Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha / (1.2) Par.?
dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet // (1.3) Par.?
tapasā vā sumahatā karmaṇā vā śrutena vā / (2.1) Par.?
rasāyanaprayogair vā kair nopaiti jarāntakau // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.2) Par.?
bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca // (3.3) Par.?
vaideho janako rājā maharṣiṃ vedavittamam / (4.1) Par.?
paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam // (4.2) Par.?
kena vṛttena bhagavann atikrāmejjarāntakau / (5.1) Par.?
tapasā vātha buddhyā vā karmaṇā vā śrutena vā // (5.2) Par.?
evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit / (6.1) Par.?
nivṛttir naitayor asti nānivṛttiḥ kathaṃcana // (6.2) Par.?
na hyahāni nivartante na māsā na punaḥ kṣapāḥ / (7.1) Par.?
so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ // (7.2) Par.?
sarvabhūtasamucchedaḥ srotasevohyate sadā / (8.1) Par.?
uhyamānaṃ nimajjantam aplave kālasāgare / (8.2) Par.?
jarāmṛtyumahāgrāhe na kaścid abhipadyate // (8.3) Par.?
naivāsya bhavitā kaścinnāsau bhavati kasyacit / (9.1) Par.?
pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ / (9.2) Par.?
nāyam atyantasaṃvāso labdhapūrvo hi kenacit // (9.3) Par.?
kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ / (10.1) Par.?
kālena jātā jātā hi vāyunevābhrasaṃcayāḥ // (10.2) Par.?
jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva / (11.1) Par.?
balināṃ durbalānāṃ ca hrasvānāṃ mahatām api // (11.2) Par.?
evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca / (12.1) Par.?
kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret // (12.2) Par.?
kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā / (13.1) Par.?
kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi // (13.2) Par.?
draṣṭā svargasya na hyasti tathaiva narakasya ca / (14.1) Par.?
āgamāṃs tv anatikramya dadyāccaiva yajeta ca // (14.2) Par.?
Duration=0.052277088165283 secs.