UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 6319
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1)
Par.?
prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ / (1.2)
Par.?
dadarśa tān eva narāñśvetāṃścandraprabhāñśubhān // (1.3)
Par.?
pūjayāmāsa śirasā manasā taiśca pūjitaḥ / (2.1)
Par.?
didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ // (2.2)
Par.?
bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ / (3.1)
Par.?
stotraṃ jagau sa viśvāya nirguṇāya mahātmane // (3.2)
Par.?
nārada uvāca / (4.1)
Par.?
namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna / (4.2) Par.?
amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate / (4.3)
Par.?
mahāprajāpate ūrjaspate vācaspate manaspate jagatpate divaspate marutpate salilapate pṛthivīpate dikpate / (4.4)
Par.?
pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya / (4.5)
Par.?
mahāyāmya saṃjñāsaṃjña tuṣita mahātuṣita pratardana parinirmita vaśavartin aparinirmita yajña mahāyajña / (4.6)
Par.?
yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha / (4.7)
Par.?
aparājita mānasika paramasvāmin susnāta haṃsa paramahaṃsa paramayājñika sāṃkhyayoga amṛteśaya hiraṇyeśaya / (4.8)
Par.?
vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ / (4.9)
Par.?
tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ / (4.10)
Par.?
prathamatrisauparṇa pañcāgne triṇāciketa ṣaḍaṅgavidhāna prāgjyotiṣa jyeṣṭhasāmaga sāmikavratadhara atharvaśiraḥ pañcamahākalpa phenapācārya / (4.11)
Par.?
vālakhilya vaikhānasa abhagnayoga abhagnaparisaṃkhyāna yugāde yugamadhya yuganidhana ākhaṇḍala prācīnagarbha kauśika / (4.12)
Par.?
puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana / (4.13)
Par.?
vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva / (4.14)
Par.?
sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate / (4.15)
Par.?
sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya / (4.16)
Par.?
avijñeya brahmāgrya prajāsargakara prajānidhanakara mahāmāyādhara citraśikhaṇḍin varaprada puroḍāśabhāgahara gatādhvan chinnatṛṣṇa / (4.17)
Par.?
chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ // (4.18)
Par.?
Duration=0.12302303314209 secs.