UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6312
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
sukhaduḥkhaviparyāso yadā samupapadyate / (1.2)
Par.?
nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam // (1.3)
Par.?
svabhāvād yatnam ātiṣṭhed yatnavānnāvasīdati / (2.1)
Par.?
jarāmaraṇarogebhyaḥ priyam ātmānam uddharet // (2.2)
Par.?
rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ / (3.1)
Par.?
sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ // (3.2)
Par.?
vyādhitasya vivitsābhistrasyato jīvitaiṣiṇaḥ / (4.1)
Par.?
avaśasya vināśāya śarīram apakṛṣyate // (4.2)
Par.?
sravanti na nivartante srotāṃsi saritām iva / (5.1)
Par.?
āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ // (5.2)
Par.?
vyatyayo hyayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ / (6.1)
Par.?
jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate // (6.2)
Par.?
sukhaduḥkhāni bhūtānām ajaro jarayann asau / (7.1)
Par.?
ādityo hyastam abhyeti punaḥ punar udeti ca // (7.2)
Par.?
adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān / (8.1)
Par.?
iṣṭāniṣṭānmanuṣyāṇām astaṃ gacchanti rātrayaḥ // (8.2)
Par.?
yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt / (9.1)
Par.?
yadi syānna parādhīnaṃ puruṣasya kriyāphalam // (9.2)
Par.?
saṃyatāśca hi dakṣāśca matimantaśca mānavāḥ / (10.1)
Par.?
dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ // (10.2)
Par.?
apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ / (11.1)
Par.?
āśīrbhir apyasaṃyuktā dṛśyante sarvakāminaḥ // (11.2)
Par.?
bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ / (12.1)
Par.?
vañcanāyāṃ ca lokasya sa sukheṣveva jīryate // (12.2)
Par.?
aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati / (13.1)
Par.?
kaścit karmānusṛtyānyo na prāpyam adhigacchati // (13.2)
Par.?
aparādhaṃ samācakṣva puruṣasya svabhāvataḥ / (14.1)
Par.?
śukram anyatra sambhūtaṃ punar anyatra gacchati // (14.2)
Par.?
tasya yonau prasaktasya garbho bhavati vā na vā / (15.1)
Par.?
āmrapuṣpopamā yasya nivṛttir upalabhyate // (15.2)
Par.?
keṣāṃcit putrakāmānām anusaṃtānam icchatām / (16.1)
Par.?
siddhau prayatamānānāṃ naivāṇḍam upajāyate // (16.2)
Par.?
garbhāccodvijamānānāṃ kruddhād āśīviṣād iva / (17.1)
Par.?
āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ // (17.2)
Par.?
devān iṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ / (18.1)
Par.?
daśa māsān paridhṛtā jāyante kulapāṃsanāḥ // (18.2)
Par.?
apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān / (19.1)
Par.?
vipulān abhijāyante labdhāstair eva maṅgalaiḥ // (19.2)
Par.?
anyonyaṃ samabhipretya maithunasya samāgame / (20.1)
Par.?
upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate // (20.2)
Par.?
śīrṇaṃ paraśarīreṇa
nicchavīkaṃ śarīriṇam / (21.1)
Par.?
prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam // (21.2)
Par.?
nirdagdhaṃ paradehena paradehaṃ calācalam / (22.1)
Par.?
vinaśyantaṃ vināśānte nāvi nāvam ivāhitam // (22.2)
Par.?
saṃgatyā jaṭhare nyastaṃ retobindum acetanam / (23.1)
Par.?
kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi // (23.2)
Par.?
annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ / (24.1)
Par.?
tasminn evodare garbhaḥ kiṃ nānnam iva jīryate // (24.2)
Par.?
garbhamūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ / (25.1)
Par.?
dhāraṇe vā visarge vā na kartur vidyate vaśaḥ // (25.2)
Par.?
sravanti hyudarād garbhā jāyamānāstathāpare / (26.1)
Par.?
āgamena sahānyeṣāṃ vināśa upapadyate // (26.2)
Par.?
etasmād yonisaṃbandhād yo jīvan parimucyate / (27.1)
Par.?
prajāṃ ca labhate kāṃcit punar dvaṃdveṣu majjati // (27.2)
Par.?
śatasya sahajātasya saptamīṃ daśamīṃ daśām / (28.1)
Par.?
prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ // (28.2)
Par.?
nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ / (29.1)
Par.?
vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva // (29.2)
Par.?
vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam / (30.1)
Par.?
vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ // (30.2)
Par.?
te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ / (31.1)
Par.?
vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ // (31.2)
Par.?
te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca / (32.1)
Par.?
dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ // (32.2)
Par.?
ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ / (33.1)
Par.?
śvāpadāni daridrāṃśca prāyo nārtā bhavanti te // (33.2)
Par.?
ghorān api durādharṣānnṛpatīn ugratejasaḥ / (34.1)
Par.?
ākramya roga ādatte paśūn paśupaco yathā // (34.2) Par.?
iti lokam anākrandaṃ mohaśokapariplutam / (35.1)
Par.?
srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā // (35.2)
Par.?
na dhanena na rājyena nogreṇa tapasā tathā / (36.1)
Par.?
svabhāvā vyativartante ye niyuktāḥ śarīriṣu // (36.2)
Par.?
na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ / (37.1)
Par.?
nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati // (37.2)
Par.?
uparyupari lokasya sarvo bhavitum icchati / (38.1)
Par.?
yatate ca yathāśakti na ca tad vartate tathā // (38.2)
Par.?
aiśvaryamadamattāṃśca mattānmadyamadena ca / (39.1)
Par.?
apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate // (39.2)
Par.?
kleśāḥ pratinivartante keṣāṃcid asamīkṣitāḥ / (40.1)
Par.?
svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate // (40.2)
Par.?
mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu / (41.1)
Par.?
vahanti śibikām anye yāntyanye śibikāgatāḥ // (41.2)
Par.?
sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ / (42.1)
Par.?
manujāśca śatastrīkāḥ śataśo vidhavāḥ striyaḥ // (42.2)
Par.?
dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ / (43.1)
Par.?
idam anyat paraṃ paśya mātra mohaṃ kariṣyasi // (43.2)
Par.?
tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja / (44.1)
Par.?
ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja // (44.2)
Par.?
etat te paramaṃ guhyam ākhyātam ṛṣisattama / (45.1)
Par.?
yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ // (45.2)
Par.?
bhīṣma uvāca / (46.1)
Par.?
nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān / (46.2)
Par.?
saṃcintya manasā dhīro niścayaṃ nādhyagacchata // (46.3)
Par.?
putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ / (47.1)
Par.?
kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam // (47.2)
Par.?
tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ / (48.1)
Par.?
parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim // (48.2)
Par.?
kathaṃ tvaham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim / (49.1)
Par.?
nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare // (49.2)
Par.?
paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ / (50.1)
Par.?
sarvasaṅgān parityajya niścitāṃ manaso gatim // (50.2)
Par.?
tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati / (51.1)
Par.?
akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ // (51.2)
Par.?
na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ / (52.1)
Par.?
avabandho hi muktasya karmabhir nopapadyate // (52.2)
Par.?
tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram / (53.1)
Par.?
vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram // (53.2)
Par.?
na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā / (54.1)
Par.?
kampitaḥ patate bhūmiṃ punaścaivādhirohati / (54.2)
Par.?
kṣīyate hi sadā somaḥ punaścaivābhipūryate // (54.3)
Par.?
ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ / (55.1)
Par.?
sarvatasteja ādatte nityam akṣayamaṇḍalaḥ // (55.2)
Par.?
ato me rocate gantum ādityaṃ dīptatejasam / (56.1)
Par.?
atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā // (56.2)
Par.?
sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram / (57.1)
Par.?
ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham // (57.2)
Par.?
āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam / (58.1)
Par.?
devadānavagandharvān piśācoragarākṣasān // (58.2)
Par.?
lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ / (59.1)
Par.?
paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ // (59.2)
Par.?
athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam / (60.1)
Par.?
tasmād anujñāṃ samprāpya jagāma pitaraṃ prati // (60.2)
Par.?
so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim / (61.1)
Par.?
śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavānmuniḥ // (61.2)
Par.?
śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam / (62.1)
Par.?
bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham // (62.2)
Par.?
nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ / (63.1)
Par.?
mokṣam evānusaṃcintya gamanāya mano dadhe / (63.2)
Par.?
pitaraṃ samparityajya jagāma dvijasattamaḥ // (63.3)
Par.?
Duration=0.92683696746826 secs.