Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6302
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
aparityajya gārhasthyaṃ kururājarṣisattama / (1.2) Par.?
kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me // (1.3) Par.?
saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ / (2.1) Par.?
paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.2) Par.?
janakasya ca saṃvādaṃ sulabhāyāśca bhārata // (3.3) Par.?
saṃnyāsaphalikaḥ kaścid babhūva nṛpatiḥ purā / (4.1) Par.?
maithilo janako nāma dharmadhvaja iti śrutaḥ // (4.2) Par.?
sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ / (5.1) Par.?
indriyāṇi samādhāya śaśāsa vasudhām imām // (5.2) Par.?
tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām / (6.1) Par.?
lokeṣu spṛhayantyanye puruṣāḥ puruṣeśvara // (6.2) Par.?
atha dharmayuge tasmin yogadharmam anuṣṭhitā / (7.1) Par.?
mahīm anucacāraikā sulabhā nāma bhikṣukī // (7.2) Par.?
tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ / (8.1) Par.?
tatra tatra śruto mokṣe kathyamānastridaṇḍibhiḥ // (8.2) Par.?
sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā / (9.1) Par.?
darśane jātasaṃkalpā janakasya babhūva ha // (9.2) Par.?
tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ / (10.1) Par.?
abibhrad anavadyāṅgī rūpam anyad anuttamam // (10.2) Par.?
cakṣurnimeṣamātreṇa laghvastragatigāminī / (11.1) Par.?
videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā // (11.2) Par.?
sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām / (12.1) Par.?
bhaikṣacaryāpadeśena dadarśa mithileśvaram // (12.2) Par.?
rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā / (13.1) Par.?
keyaṃ kasya kuto veti babhūvāgatavismayaḥ // (13.2) Par.?
tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam / (14.1) Par.?
pūjitāṃ pādaśaucena varānnenāpyatarpayat // (14.2) Par.?
atha bhuktavatī prītā rājānaṃ mantribhir vṛtam / (15.1) Par.?
sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī // (15.2) Par.?
sulabhā tvasya dharmeṣu mukto neti sasaṃśayā / (16.1) Par.?
sattvaṃ sattvena yogajñā praviveśa mahīpate // (16.2) Par.?
netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ / (17.1) Par.?
sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha // (17.2) Par.?
janako 'pyutsmayan rājā bhāvam asyā viśeṣayan / (18.1) Par.?
pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ // (18.2) Par.?
tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam / (19.1) Par.?
chatrādiṣu vimuktasya muktāyāśca tridaṇḍake // (19.2) Par.?
bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi / (20.1) Par.?
kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ // (20.2) Par.?
śrute vayasi jātau ca sadbhāvo nādhigamyate / (21.1) Par.?
eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame // (21.2) Par.?
chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ / (22.1) Par.?
sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me // (22.2) Par.?
yasmāccaitanmayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā / (23.1) Par.?
yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu // (23.2) Par.?
pārāśaryasagotrasya vṛddhasya sumahātmanaḥ / (24.1) Par.?
bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ // (24.2) Par.?
sāṃkhyajñāne tathā yoge mahīpālavidhau tathā / (25.1) Par.?
trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ // (25.2) Par.?
sa yathāśāstradṛṣṭena mārgeṇeha parivrajan / (26.1) Par.?
vārṣikāṃścaturo māsān purā mayi sukhoṣitaḥ // (26.2) Par.?
tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ / (27.1) Par.?
śrāvitastrividhaṃ mokṣaṃ na ca rājyād vicālitaḥ // (27.2) Par.?
so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām / (28.1) Par.?
muktarāgaścarāmyekaḥ pade paramake sthitaḥ // (28.2) Par.?
vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ / (29.1) Par.?
jñānād eva ca vairāgyaṃ jāyate yena mucyate // (29.2) Par.?
jñānena kurute yatnaṃ yatnena prāpyate mahat / (30.1) Par.?
mahad dvaṃdvapramokṣāya sā siddhir yā vayo'tigā // (30.2) Par.?
seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā / (31.1) Par.?
ihaiva gatamohena caratā muktasaṅginā // (31.2) Par.?
yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā / (32.1) Par.?
janayatyaṅkuraṃ karma nṛṇāṃ tadvat punarbhavam // (32.2) Par.?
yathā cottāpitaṃ bījaṃ kapāle yatra tatra vā / (33.1) Par.?
prāpyāpyaṅkurahetutvam abījatvānna jāyate // (33.2) Par.?
tadvad bhagavatā tena śikhāproktena bhikṣuṇā / (34.1) Par.?
jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate // (34.2) Par.?
nābhiṣajati kasmiṃścinnānarthe na parigrahe / (35.1) Par.?
nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ // (35.2) Par.?
yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet / (36.1) Par.?
savyaṃ vāsyā ca yas takṣet samāvetāvubhau mama // (36.2) Par.?
sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ / (37.1) Par.?
muktasaṅgaḥ sthito rājye viśiṣṭo 'nyaistridaṇḍibhiḥ // (37.2) Par.?
mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ / (38.1) Par.?
jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām // (38.2) Par.?
jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ / (39.1) Par.?
karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ // (39.2) Par.?
prahāyobhayam apyetajjñānaṃ karma ca kevalam / (40.1) Par.?
tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā // (40.2) Par.?
yame ca niyame caiva dveṣe kāme parigrahe / (41.1) Par.?
māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ // (41.2) Par.?
tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit / (42.1) Par.?
chatrādiṣu kathaṃ na syāt tulyahetau parigrahe // (42.2) Par.?
yena yena hi yasyārthaḥ kāraṇeneha kasyacit / (43.1) Par.?
tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe // (43.2) Par.?
doṣadarśī tu gārhasthye yo vrajatyāśramāntaram / (44.1) Par.?
utsṛjan parigṛhṇaṃśca so 'pi saṅgānna mucyate // (44.2) Par.?
ādhipatye tathā tulye nigrahānugrahātmani / (45.1) Par.?
rājarṣibhikṣukācāryā mucyante kena hetunā // (45.2) Par.?
atha satyādhipatye 'pi jñānenaiveha kevalam / (46.1) Par.?
mucyante kiṃ na mucyante pade paramake sthitāḥ // (46.2) Par.?
kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ / (47.1) Par.?
liṅgānyatyartham etāni na mokṣāyeti me matiḥ // (47.2) Par.?
yadi satyapi liṅge 'smiñ jñānam evātra kāraṇam / (48.1) Par.?
nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam // (48.2) Par.?
atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ / (49.1) Par.?
kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate // (49.2) Par.?
ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam / (50.1) Par.?
kaiṃcanye cetare caiva jantur jñānena mucyate // (50.2) Par.?
tasmād dharmārthakāmeṣu tathā rājyaparigrahe / (51.1) Par.?
bandhanāyataneṣveṣu viddhyabandhe pade sthitam // (51.2) Par.?
rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ / (52.1) Par.?
mokṣāśmaniśiteneha chinnastyāgāsinā mayā // (52.2) Par.?
so 'ham evaṃgato mukto jātāsthastvayi bhikṣuki / (53.1) Par.?
ayathārtho hi te varṇo vakṣyāmi śṛṇu tanmama // (53.2) Par.?
saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ / (54.1) Par.?
tavaitāni samastāni niyamaśceti saṃśayaḥ // (54.2) Par.?
yaccāpyananurūpaṃ te liṅgasyāsya viceṣṭitam / (55.1) Par.?
mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ // (55.2) Par.?
na ca kāmasamāyukte mukte 'pyasti tridaṇḍakam / (56.1) Par.?
na rakṣyate tvayā cedaṃ na muktasyāsti gopanā // (56.2) Par.?
matpakṣasaṃśrayāccāyaṃ śṛṇu yaste vyatikramaḥ / (57.1) Par.?
āśrayantyāḥ svabhāvena mama pūrvaparigraham // (57.2) Par.?
praveśaste kṛtaḥ kena mama rāṣṭre pure tathā / (58.1) Par.?
kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama // (58.2) Par.?
varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham / (59.1) Par.?
nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram // (59.2) Par.?
vartase mokṣadharmeṣu gārhasthye tvaham āśrame / (60.1) Par.?
ayaṃ cāpi sukaṣṭaste dvitīyo ''śramasaṃkaraḥ // (60.2) Par.?
sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām / (61.1) Par.?
sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ // (61.2) Par.?
atha jīvati te bhartā proṣito 'pyatha vā kvacit / (62.1) Par.?
agamyā parabhāryeti caturtho dharmasaṃkaraḥ // (62.2) Par.?
sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi / (63.1) Par.?
avijñānena vā yuktā mithyājñānena vā punaḥ // (63.2) Par.?
atha vāpi svatantrāsi svadoṣeṇeha kenacit / (64.1) Par.?
yadi kiṃcicchrutaṃ te 'sti sarvaṃ kṛtam anarthakam // (64.2) Par.?
idam anyat tṛtīyaṃ te bhāvasparśavighātakam / (65.1) Par.?
duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam // (65.2) Par.?
na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ / (66.1) Par.?
yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api // (66.2) Par.?
tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi / (67.1) Par.?
matpakṣapratighātāya svapakṣodbhāvanāya ca // (67.2) Par.?
sā svenāmarṣajena tvam ṛddhimohena mohitā / (68.1) Par.?
bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā // (68.2) Par.?
icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ / (69.1) Par.?
alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ // (69.2) Par.?
mā sprākṣīḥ sadhu jānīṣva svaśāstram anupālaya / (70.1) Par.?
kṛteyaṃ hi vijijñāsā mukto neti tvayā mama / (70.2) Par.?
etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum // (70.3) Par.?
sā yadi tvaṃ svakāryeṇa yadyanyasya mahīpateḥ / (71.1) Par.?
tattvaṃ satrapraticchannā mayi nārhasi gūhitum // (71.2) Par.?
na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana / (72.1) Par.?
na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ // (72.2) Par.?
rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam / (73.1) Par.?
rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam // (73.2) Par.?
ata etair balair ete balinaḥ svārtham icchatā / (74.1) Par.?
ārjavenābhigantavyā vināśāya hyanārjavam // (74.2) Par.?
sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ / (75.1) Par.?
kṛtyam āgamane caiva vaktum arhasi tattvataḥ // (75.2) Par.?
ityetair asukhair vākyair ayuktair asamañjasaiḥ / (76.1) Par.?
pratyādiṣṭā narendreṇa sulabhā na vyakampata // (76.2) Par.?
uktavākye tu nṛpatau sulabhā cārudarśanā / (77.1) Par.?
tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum // (77.2) Par.?
navabhir navabhiścaiva doṣair vāgbuddhidūṣaṇaiḥ / (78.1) Par.?
apetam upapannārtham aṣṭādaśaguṇānvitam // (78.2) Par.?
saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ / (79.1) Par.?
pañcaitānyarthajātāni vākyam ityucyate nṛpa // (79.2) Par.?
eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam / (80.1) Par.?
śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ // (80.2) Par.?
jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate / (81.1) Par.?
tatrātiśayinī buddhistat saukṣmyam iti vartate // (81.2) Par.?
doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ / (82.1) Par.?
kaṃcid artham abhipretya sā saṃkhyetyupadhāryatām // (82.2) Par.?
idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam / (83.1) Par.?
kramayogaṃ tam apyāhur vākyaṃ vākyavido janāḥ // (83.2) Par.?
dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ / (84.1) Par.?
idaṃ tad iti vākyānte procyate sa vinirṇayaḥ // (84.2) Par.?
icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate / (85.1) Par.?
tatra yā nṛpate vṛttistat prayojanam iṣyate // (85.2) Par.?
tānyetāni yathoktāni saukṣmyādīni janādhipa / (86.1) Par.?
ekārthasamavetāni vākyaṃ mama niśāmaya // (86.2) Par.?
upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam / (87.1) Par.?
nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava // (87.2) Par.?
na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca / (88.1) Par.?
nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam // (88.2) Par.?
na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca / (89.1) Par.?
na śeṣaṃ nānukalpena niṣkāraṇam ahetukam // (89.2) Par.?
kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā / (90.1) Par.?
hrīto 'nukrośato mānānna vakṣyāmi kathaṃcana // (90.2) Par.?
vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa / (91.1) Par.?
samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate // (91.2) Par.?
vaktavye tu yadā vaktā śrotāram avamanyate / (92.1) Par.?
svārtham āha parārthaṃ vā tadā vākyaṃ na rohati // (92.2) Par.?
atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ / (93.1) Par.?
viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat // (93.2) Par.?
yastu vaktā dvayor artham aviruddhaṃ prabhāṣate / (94.1) Par.?
śrotuścaivātmanaścaiva sa vaktā netaro nṛpa // (94.2) Par.?
tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā / (95.1) Par.?
avikṣiptamanā rājann ekāgraḥ śrotum arhasi // (95.2) Par.?
kāsi kasya kuto veti tvayāham abhicoditā / (96.1) Par.?
tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu // (96.2) Par.?
yathā jatu ca kāṣṭhaṃ ca pāṃsavaścodabindubhiḥ / (97.1) Par.?
suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ // (97.2) Par.?
śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca / (98.1) Par.?
pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat // (98.2) Par.?
na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ / (99.1) Par.?
ekaikasyeha vijñānaṃ nāstyātmani tathā pare // (99.2) Par.?
na veda cakṣuścakṣuṣṭvaṃ śrotraṃ nātmani vartate / (100.1) Par.?
tathaiva vyabhicāreṇa na vartante parasparam / (100.2) Par.?
saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ // (100.3) Par.?
bāhyān anyān apekṣante guṇāṃstān api me śṛṇu / (101.1) Par.?
rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ / (101.2) Par.?
yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ // (101.3) Par.?
jñānajñeyāntare tasmin mano nāmāparo guṇaḥ / (102.1) Par.?
vicārayati yenāyaṃ niścaye sādhvasādhunī // (102.2) Par.?
dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ / (103.1) Par.?
yena saṃśayapūrveṣu boddhavyeṣu vyavasyati // (103.2) Par.?
atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ / (104.1) Par.?
mahāsattvo 'lpasattvo vā jantur yenānumīyate // (104.2) Par.?
kṣetrajña iti cāpyanyo guṇastatra caturdaśaḥ / (105.1) Par.?
mamāyam iti yenāyaṃ manyate na ca manyate // (105.2) Par.?
atha pañcadaśo rājan guṇastatrāparaḥ smṛtaḥ / (106.1) Par.?
pṛthak kalāsamūhasya sāmagryaṃ tad ihocyate // (106.2) Par.?
guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ / (107.1) Par.?
ākṛtir vyaktir ityetau guṇau yasmin samāśritau // (107.2) Par.?
sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye / (108.1) Par.?
iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ // (108.2) Par.?
ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ / (109.1) Par.?
itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam // (109.2) Par.?
viṃśakaścaiṣa saṃghāto mahābhūtāni pañca ca / (110.1) Par.?
sadasadbhāvayogau ca guṇāvanyau prakāśakau // (110.2) Par.?
ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ / (111.1) Par.?
vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare // (111.2) Par.?
ekaviṃśaśca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ / (112.1) Par.?
samagrā yatra vartante taccharīram iti smṛtam // (112.2) Par.?
avyaktaṃ prakṛtiṃ tvāsāṃ kalānāṃ kaścid icchati / (113.1) Par.?
vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati // (113.2) Par.?
avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm / (114.1) Par.?
prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ // (114.2) Par.?
seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā / (115.1) Par.?
ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ // (115.2) Par.?
bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ / (116.1) Par.?
yāsām eva nipātena kalalaṃ nāma jāyate // (116.2) Par.?
kalalād arbudotpattiḥ peśī cāpyarbudodbhavā / (117.1) Par.?
peśyāstvaṅgābhinirvṛttir nakharomāṇi cāṅgataḥ // (117.2) Par.?
sampūrṇe navame māse jantor jātasya maithila / (118.1) Par.?
jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ // (118.2) Par.?
jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli / (119.1) Par.?
kaumārarūpam āpannaṃ rūpato nopalabhyate // (119.2) Par.?
kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt / (120.1) Par.?
anena kramayogena pūrvaṃ pūrvaṃ na labhyate // (120.2) Par.?
kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe / (121.1) Par.?
vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate // (121.2) Par.?
na caiṣām apyayo rājaṃllakṣyate prabhavo na ca / (122.1) Par.?
avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ // (122.2) Par.?
tasyāpyevamprabhāvasya sadaśvasyeva dhāvataḥ / (123.1) Par.?
ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ // (123.2) Par.?
kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ / (124.1) Par.?
saṃbandhaḥ ko 'sti bhūtānāṃ svair apyavayavair iha // (124.2) Par.?
yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ / (125.1) Par.?
bhavatyevaṃ samudayāt kalānām api jantavaḥ // (125.2) Par.?
ātmanyevātmanātmānaṃ yathā tvam anupaśyasi / (126.1) Par.?
evam evātmanātmānam anyasmin kiṃ na paśyasi / (126.2) Par.?
yadyātmani parasmiṃśca samatām adhyavasyasi // (126.3) Par.?
atha māṃ kāsi kasyeti kimartham anupṛcchasi / (127.1) Par.?
idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila / (127.2) Par.?
kāsi kasya kuto veti vacane kiṃ prayojanam // (127.3) Par.?
ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe / (128.1) Par.?
kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam // (128.2) Par.?
trivarge saptadhā vyaktaṃ yo na vedeha karmasu / (129.1) Par.?
saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam // (129.2) Par.?
priye caivāpriye caiva durbale balavatyapi / (130.1) Par.?
yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam // (130.2) Par.?
tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa / (131.1) Par.?
suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ // (131.2) Par.?
tāni tānyanusaṃdṛśya saṅgasthānānyariṃdama / (132.1) Par.?
ātmanātmani saṃpaśyet kiṃ tasminmuktalakṣaṇam // (132.2) Par.?
imānyanyāni sūkṣmāṇi mokṣam āśritya kānicit / (133.1) Par.?
caturaṅgapravṛttāni saṅgasthānāni me śṛṇu // (133.2) Par.?
ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha / (134.1) Par.?
ekam eva sa vai rājā puram adhyāvasatyuta // (134.2) Par.?
tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati / (135.1) Par.?
gṛhe śayanam apyekaṃ niśāyāṃ yatra līyate // (135.2) Par.?
śayyārdhaṃ tasya cāpyatra strī pūrvam adhitiṣṭhati / (136.1) Par.?
tad anena prasaṅgena phalenaiveha yujyate // (136.2) Par.?
evam evopabhogeṣu bhojanācchādaneṣu ca / (137.1) Par.?
guṇeṣu parimeyeṣu nigrahānugrahau prati // (137.2) Par.?
paratantraḥ sadā rājā svalpe so 'pi prasajjate / (138.1) Par.?
saṃdhivigrahayoge ca kuto rājñaḥ svatantratā // (138.2) Par.?
strīṣu krīḍāvihāreṣu nityam asyāsvatantratā / (139.1) Par.?
mantre cāmātyasamitau kuta eva svatantratā // (139.2) Par.?
yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā / (140.1) Par.?
avaśaḥ kāryate tatra tasmiṃstasmin guṇe sthitaḥ // (140.2) Par.?
svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ / (141.1) Par.?
śayane cāpyanujñātaḥ supta utthāpyate 'vaśaḥ // (141.2) Par.?
snāhyālabha piba prāśa juhudhyagnīn yajeti ca / (142.1) Par.?
vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ // (142.2) Par.?
abhigamyābhigamyainaṃ yācante satataṃ narāḥ / (143.1) Par.?
na cāpyutsahate dātuṃ vittarakṣī mahājanāt // (143.2) Par.?
dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ / (144.1) Par.?
kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ // (144.2) Par.?
prājñāñ śūrāṃstathaivāḍhyān ekasthāne 'pi śaṅkate / (145.1) Par.?
bhayam apyabhaye rājño yaiśca nityam upāsyate // (145.2) Par.?
yadā caite praduṣyanti rājan ye kīrtitā mayā / (146.1) Par.?
tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam // (146.2) Par.?
sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī / (147.1) Par.?
nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ // (147.2) Par.?
putrā dārāstathaivātmā kośo mitrāṇi saṃcayaḥ / (148.1) Par.?
paraiḥ sādhāraṇā hyete taistair evāsya hetubhiḥ // (148.2) Par.?
hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ / (149.1) Par.?
lokasādhāraṇeṣveṣu mithyājñānena tapyate // (149.2) Par.?
amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ / (150.1) Par.?
śirorogādibhī rogaistathaiva vinipātibhiḥ // (150.2) Par.?
dvaṃdvaistaistair upahataḥ sarvataḥ pariśaṅkitaḥ / (151.1) Par.?
bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ // (151.2) Par.?
tad alpasukham atyarthaṃ bahuduḥkham asāravat / (152.1) Par.?
ko rājyam abhipadyeta prāpya copaśamaṃ labhet // (152.2) Par.?
mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase / (153.1) Par.?
balaṃ kośam amātyāṃśca kasyaitāni na vā nṛpa // (153.2) Par.?
mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ / (154.1) Par.?
saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa // (154.2) Par.?
saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ / (155.1) Par.?
anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ // (155.2) Par.?
teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate / (156.1) Par.?
yena yat sidhyate kāryaṃ tat prādhānyāya kalpate // (156.2) Par.?
saptāṅgaś cāpi saṃghātastrayaścānye nṛpottama / (157.1) Par.?
sambhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat // (157.2) Par.?
yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet / (158.1) Par.?
sa tuṣyed daśabhāgena tatastvanyo daśāvaraiḥ // (158.2) Par.?
nāstyasādhāraṇo rājā nāsti rājyam arājakam / (159.1) Par.?
rājye 'sati kuto dharmo dharme 'sati kutaḥ param // (159.2) Par.?
yo 'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ / (160.1) Par.?
pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate // (160.2) Par.?
sāham etāni karmāṇi rājyaduḥkhāni maithila / (161.1) Par.?
samarthā śataśo vaktum atha vāpi sahasraśaḥ // (161.2) Par.?
svadehe nābhiṣaṅgo me kutaḥ paraparigrahe / (162.1) Par.?
na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi // (162.2) Par.?
nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ / (163.1) Par.?
sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ // (163.2) Par.?
tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ / (164.1) Par.?
chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa // (164.2) Par.?
śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam / (165.1) Par.?
athavā śrutasaṃkāśaṃ śrutam anyacchrutaṃ tvayā // (165.2) Par.?
athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi / (166.1) Par.?
abhiṣaṅgāvarodhābhyāṃ baddhastvaṃ prākṛto mayā // (166.2) Par.?
sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā / (167.1) Par.?
kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ // (167.2) Par.?
niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā / (168.1) Par.?
śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam // (168.2) Par.?
na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha / (169.1) Par.?
na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa // (169.2) Par.?
kule mahati jātena hrīmatā dīrghadarśinā / (170.1) Par.?
naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam // (170.2) Par.?
brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ / (171.1) Par.?
tvaṃ cātha gurur apyeṣām evam anyonyagauravam // (171.2) Par.?
tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā / (172.1) Par.?
strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi // (172.2) Par.?
yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam / (173.1) Par.?
tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila // (173.2) Par.?
yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana / (174.1) Par.?
jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā // (174.2) Par.?
sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam / (175.1) Par.?
ubhayor antarāle ca vartase mokṣavātikaḥ // (175.2) Par.?
na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ / (176.1) Par.?
bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ // (176.2) Par.?
varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ / (177.1) Par.?
nānyad anyad iti jñātvā nānyad anyat pravartate // (177.2) Par.?
pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ / (178.1) Par.?
āśritāśrayayogena pṛthaktvenāśrayā vayam // (178.2) Par.?
na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ / (179.1) Par.?
svayam evāśrayantyete bhāvā na tu parāśrayam // (179.2) Par.?
pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca / (180.1) Par.?
parasparapṛthaktvācca kathaṃ te varṇasaṃkaraḥ // (180.2) Par.?
nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā / (181.1) Par.?
tava rājan savarṇāsmi śuddhayonir aviplutā // (181.2) Par.?
pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ / (182.1) Par.?
kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām // (182.2) Par.?
droṇaśca śataśṛṅgaśca vakradvāraśca parvataḥ / (183.1) Par.?
mama satreṣu pūrveṣāṃ citā maghavatā saha // (183.2) Par.?
sāhaṃ tasmin kule jātā bhartaryasati madvidhe / (184.1) Par.?
vinītā mokṣadharmeṣu carāmyekā munivratam // (184.2) Par.?
nāsmi satrapraticchannā na parasvābhimāninī / (185.1) Par.?
na dharmasaṃkarakarī svadharme 'smi dhṛtavratā // (185.2) Par.?
nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī / (186.1) Par.?
nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa // (186.2) Par.?
mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī / (187.1) Par.?
tava mokṣasya cāpyasya jijñāsārtham ihāgatā // (187.2) Par.?
na vargasthā bravīmyetat svapakṣaparapakṣayoḥ / (188.1) Par.?
mukto na mucyate yaśca śānto yaśca na śāmyati // (188.2) Par.?
yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset / (189.1) Par.?
tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm // (189.2) Par.?
sāham āsanadānena vāgātithyena cārcitā / (190.1) Par.?
suptā suśaraṇā prītā śvo gamiṣyāmi maithila // (190.2) Par.?
ityetāni sa vākyāni hetumantyarthavanti ca / (191.1) Par.?
śrutvā nādhijagau rājā kiṃcid anyad ataḥ param // (191.2) Par.?
Duration=0.66713500022888 secs.