Par.?
sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca // (28.3) Par.?
vedyāvedyaṃ tathā rājann acalaṃ calam eva ca / (29.1) Par.?
apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam // (29.2) Par.?
athoktaśca mayā rājan rājā gandharvasattamaḥ / (30.1) Par.?
pṛṣṭavān anupūrveṇa praśnam uttamam arthavat // (30.2) Par.?
muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye / (31.1) Par.?
bāḍham ityeva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ // (31.2) Par.?
tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm / (32.1) Par.?
manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam // (32.2) Par.?
tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva / (33.1) Par.?
mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām // (33.2) Par.?
caturthī rājaśārdūla vidyaiṣā sāṃparāyikī / (34.1) Par.?
udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā // (34.2) Par.?
athoktastu mayā rājan rājā viśvāvasustadā / (35.1) Par.?
śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha // (35.2) Par.?
viśvāviśveti yad idaṃ gandharvendrānupṛcchasi / (36.1) Par.?
viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram // (36.2) Par.?
triguṇaṃ guṇakartṛtvād aviśvo niṣkalastathā / (37.1) Par.?
aśvastathaiva mithunam evam evānudṛśyate // (37.2) Par.?
avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam / (38.1) Par.?
tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā // (38.2) Par.?
jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca / (39.1) Par.?
ajñaśca jñaśca puruṣastasmānniṣkala ucyate // (39.2) Par.?
kastapā atapāḥ proktaḥ ko 'sau puruṣa ucyate / (40.1) Par.?
tapāḥ prakṛtir ityāhur atapā niṣkalaḥ smṛtaḥ // (40.2) Par.?
tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate / (41.1) Par.?
calācalam iti proktaṃ tvayā tad api me śṛṇu // (41.2) Par.?
calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ / (42.1) Par.?
akṣepasargayoḥ kartā niścalaḥ puruṣaḥ smṛtaḥ // (42.2) Par.?
ajāvubhāvaprajau ca akṣayau cāpyubhāvapi / (43.1) Par.?
ajau nityāvubhau prāhur adhyātmagatiniścayāḥ // (43.2) Par.?
akṣayatvāt prajanane ajam atrāhur avyayam / (44.1) Par.?
akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate // (44.2) Par.?
guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ / (45.1) Par.?
eṣā te ''nvīkṣikī vidyā caturthī sāṃparāyikī // (45.2) Par.?
vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi / (46.1) Par.?
ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ // (46.2) Par.?
jāyante ca mriyante ca yasminn ete yataścyutāḥ / (47.1) Par.?
vedārthaṃ ye na jānanti vedyaṃ gandharvasattama // (47.2) Par.?
sāṅgopāṅgān api yadi pañca vedān adhīyate / (48.1) Par.?
vedavedyaṃ na jānīte vedabhāravaho hi saḥ // (48.2) Par.?
yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama / (49.1) Par.?
viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam // (49.2) Par.?
tathā vedyam avedyaṃ ca vedavidyo na vindati / (50.1) Par.?
sa kevalaṃ mūḍhamatir jñānabhāravahaḥ smṛtaḥ // (50.2) Par.?
draṣṭavyau nityam evaitau tatpareṇāntarātmanā / (51.1) Par.?
yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ // (51.2) Par.?
ajasraṃ janmanidhanaṃ cintayitvā trayīm imām / (52.1) Par.?
parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ // (52.2) Par.?
yadā tu paśyate 'tyantam ahanyahani kāśyapa / (53.1) Par.?
tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati // (53.2) Par.?
anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ / (54.1) Par.?
tasya dvāvanupaśyeta tam ekam iti sādhavaḥ // (54.2) Par.?
tenaitannābhijānanti pañcaviṃśakam acyutam / (55.1) Par.?
janmamṛtyubhayād yogāḥ sāṃkhyāśca paramaiṣiṇaḥ // (55.2) Par.?
viśvāvasur uvāca / (56.1) Par.?
pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama / (56.2) Par.?
tathā tanna tathā veti tad bhavān vaktum arhati // (56.3) Par.?
jaigīṣavyasyāsitasya devalasya ca me śrutam / (57.1) Par.?
parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ // (57.2) Par.?
bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca / (58.1) Par.?
gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ // (58.2) Par.?
nāradasyāsureścaiva pulastyasya ca dhīmataḥ / (59.1) Par.?
sanatkumārasya tataḥ śukrasya ca mahātmanaḥ // (59.2) Par.?
kaśyapasya pituścaiva pūrvam eva mayā śrutam / (60.1) Par.?
tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ // (60.2) Par.?
daivatebhyaḥ pitṛbhyaśca daityebhyaśca tatastataḥ / (61.1) Par.?
prāptam etanmayā kṛtsnaṃ vedyaṃ nityaṃ vadantyuta // (61.2) Par.?
tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa / (62.1) Par.?
bhavān prabarhaḥ śāstrāṇāṃ pragalbhaścātibuddhimān // (62.2) Par.?
na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ / (63.1) Par.?
kathyate devaloke ca pitṛloke ca brāhmaṇa // (63.2) Par.?
brahmalokagatāścaiva kathayanti maharṣayaḥ / (64.1) Par.?
patiśca tapatāṃ śaśvad ādityastava bhāṣate // (64.2) Par.?
sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca / (65.1) Par.?
tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ // (65.2) Par.?
niḥsaṃdigdhaṃ prabuddhastvaṃ budhyamānaścarācaram / (66.1) Par.?
śrotum icchāmi tajjñānaṃ ghṛtaṃ maṇḍamayaṃ yathā // (66.2) Par.?
yājñavalkya uvāca / (67.1) Par.?
kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama / (67.2) Par.?
jijñāsasi ca māṃ rājaṃstannibodha yathāśrutam // (67.3) Par.?
abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ / (68.1) Par.?
na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam // (68.2) Par.?
anenāpratibodhena pradhānaṃ pravadanti tam / (69.1) Par.?
sāṃkhyayogāśca tattvajñā yathāśrutinidarśanāt // (69.2) Par.?
paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha / (70.1) Par.?
ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati / (70.2) Par.?
na tu paśyati paśyaṃstu yaścainam anupaśyati // (70.3) Par.?
pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama / (71.1) Par.?
na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ // (71.2) Par.?
matsyevodakam anveti pravartati pravartanāt / (72.1) Par.?
yathaiva budhyate matsyastathaiṣo 'pyanubudhyate / (72.2) Par.?
sasnehaḥ sahavāsācca sābhimānaśca nityaśaḥ // (72.3) Par.?
sa nimajjati kālasya yadaikatvaṃ na budhyate / (73.1) Par.?
unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ // (73.2) Par.?
yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ / (74.1) Par.?
tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati // (74.2) Par.?
anyaśca rājann avarastathānyaḥ pañcaviṃśakaḥ / (75.1) Par.?
tatsthatvād anupaśyanti eka eveti sādhavaḥ // (75.2) Par.?
tenaitannābhinandanti pañcaviṃśakam acyutam / (76.1) Par.?
janmamṛtyubhayād bhītā yogāḥ sāṃkhyāśca kāśyapa / (76.2) Par.?
ṣaḍviṃśam anupaśyanti śucayastatparāyaṇāḥ // (76.3) Par.?
yadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati / (77.1) Par.?
tadā sa sarvavid vidvānna punarjanma vindati // (77.2) Par.?
evam apratibuddhaśca budhyamānaśca te 'nagha / (78.1) Par.?
buddhaścokto yathātattvaṃ mayā śrutinidarśanāt // (78.2) Par.?
paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa / (79.1) Par.?
kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat // (79.2) Par.?
viśvāvasur uvāca / (80.1) Par.?
tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat / (80.2) Par.?
svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste // (80.3) Par.?
yājñavalkya uvāca / (81.1) Par.?
evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena / (81.2) Par.?
tuṣṭaśca tuṣṭyā parayābhinandya pradakṣiṇaṃ mama kṛtvā mahātmā // (81.3) Par.?
brahmādīnāṃ khecarāṇāṃ kṣitau ca ye cādhastāt saṃvasante narendra / (82.1) Par.?
tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai // (82.2) Par.?
sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca / (83.1) Par.?
ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam // (83.2) Par.?
jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra / (84.1) Par.?
tasmājjñānaṃ tattvato 'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ // (84.2) Par.?
prāpya jñānaṃ brāhmaṇāt kṣatriyād vā vaiśyācchūdrād api nīcād abhīkṣṇam / (85.1) Par.?
śraddhātavyaṃ śraddadhānena nityaṃ na śraddhinaṃ janmamṛtyū viśetām // (85.2) Par.?
sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma / (86.1) Par.?
tattvaṃ śāstraṃ brahmabuddhyā bravīmi sarvaṃ viśvaṃ brahma caitat samastam // (86.2) Par.?
brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ / (87.1) Par.?
nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ // (87.2) Par.?
ajñānataḥ karmayoniṃ bhajante tāṃ tāṃ rājaṃste yathā yāntyabhāvam / (88.1) Par.?
tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam // (88.2) Par.?
tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te / (89.1) Par.?
tasthau brahmā tasthivāṃścāparo yas tasmai nityaṃ mokṣam āhur dvijendrāḥ // (89.2) Par.?
yat te pṛṣṭaṃ tanmayā copadiṣṭaṃ yāthātathyaṃ tad viśoko bhavasva / (90.1) Par.?
rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam // (90.2) Par.?
bhīṣma uvāca / (91.1) Par.?
sa evam anuśāstastu yājñavalkyena dhīmatā / (91.2) Par.?
prītimān abhavad rājā mithilādhipatistadā // (91.3) Par.?
gate munivare tasmin kṛte cāpi pradakṣiṇe / (92.1) Par.?
daivarātir narapatir āsīnastatra mokṣavit // (92.2) Par.?
gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca / (93.1) Par.?
ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā // (93.2) Par.?
videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai / (94.1) Par.?
yatidharmam upāsaṃścāpyavasanmithilādhipaḥ // (94.2) Par.?
sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ / (95.1) Par.?
dharmādharmau ca rājendra prākṛtaṃ parigarhayan // (95.2) Par.?
anantam iti kṛtvā sa nityaṃ kevalam eva ca / (96.1) Par.?
dharmādharmau puṇyapāpe satyāsatye tathaiva ca // (96.2) Par.?
janmamṛtyū ca rājendra prākṛtaṃ tad acintayat / (97.1) Par.?
brahmāvyaktasya karmedam iti nityaṃ narādhipa // (97.2) Par.?
paśyanti yogāḥ sāṃkhyāśca svaśāstrakṛtalakṣaṇāḥ / (98.1) Par.?
iṣṭāniṣṭaviyuktaṃ hi tasthau brahma parātparam / (98.2) Par.?
nityaṃ tam āhur vidvāṃsaḥ śucistasmācchucir bhava // (98.3) Par.?
dīyate yacca labhate dattaṃ yaccānumanyate / (99.1) Par.?
dadāti ca naraśreṣṭha pratigṛhṇāti yacca ha / (99.2) Par.?
dadātyavyaktam evaitat pratigṛhṇāti tacca vai // (99.3) Par.?
ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet / (100.1) Par.?
evaṃ manyasva satatam anyathā mā vicintaya // (100.2) Par.?
yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ / (101.1) Par.?
tena tīrthāni yajñāśca sevitavyā vipaścitā // (101.2) Par.?
na svādhyāyaistapobhir vā yajñair vā kurunandana / (102.1) Par.?
labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate // (102.2) Par.?
tathaiva mahataḥ sthānam āhaṃkārikam eva ca / (103.1) Par.?
ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt // (103.2) Par.?
ye tvavyaktāt paraṃ nityaṃ jānate śāstratatparāḥ / (104.1) Par.?
janmamṛtyuviyuktaṃ ca viyuktaṃ sad asacca yat // (104.2) Par.?
etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt / (105.1) Par.?
jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ // (105.2) Par.?
durgaṃ janma nidhanaṃ cāpi rājan na bhūtikaṃ jñānavido vadanti / (106.1) Par.?
yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau // (106.2) Par.?
tasmād upāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram / (107.1) Par.?
kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi // (107.2) Par.?
upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ / (108.1) Par.?
yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti // (108.2) Par.?
Duration=0.63094902038574 secs.